________________
(१२." णमोकार माभिधानराजेन्ः।
णमोकार सा चास्य द्विविधाऽऽदिभेदतो विधेया।बसन्स्यस्मिन् गुणा इति | येन यस्मात्कारणात, आद्यनैगमःसत्तामात्रमाही, ततस्तस्याऽ. बस्तु, तच्च नमस्काराई वाच्यम् । माक्षेपणमाकेपः पूर्वपक्को | घनैगमस्य मतेन सबै वस्तु नाभूतं नाविद्यमानं, किंतु सर्वदैव पाच्या प्रसिद्धिस्तत्परिहाररूपा वक्तव्या। क्रमोहदादिरभिधे- सर्व सदेव । ततः किम् ?, इत्याह-( उप्पजश्न ) इत्येवयः। प्रयोजनमईदादिक्रमस्य कारणं चाव्यम् । अथवा-येन मिहापि न संबध्यते, आवृत्तिव्यास्यानात् । इदमुक्तं भवतिप्रयुक्तः प्रवर्तते तनमस्कारस्य प्रयोजनमपवर्गाऽऽक्ष्यं वाच्यम्।। यत्सर्वदेव सत्, तन्नोस्पद्यते। यथा-नजः, तस्याप्युत्पादान्युतथा-फलं च नमस्करणाऽऽदिक्रियाऽनन्तरभाबि स्वर्गाऽऽदिक पगम उत्पन्नस्याप्युत्पादप्रसङ्गेनानवस्थाप्राप्तेः । तथा-यद् नूतं निरूपणीयम् । अन्ये तु व्यत्ययेन प्रयोजनफलयोर प्रति- विद्यमानं सर्वदैव सवस्तु, तन्न नश्यति, सर्वथा सर्वदैव सतो पादयन्ति-( नमोकारो ति ) नमस्कारः खल्वेभिर्वाचिन्त-| विनाशायोगादिति ॥ २८०८ ॥ नीयः। इति नियुक्तिगाथासक्केपार्थः ॥२८०५॥
तो तस्स नमोकारो, वत्युत्तणो नई व सो निच्चो । (२)श्रय नियुक्तिकार पयोत्पत्तिद्वारं विस्तरेणाऽऽह- |
संतं पिन तं सम्बो, मुण सरूवं व वरणाओ ।२००। नप्पमाऽणुप्पएणो, इत्थ नया णेगमस्सऽणुप्पएणो।
बत पवम, ततस्तभ्याऽऽधनगमस्य, स नमस्कारो नित्य एष, सेसाणं नप्पएणो, जइ कत्तो तिविहसामित्ता ॥२०६॥ बस्तुत्वात्, नजोवत्, नोत्पद्यते, नाऽपि विनश्यतीत्यर्थः । अत उत्पन्नश्वासावनुत्पन्नश्चेत्युत्पन्नानुत्पनो नमस्कारो मन्तव्यः ।। पवैतन्मतेनानुत्पन्नोऽसावनिधीयते । आइ-ननु यदि नममाह-कथमेक एवोत्पन्नोऽनुत्पन्नश्च भवति, विरोधाद, इ. स्कारः सर्वदैव संस्तदा मिथ्यादृष्ट्यवस्थायां किमित्यसो नलत्याह-(इत्थ इत्यादि) अत्र नयाः प्रवर्तन्ते। ते च नैगमाऽऽद- श्यते', इत्याह-(संतं पीत्यादि) सर्वावस्थासु सन्तमपि यः सप्त । नैगमो द्विविधा-सर्वसंग्राही, देशसंग्राही च । तत्रा- नमस्कारमतिशयज्ञानिनं विहाय न सर्वोऽपि ' मुणति '
दिनैगमस्य सामान्यमात्रावलम्बित्वात, तस्य चोत्पादव्ययर- जानातीति प्रतिक्षा । (वरणाश्रोत्ति) आवरणकर्मसद्भावाहितत्वाद् नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः । (सेसा । दिति हेतु, आत्मनः स्वरूपवदिति दृष्टान्तः । इदमुक्तं भव. नप्पराणो ति) शेषा विशेषग्राहिणः, तेषां शेषाणां विशेषग्रा- ति-मिथ्यारष्टयवस्थायामपि व्यरूपतया नमस्कारोऽस्ति । स. दित्वात, तस्य चोत्पादव्ययवस्वाद, उत्पादव्ययशून्यस्य वान्धे- र्वथाऽसतः खरविषाणस्येष पश्चादप्युत्पादायोगात, केवलं याऽऽदिवदवस्तुत्वात, नमस्कारस्य तु वस्तुत्वादुत्पन्न इति । कानाऽऽवरणेनाऽऽवृतत्वाद् छमस्थजन्तवस्तद्रूपतया सन्तमपि (जा कत्तो ति) यद्युत्पन्नः कुतः, त्याह-(तिविदसामित्ता) तं नमस्कारंन लकयन्ति,यथाऽऽत्मनः स्वरूपम् । न हि आत्मनः त्रिविधं च तत्स्वामित्वं चेति समासः। तस्मात्त्रविधस्वामि- स्वरूपं नास्ति, केवलममृर्तत्वात सर्वदा सदपि तत्केवलिन त्वात विविधस्वामिभावास्त्रिविधकारणादित्यर्थः।। २८०६॥ विहाय न कोऽपि लक्कयति । एवं नमस्कारोऽपि । इत्यतःसर्वदेव तदेव त्रिविधस्वामित्वं दर्शयति
सरवादसावादिनैगमानिप्रायेणानुत्पन्न नच्यत इति ॥२८०६॥ समुगणवायणान-किओ य पढमे नयत्तिए तिविहं। "सेसाणं उप्पलो" [१८०६] इत्येतदू गाथावयवं नज्जुसुयपढमवज्ज, सेसनया चिमिच्छति ॥२८०७॥
व्याचिख्यासुराद( समुगणेत्यादि ) समुत्थानतः, वाचनातः, लब्धितश्च । सेममयं नत्थि तो-ऽणुप्पायविणासो खपुप्फंव। 'नमस्कार उत्पद्यते' इति चाक्यशेषः । तत्र सम्यक जमिहत्यि तमुप्पाय-व्वयधुवधम्म जहा कुंनो।२०१० सतं वोत्तिष्ठतेऽस्मादिति समुत्थानम्, निमित्तमित्यर्थः । किं पुनस्तदिह, शति । उच्यते-अन्यस्याभुतत्वात, तदाधा
शेषाणां विशेषवादिनयानाम,एतन्मतम-तकोऽसौ पराजिमतो
ममस्कारो नास्ति, इति प्रतिक्षा । अनुत्पादविनाशा-उत्पादरतया प्रत्यासन्नत्वादेदोऽत्र परिगृखते; देहो हि नमस्कार
विनाशाभावादिति हेतुः । खपुष्पवदिति रष्टान्तः । शह यदस्ति कारणम, तद्भावमावित्वाद्, वीजवदरस्य, इत्येवं देहल
तत्सर्वमुत्पादव्ययधुवधर्मकम, यथा कुम्भः; यस्य पुनरुकणात समुत्थानाद् नमस्कार उत्पद्यते। तथा-वचनं वाचना
त्पादाऽऽदयो न सन्ति, तत्सदपि न भवति; यथा खरविषागुरुभ्यः श्रवणमधिगम इत्यर्थः, तस्याम वाचनाया: सकाशाद नमस्कारो जायते । तथा-लब्धिस्तदाबरणकयोपशम.
णम, सत्पाद-विनाशशून्यश्च परैर्नमस्कारोऽज्युपगम्यते; ततो लकणा, तस्याश्चायमुपजायते । इत्येतस्त्रिविधं कारणं, प्रथमे
नास्त्यसावपि ॥१५१.॥ नैगमसंप्रदव्यवहारलक्षणे त्रिके, नैगमाऽऽदिनयत्रयमतनाव
यदुक्तम्-मावरणात्सतोऽप्यस्याग्रहणम्, तत्राssहगन्तव्यमित्यर्थः। तथा-ऋजुसूत्रस्य प्रथमवर्ग वाचनासन्धि- प्रावरणादग्गणं, नाभावाउ ति तत्थ को हेक। द्वयं नमस्कारस्य कारणम, तब्बून्यस्य जन्तोहमात्रसद्भावे.
जत्तीरें नमोकारो,कहमत्थि य सा नयग्गहणं ।।२८११॥ पिनमस्काराऽऽक्यकार्योत्पत्तिव्यभिचारात् । शेषनयास्तु शब्दाअजयो लब्धिमेवैकां नमस्कारकारणत्वेनेच्चन्ति, वाचनाया -
नन्यावरणाद् ज्ञानाऽऽवरणोदयात् सन्नपि नमस्कारः सर्वेण न पिलब्धिशून्येश्वजव्यादिषु नमस्काराजनकत्वात्, सब्धियु
गृह्यते, न पुनरजावादित्यत्र को हेतुः-कि नियामकम् !, न कि
चिदित्यर्थः । अनावादेवायं सर्वेण सर्वदा न गृह्यते, न पुनकेषु तु प्रत्येकबुखादिषु तदभावेऽपितत्सद्भाबतो बभिचारिस्वात् । इति नियुक्तिगाथाद्वयार्थः॥२८०७॥
राबरणोदयादिति शेषनयानिप्रायः । किञ्च-तीर्थकराऽऽदिषु " उप्पण्णाऽणुप्पएणो" (२००६) इत्यत्र प्राप्यम्
भक्तिनमस्कारोऽभिधीयते, सा च सर्वदाऽस्ति, न च मि
प्यारएयवस्थायां गृह्यत शति परस्परव्याहतमिदम् । तस्मा. सचामेत्तग्गाही, जेणाऽऽइम-नेगमो तो तस्स ।
दुत्पन्नोऽसौ गृह्यते, अनुत्पन्नस्तु न गृह्यते, इत्येतदेव सुन्द. नप्पज्जनातयं, जूयं न य नासए वत्यु ||१८०८॥ रम. किमावरणाऽऽदिकल्पनया , इत्यभिप्रायः ॥ २०११॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org