________________
णमि
णमोकार
(१८१९"
भनिधानराजेन्छः। ययोस्ती, तथा मुनिबरस्य, नामिनाम्न इति प्रक्रमः। तत माका- इय्या महर्षीला,सहितौ सिकिमीयतुः ॥१॥"ती०१ कल्पामस्थाशेन मनसा, उदिति ऊई-देवलोकाभिमुखं, पतितो गत मषसर्वियां भरतकेत्रजे एकविंशेतीर्थकरे,परीषहोपसर्गाऽऽदिसत्पाततः, ससिते च ते सबिलासतया, चपले चचत्रल- नाममा "नमेस्तुधा"इति विकल्पेनोपान्त्यस्याकाराभावपक्केनतया ललितचपलं, तथाविधे कुएमले करणाऽऽरणे यस्यासो मिधर्म०२ प्रधिका प्राकृतशल्या गन्दसत्वाशकणान्तरसंभवाललितचपसकुरामलः, सचासौ तिरीटी व मुकुटवान्, असित- -"तस्थ सम्वे विपरीसहोवसग्गा जामिया कसायसिसामनं, चपलकुपडलातरीटीति सूत्रार्थः ॥ ६०॥
विसेसो पुण-"पणया पचंतनिबा, दंसिनमित्ता जिणम्मि तेण स एवंविधः स्वयमिजेणाभिष्ट्रयमानः किमुत्कर्ष
णमी।" (५१) भाव.२० तथा गजस्थे जगवति परच.
कनृपैरपि प्रणातः कृतेति नमिः । ध०२ अधिक। अनु.। मनस्याप्तवान्, उत न ?, इत्याह
('तित्थयर'शमे सर्व वक्ष्यते)" नवरं नमीणं भरहा द. नमी नमेइ अप्पाणं, सक्खं सकेण चोलो।।
सवाससहस्साई सम्वाउयं पालश्त्ता सिद्धे. जाव पणेि।" चइऊण गेहं वदेही, सामाणे पज्जुवहिए ॥६१॥ स्था०१०म०कल्प० । “नमिस्स णं अरहमो पगूणचत्सालीनमिनमयति भावतः प्रतीजवन्तमात्मानं स्वं तस्वभावनया
सं आहोदियसया होत्था।" स०३९ सम | "नमिस्स णं भरविशेषतः प्रगुणयति तत्तच्छिकतां नयति। तत्कालापेकया लट् ।
हमो एगचत्तालीसं अज्जियासाहस्सीलो होत्था।"स०४०समा कधनूतः सन् ,साक्षात् प्रत्यक्षतामुपगम्य, शक्रेणेन्द्रेण,(चोर
| प्रव० प्रा०पू०। अन्तकृदशानां प्रथमाऽऽध्ययनोक्तवक्तव्यताश्रो ति) प्रेरितः,त्यक्त्वाऽपहाय,गेहं गृहं, (वइदेहित्ति)सूत्रत्वाद्
केऽन्तकत्साधी, स्था० १० ठा। विदेहनामा जनपदः,सोऽस्यास्तीति वैदेही,विदेहजनपदाधिपः, णमिकण-नत्वा-अव्य० । प्रणम्येत्यर्थे, दश०१०। “णमिऊन त्वन्य एव कश्चिदिति भावः। यद्वा-विदेहेषु भवा वैदेही मिथि
जऽरहताणं, सिद्धाणं कम्मचकमुक्काणं ।" नि० चू० १ उ० । सापुरी, सुपव्यत्ययात् तांच, त्यक्त्वेति संबन्धनीयम । श्रामण्ये
पञ्चा० । पं० सं०। श्रमणभावे पर्युपस्थिते, उद्यतोऽभूदिति शेषः । यद्वा-नमिर्नम
पमिपञ्चज्जा-नमिमव्रज्या-स्त्री. । नमः प्रवज्याऽत्राभिधीयते यति संयम प्रति प्रवणीकरोत्यात्मानम,कीरशः, शक्रेण प्रेरितः, कथम, साक्षात् स्वयं, न स्वन्यपावप्रदितसंदेशकाऽऽदिना,
इति नमिप्रवज्या । मिथिलाराजस्थ नमेः प्रवज्यायां शकसंवाभामराये पर्युपस्थितः, न तु तत्प्रेरणतोऽपि धर्म प्रति विप्लुतो
दरूपे नवमे उत्तराध्ययने, उत्स०६ म0 ( स०। ("णमि" शब्दे ऽभूदिति भावः । इति सूत्रार्थः ॥६१॥
चैतद्वक्तव्यतोक्ता)
णमिय-नमित-त्रि० । नळे, जी. ३ प्रतिः । कुसुमफलभारकिमेष एवैविधा, उतान्ये ऽपि ?, इत्याह
नमियसाला।" जी०३ प्रति। नीचैर्भावं प्रापिते,ज०१ वकः । एवं करंति संबुच्छा, पमिया पवियखणा ।
. नत्वा-अव्य०। प्रणम्येत्यर्थे, कर्म०४ कर्मः। विणियटृति जोगेसु, जहा से नमी रायरिसी।६शत्ति वेमि ।
हामियणमिय-नमितनमित-त्रिका देवर्षिवन्दिते, पं०सू. १ सूत्र । (पवमिति) ययतेन नमिमा निश्चलत्वं कृतं, तथाऽन्ये ऽपि कुर्वन्ति, उपलक्षणत्वादकाषुः, करिष्यान्ति चान त्वयमेव, निदर्शनतयैवा
एमिसाहु-जमिसाधु-पुं० । थारापपुरीयगच्छीयश्रीशान्तिभस्योपात्तत्वात् । कीरशाः पुनरन्ये ऽप्येवं कुर्वन्ति !, सबुका मि
सूरिशिष्ये, अनेन रुद्रटरचितकाव्यालङ्कारप्रन्थोपरि टिप्पणं ध्यात्वापगमतोऽवगतजीवाजीवाऽऽदितत्त्वाः। परिमता:सुनिश्चि
कृतम् । अयं च ११२५ वि० वर्षे विद्यमान मासीत् । १.१०. तशास्त्रार्थाः, प्रविचकणा अभ्यासातिशयतःक्रिया प्रति प्रावीण्य- णमुदय-नमुदय-पुं०।भाजीविकोपासक, प्र०७ २०१० वन्तः,तथाविधाश्च सन्तः किं विदधति?, विनिवर्तन्ते विशेषेण तदनासेवनापरमन्ति, केभ्यः?,(भोगेसुत्ति) प्रोगेन्यः, किंवत्', णमोकार-नमस्कार-पुंo नमस्करणं नमस्कार नमस्क-घञ्। यथास नमिन मिनामा राजर्षिनिश्चलो भूत्वा तेभ्यो निवृत्त इति॥ "नमस्कारपरस्परे द्वितीयस्य" ।।८।१।६२ ॥ अनयोद्धितीयद्वा-उपदेशपरमेतद्,यत एवं कुर्वन्ति संबुझाापएिमताःप्रविक
यस्यात मोत्वम, इत्योस्वमतः। प्रा०१पाद । " कस्कयो - णाः। एवमिति कथम्?,श्त्याह--नोगेज्यो विनिवर्तन्ते विशेषेणा- मिन"।।१४॥ इति नाम्नीति निर्देशान खः । प्रा०२ त्यन्तनिश्चलतासकणेन, निवर्तन्ते, यथा स नमिनामा राजर्षिः, पाद । मजालबन्धशिरोनमनाऽऽदिलकणे प्रणाममात्रे, कायेन ततो भवद्भिरप्येवंविधरित्यमेव विधेयामिति सत्रार्थः ॥ ६२।। प्रामने, बा.१७.१००। अहंदादिप्रणतो, विशे० सला। शति बीमीति पूर्ववन्नयाश्च प्राग्वदिति । उत्त० ९ म. । (१) नमस्कारस्य व्यास्यानं चोत्पन्नाऽऽद्यनुयोगद्वारैसूत्र० । मा०चू० । आव । अषनजिनसहप्रवजितस्य क
बिज्ञवम्, तानि चामूनियस्य सुते विनमिभ्रातरि, यो हि कुसुमोच्चयेन भगवन्तं
उप्पत्ती निक्खेवो, पर्य पयत्यो परूवणा वत्यु । प्रसाद्य धरणेन्छादेशाद् विद्याधरसिंप्राप्तो बैताख्ये नगे दक्षिणश्रेयां राज्यं चकार । (मा०म०१ १०१ खरम ।कल्प।
भक्खेव पसिफिकमो, पभोयण फलं नमोकारो।२७०५॥ पाचू.) ततो विजयप्रवृत्तेन जरतचक्रिणा पराजितो रत्नानि सत्पदनमुत्पत्तिः-प्रसूतिः, साचास्य नमस्कारस्य नयानुसारेण दत्त्वा कमयांचनुवा भाष०१०मा०म०। (शत्रुक्षयेऽस्य प्रति- चिस्या । तथानिक्षेपणं निकेपो न्यासा, स चास्य कार्यः। माः)"प्राचासिना विनामिना, नमिना चनिषेवितः। स्वर्गाऽऽरो- पद्यते गम्यतेऽर्थोऽनेनेति पदं नामिकाऽऽदितच्चेह चिन्तनीय. हणचैत्ये च, श्रीनाजयः प्रभासते ॥१॥" ती०१कल्प। स्वनामके- मापदस्यार्थः पदार्थः,सचास्य वक्तव्यः। प्रकृष्टा रूपणा प्ररूपणा, बरौ, "अस्मित्रमिविनम्यास्पो, खेचरेबमहाऋषी। कोटि- परमस्वान्तादशासु नामापि न भूयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org