________________
(२२१) णमोकार अभिधानराजेन्द्रः।
णमोकार अथाऽऽधनगमनयमतमाशङ्कष परिहरमाह
शब्दो बा, शिरोनमनकरकुळालमीलनविवक्षितावयवसकोअह परमंतो तितो , संतो किं नाम कस्स नासंतं ?।
बनाउंऽदिलक्षणा कायक्रिया बा, द्विकाऽऽदिको वा कानाऽऽदि.
संयोगो भवेदिति चत्वारः पक्काः । किशातः, इत्याह-(न अहणाऽऽइव्ववएसो, नेवं न य परधणाफलया ॥२०१२।।।
सबदा सो अणुप्पचिति)सर्वथा सर्वैरपि प्रकारै यमनुत्पअथैध ब्वे-(परसंतो तितो संतो ति) परसन्ताने सर्व
त्तिनांनुत्पशे घटत इत्यर्थः। ज्ञानादीनां चतुर्णामप्युत्पादाऽऽदिदेवास्ति नमस्कारः, नानाजीचेषु तस्य सर्वकालमव्यवच्छेदात । धर्मकत्वादिति ॥ २८५ योऽयमत्र नोपलभ्यते, तत्राप्यसौ [संतो ति] सन्नुच्यते ।
अथ नैगमःप्राऽऽह-जनु ज्ञानाऽऽदीनामुत्पादादिधर्मकरव. अत्रोत्तरमाह-[ किं नाम कस्स नासंतं ? ] यदि हि
मसिकं, नित्यत्वाद, भाकाशवत । तत्र कानस्य तावनित्यत्वं अन्यसन्तानवर्त्यपि वस्त्यन्यस्य सदुच्यते, तर्हि किं नाम व
साधयन्नाहस्तुधनाऽऽदिकं कस्य नासद् ?, अपि तु सर्व सर्वस्यासत्याप्रोति । अस्य चोपलक्षणत्वात्-' इत्थं सर्व सर्वस्य स
नणु जीवाश्रोऽणन्न, नाणं णिच्चो यसो तो तं पि। त्प्राप्नोति' इत्यपि कष्टव्यम् । ततश्चैवम्-ईश्वरधनेन दरिका- निच्चुग्धामो य सुए,जमक्खराणंतनागो त्ति ॥२८१६॥ णामधनानामपि धनववादधनव्यपदेशः कस्यापि न स्यात् । ननु जीवादनन्यदनिम्नं ज्ञानं, नित्यश्वासौ जीवः,ततस्तदव्यतिरेन चेत्थं परधनस्याफलता भवेत, अन्यधनस्थान्यत्रापि स- का सदपि, 'नित्यम्' इति शेषः। ततो नोत्पादाऽऽदिधर्मकं ज्ञानम, खात्, तथा च तत्फलस्यापि सावादिति २८१२॥
नित्यस्वात्, नभोषदिति भावः। एवमुत्तरत्रापि नावार्थो वक्तततः किं भवेद् ?, इत्याद
व्यः । किञ्च-"सबजीवाणं पि य णं अक्सरस्स अणतजागो सबधणं सामन्नं, पावइ भत्तीफलं व सेसं च ।
निच्चुग्धामियो" इति बचनाद न करति न विनश्यतीत्यक्कर किरियाफलमेवं चा-ऽकयागमोकयविणासोय ॥२८१३॥
केवल कानम, तस्यानन्तभागो नित्योद्घाटो नित्यापस्थि
तोऽनावृत एव सर्वदा तिष्ठतीति यद्यस्माच्छुतेन्निहितम्, त. एवं सति यदेकस्येश्वरस्य संबन्धि तत्सर्वेषां दरिहाणामपि
स्माच्च नित्यं ज्ञानं, नित्यानावृतत्वाद्, नभोवदिति ॥ २८१६ ॥ धनं सामान्यं साधारणं प्राप्नोति । यद्वा-यदकस्य नमस्कारवतोददादिभक्तिफलं, तन्मिथ्यादृशामपि नमस्कारशून्यानां
अहवा भरूवगुणो, नाणं निच्चं नहावगाहो ब्व | सामान्य प्रामोति; तथा शेषं च यद्दान-ध्याना-हिंसा-ऽमृषाबा
सयणप्पयासपरिणा-मओय सव्वं जहा अणवो।२०१७। दाऽऽदिक्रियाफलं, तत्सर्वेषां सामान्यं प्राप्नोति । एवं च सत्यक- अथवा-नित्यं ज्ञानम्, अरूपलव्यगुणत्वाद्, यया नभोगव्यतस्यापि पुण्य-पाप-सुखदुःखाऽऽदेरागमः, कृतस्यापि च पुण्य- स्थावगाहगुणः। अथवा-समपि शानशब्दाऽऽदिकं नित्यं, सय. पापाऽऽदविनाशः स्यादिति ॥ २०१३ ॥
नप्रकाशपरिणामत्वात्, तिरोभावाऽऽविर्भावधर्मकत्वादित्यर्थः, पुनरपि नैगममतमाशङ्कय परिजिहीर्षवः शेषनयाः प्राहु:- यथा परमाणव इति ॥१८१७ ॥ अह जत्तिमंतसंता-एओ स निच्चो ति कहमणुप्पयो ?।
अथ विशेषतोऽपि शब्दस्य नित्यत्वं साधयन्नाहनणु संताणितणओ, स होइ बीयंकुराइब ॥२२॥
दरिसाणपरत्थयाओ, अइंदियत्यत्तोडणवत्याप्रो । अथानुत्पन्ननमस्कारवादिन् ! एवं घूषे-भक्तिमतां सम्यग.
संबंधनिच्चयाओ, सदावत्थाणमणुमेअं ॥२८१० ॥ रष्टीनां यः सन्तान: प्रवाहः, तस्मात् तमाश्रित्य, नित्यो नमः
बह रावस्यावस्थानं सदाऽवस्थितत्वं नित्यत्वमनुमेयं साध्यस्कारः। सम्यग्दृष्टीनां हि सन्तानो न कदाचिद व्यवविधते। म। (दरिसणपरत्थयाभो ति) दर्शनं प्रकटग शब्दस्योच्चाअव्यवचित्रत्वाच नित्योऽसौ, यच नित्यं तदाकाशवनोत्पद्यते। रणं व्यापारणं प्रयोग इति यावत , तस्य दर्शनस्य शततः किलानुत्पत्रो नमस्कार इति परस्याऽऽकृतम् । अत्रोत्तरमा
प्दप्रयोगस्य परार्थत्वं परप्रत्यायकत्वं, तस्माद्दर्शनपरार्थत्वाह-(कहमणुपम्मो ति) नन्वेवमपि कथमनुत्पनो नमस्कारः', दिति हेतुः । इदमुक्तं भवति-न खलु वक्तृभिः शब्दोत्पा. न कथश्चिदित्यर्थः । कुतः१. इत्याह-(नणु इत्यादि)ननु यद्य- दनमात्रायमेव शब्दप्रयोगः क्रियते, किं तु परार्थत्वात् पर. पि सम्यग्दृष्टीना सन्तानो नित्यः, तथापि सम्यम्हएयः स.
प्रत्यायननिमित्तत्वादिति; या पराथै व्यापार्यते तत् त. न्तानिनो नित्या एव, मनुष्याऽऽदिभावेन तेषामुत्पादविनाशादि- व्यापारकालात् प्रागप्यस्ति, यथा-वृक्काऽऽदिच्छेदनक्रियानिति । सम्पम्हष्ट्यव्यतिरेकाच्च नमस्कारोऽपि सन्तानी, स- मितं व्यापार्यमाणः कुवारः छेदनक्रियाच्यापारकालाप्रागप्वतानित्वाच्च (स दोशत्ति)स नमस्कारो प्रवत्युत्पते, बी- स्ति; ततः शब्दः सदाऽऽवस्थितत्वानित्यः सिद्धः। जादूराऽऽदिसम्तानिवदिति । इह यः सन्तानी स उत्पद्यते, य. अत्रैव द्वितीय हेतुमाह-(अदियत्वत्तो स्ति) अतीन्छिया मेरुथा बीजादूरादिः, सम्यग्दृष्टिसन्तान्यव्यतिरेकात,सन्तानीच स्वर्गाऽऽदयोऽा अभिधेयन्वेन यस्यासावतीन्द्रियार्थः,तद्भावो. नमस्कार इति उत्पद्यत एव । ततः कथमनुत्पमोऽसौ १,
ऽतीन्द्रियार्थत्वं,तस्मादतीन्छियार्थत्वान्नित्यः शब्दः,केवलकानब. इति ॥२८१४॥
वाइदमुक्तं भवति-ये शन्धियप्राह्या घटाऽऽदयोऽर्थाः,तेषु संकेत. किच
वशास्कृतक एवकिल वाच्यवाचकवसंबन्धः,प्रतस्तस्माच्छन्दहोजाहि नमोकारो, नाणं सहो व कायकिरिया वा।
स्य नित्यत्वं न सिध्यति; ये त्वतीन्छिया मेरुस्वर्गाऽऽदयोऽर्थाः,
तेषामतीन्छियत्वेनेव किल संकेतः कर्तुं न शक्यते, अतोऽनादिअहवा तस्संजोगो,न सम्बड़ा सो प्राप्पची ॥२०१५॥
कालसंसिद्धोऽकृतक एव शब्दस्य तेषु वाच्यवाचकमावसंबन्धः। नमस्कारो हि शान वा प्रवेत, “ नमो अरिहंताणं " इत्यादि-1 अतोऽतीन्छियायः सहानादिकालसंसिकादकृतकत्वेन नित्याद्
४५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org