________________
(१९२५) णमोकार अन्निधानराजेन्द्रः।
णमोकार दिशब्दादयोव्यार्थ विद्यामन्त्रदेवताऽऽदीनां नमस्कारः क्रियते, मिथ्यात्वोपहता निवाऽऽदयो जावतोऽपि य नमस्कारं कुर्वसोऽपि व्यनमस्कारः । निवाऽऽदिनमस्कारस्य च व्यत्व. न्ति, स शरीर-भव्यशरीरव्यतिरिक्तोऽप्रधानत्वाद् द्रव्यनममप्राधान्यात, अप्राधान्यं च तेषां मिथ्यात्वाऽऽदिकलुषितत्वादि. स्कार तथा सम्यम्हष्टिरप्यनुपयुक्तो य नमस्कारं करोति स ति । भावनमस्कारस्वागमतः स विशेयो, यमुपयुक्तः सम्यग्- तव्यतिरिक्तो व्यनमस्कार इति ॥ २८४३॥ दृष्टिरहदादीनां कुर्यादिति हारम् ॥
आह-जनुनावतोऽपि कुर्वतां निवाऽऽदीनां किमिति द्रव्यन(४) अथ पदद्वारमुच्यते-पद्यते गम्यतेऽर्थोऽनेनेति पदमातच मस्कारः ? । अत्रोच्यते-अजानित्वात् । अज्ञानिस्वं च तेषां पञ्चधा-नामिकम, नैपातिकम, औपसर्गिकम्, आख्यातिकम, मिथ्याष्टित्वात, 'मिथ्यादृष्टरज्ञानम् ' एतदपि कुतः, - मिश्रं चेति । तत्र 'अश्वः' इति नामिकम् । 'खलु' इति
त्याहनेपातिकम, 'परि' इत्यौपसर्गिकम् । ' धावति' इत्या- सदसदविसेसणामो, जबहेक जदिचिोवलंभाओ। ख्यातिकम् ।संयतः' इति मिश्रम् । एवं नामिकाऽऽदिप- नाणफनाभावाप्रो, मिच्छद्दिहिस्स अन्नाणं ॥२४॥ चप्रकारपदसंभवे सत्याह-(नेवाश्यं पयं ति) निपतत्यई
प्रागसकृद् व्याख्यातार्या ॥ २८४४॥ दादिपदानामादिपर्यन्तयोरिति निपातः, निपातादागतं, तेन वा निर्वृत्तं, स एव वा स्वार्थिकप्रत्ययविधानान्नैपातिकम् 'नमः'
प्रकारान्तरेणापि द्रव्यनमस्कारमाहइति पदम । इति पदद्वारम ।
जो वा दव्वत्थमसं-जयस्स व भयाइणाऽहवा सो वि। (५) अथ पदार्थद्वारमुच्यते-(दव्वभावसंकोयण पयत्यो ति)
दवनमोकारो चिय, कीर दमरण रमो व्यान्।। इह 'नमोऽहंग्यः ' इत्यादिषु यत् 'नमः' इति पदं, तस्य यो वा व्याथै क्रियते स द्रव्यनमस्कारः। अथवा-यलाभ नम इति पदस्यार्थः पदार्थः, स च पूजालकणः। सा च का विनापि योऽसंयतस्य राजाऽऽदर्भयाऽऽदिकारणतो द्रमकाss१. इत्याह-(दब्वभावसंकोयण त्ति) व्यसंकोचनम्, भावसं. दिना क्रियते, सोऽपि तद्व्यतिरिक्तो द्रव्यनमस्कार इति।२८४५॥ कोचनं च। तत्र व्यसंकोचनं करशिरःपादाऽऽदिसंकोचः,भा.
अथाऽऽगमतो नोप्रागमतश्च द्विविधं नाचनमस्कारमाहवसंकोचनं तु विशुरूस्य मनसोईदादिगुणेषु निवेशः। अत्र च प्रकचतुष्टयम् । तद्यथा-व्यसंकोचो न भावसंकोच:, यथा
आगमनो विन्नाया, तच्चित्तो जावो नमोकारो। पालकाऽऽदीनाम, भावसंकोचोन व्यसंकोच इत्यनुत्तरसुरा
नोआगमओ सोच्चिय, सेसयकरणोवनत्तोत्ति ॥२०४६॥ ऽऽदीनामा व्यसंकोचोनावसंकोचश्व, यथा शम्बस्थान व्य
तस्मिन् नमस्कारार्थे चित्तमुपयोगो यस्य नान्यत्र-असो संकोचो न जावसकोच इति शून्यः। इह च भावसंकोचप्र
तच्चित्तो विज्ञाता आगमतो भावनमस्कारः, स एव मनधानो द्रव्यसंकोचोऽपि तच्छुकिनिमित्तः ।। इति नियुक्तिमाया- स्करणेनोपयुक्तो नमस्कारका यदा शेषकाभ्यामपि वाकासंक्केपार्थः ॥ १८४० ॥
यकरणाज्यामुपयुक्तो नमस्कार करोति-वचनेन 'नमोऽहंश्रथ नमस्कारस्य जाप्यकारो नामाऽऽदिनिकेपं विस्तरतो |
दूज्यः' इति खुवाणः, कायेन तु संकोचितकरचरणो यदानव्याचिख्यासुराह
मस्कारं करोतीत्यर्थः, तदाऽसौ नोश्रागमतो जावनमस्कार नामाऽऽइचउन्भेओ, निक्खेवो मंगलं च सो नेप्रो।
उच्यते, उपयोगलक्षणस्याऽऽगमस्य वाकायकरणक्रियामिनाम नमोऽभिदाणं,ग्वणा नासोऽहवाऽऽगारो॥२०४२॥ भत्वात, नोशब्दस्य खेह मिश्रवचनत्वादिति ॥ २८४६॥ नामस्थापनाऽऽदिचतुर्भेदो नमस्कारस्य निक्षेपः। स चाध
अथामुं नामाऽऽदिनिक्केपमपि नवैर्विचारस्तायुक्तमाल स्पेव विस्तरतो विझेयः । संकेपतस्त्विहाप्यु
यम्नाहच्यते-( नामं ति ) नामनमस्कारो नमः' इत्यभिधानम् । जावं चिय सद्दनया, सेसा इच्छंति सम्वनिक्खेवे । स्थापनानमस्कारस्तु- नमः' इत्यकरयस्य विन्यासः ।
उवणावजे संगह-ववहारा केइ इच्छंति ॥२०४७॥ अथवा-नमस्कारकरणप्रवृत्तस्य संकोचितकरचरणस्य काष्ठपुस्तकचित्राऽऽदिगतस्य साध्वादेराकारः स्थापनानमस्कार
नावमेव भावनमस्कारमेव इच्छन्ति प्रयोऽपि शब्दनयाः, शु. शति ॥ १८४१ ॥
कत्वात् । शेषास्तु ऋजुमुत्रान्ताश्चत्वारो नया:, सश्चितुरीद्रव्यनमस्कारमाह
ऽपि निकेपानिच्छन्ति, अविशुरूत्वात् । केचित्तु व्याचक्षते-सं
ग्रहव्यवहारौ स्थापनायजाँस्त्रीन्निकेपान्निच्छता, सद्भावासआगमयोऽणुवउत्तो, अज्या दवो नमोकारो।
दाबस्थापनायाः किल साकेतिकनामाभिधेयत्वेन नामनिकप नोभागमो जाणय-जव्यसरीराइरित्तोऽयं ॥४॥ एवान्तावादिति ॥१८४७॥ द्रव्यनमस्कारो द्वेधा-मागमतः, नोवागमतश्च । तत्रानुपयुक्तो
तथानमस्कारस्याध्येता-प्रागमतो बन्यनमस्कारः । नोप्रागमताभ्यं दबटवणावज्जे, उज्जुमुश्रो तं न जुजए जम्हा । सन्यनमस्कारो शरीर-भव्यशरीर-तव्यतिरिक्तभेदाविविध
इच्छइ सुयम्मि भणियं, सोदव्यं किंतुन पुहत्तं ॥२४॥ इति । तत्र शरीर-नव्यशरीर-वक्तव्यता कुम्मा ।। २८४२॥ तव्यतिरिक्तं तु कन्यनमस्कारमाह
व्यस्थापनावजी शेषौ दावेव नामभावनिकेपाविच्छति व.
तुसत्रः । तदेतद् व्याख्यानं न युज्यते, यस्मादसौ ऋजुमिच्छोवहया जंजा-बमोवि कुवंति निन्हवाऽऽईया।
सूत्रो द्रव्यमित्येव, केवलं पृथक्त्वं नेच्चति-बहूनि द्रव्याss. सो दव्बनमोकारो, सम्माणुवउत्तकरणं च ॥ ८४३॥ वश्यकाऽऽदीनि नेच्चतीत्यर्थः । एतच सूत्रेऽनुयोगद्वारलकणे,
४५७ Jain Education International For Private & Personal Use Only
www.jainelibrary.org