________________
हामि
यामि
अभिधानराजेन्द्रः। पञ्चेन्द्रियाऽऽदीनीति,किं पृथक तज्जयाभिधानेन ? सत्वम्-तथा- पाह-"प्रशनादीनि दानानि, धर्मोपकरणानि च । साधुभ्यः ऽपि प्रत्येकं उर्जयस्वल्यापनाय पृथगुपन्यास इत्यदोषः। यद्वा- साघुयोम्यानि, देयानि विधिना बुधैः" ॥१॥ शेषाणि तु सुवर्ण[दुक्षयं चेव अप्पाणं ति] चकारी हेत्वर्थः,पयोऽवधारणे, जिन्न- | गोभूम्यादीनि. प्राण्युपमर्दहेतुतया सावद्यान्येव, नोगानां तु क्रमश्व-प्रारमशब्दानन्तरं षष्टव्यः। ततश्च यस्मादात्मैव जीव पव सावचत्वं सुप्रसिरूम तथा च प्राणिप्रीतिकरत्वादित्यसिको हेपुर्जयस्ततःसर्वमिन्छियाऽऽद्यात्मनि जिते जितम् । अनेन चेम्बि- तुः। प्रयोगश्च-यत्सावधं तत्प्राणिप्रीतिकरं न, यथा हिंसाऽऽदि, याऽऽदीनामेव दुःखहेतुत्वात्तज्जयतः सुखप्राप्तिःसमर्थिता भव- सावधानि च यागाऽऽदीनीति सूत्रार्थः ॥४०॥ ति। एवं च फलोपदर्शनद्वारेणैवंविधैव जिगीषुता श्रेयसी- एयमढे निसामित्ता, हेऊकारणचोइयो। त्याचष्टे । ततश्च यो नृपतिरित्याद्यपि तवतो विजिगीषुत्वद
तो नमि रायरिसिं, देविंदो इणमब्बवी ॥ ४१ ।। र्शनात् सिद्धसाधनतया प्रत्युक्तमिति सूत्रनयार्थः ॥३६॥
'एयमटुं' सूत्रं प्राग्वत् ॥४१॥ भूयोऽपि
नवरम् , इत्थं जिनधर्मम्धैर्यमवधार्य, प्रवज्यां प्रति एयमझु निसामित्ता, हेऊकारणचोओ।
हढोऽयमुत नेति परीकणार्थ शक्र श्दमब्रवीततो नमि रायरिसिं, देविंदो इणमवत्री ॥ ३७॥
घोराऽऽसमं चइत्ता एं, अन्नं पत्थेसि आसमं । प्राग्वत ॥३७॥ नवरमनन्तरपरीकातो द्वेषोऽप्यनेन परिदुत शति निश्चित्य,
श्हेव पोसहरओ, जवाहि मायाहिवा!॥४२॥ जिनप्रणीतधर्म प्रति स्थैर्य परीक्कितुकामः शक्र
घोरोऽत्यन्तपुरनुचरः, स चासावाश्रमश्च, श्राडिति स्वपरइदमवोचत्
प्रयोजनानिव्याप्या,श्रामन्ति खेदमनुभवन्त्यस्मिन्निति कृत्वा घो. जइत्ता विउले जमे, जोएत्ता समणमाहणे ।
राऽऽश्रमो गाहyम,तस्यैवाल्पसवैः दुष्करत्वात्।यत आहुः
"गृहाऽऽश्रमसमो धर्मों,न जूतो न भविष्यति । पालयन्ति नराः दचा भोच्चा यजिहा य, तओ गच्छसि खत्तिया! ॥३०॥
शूरालीबाः पाखण्डमाश्रिताः ॥१॥" तं,त्यक्त्वाऽपहाय, "ज[ जश्त्त ति] याजयित्वा विपुत्रान् विस्तीर्णान् , यज्ञान या- हित्ता णं ति" क्वचित्पाठः । तत्र च हित्वा, अन्यमेतद्व्यतिरिक्तं गान्,भोजयित्वा-अभ्यवहार्य, श्रमणाश्च निर्ग्रन्थाऽऽदयो,ब्राह्म- कृषिपाशुपाल्याऽऽद्यशक्तकातरजनाभिनन्दितं,प्रार्थयसेऽभिलष. णाश्च द्विजाः,श्रमणब्राह्मणाः,तान्,द्विजाऽऽदिन्यो गोभूमिसुवर्णा- सि,आश्रमं प्रवज्याबकणं,नेदं क्लीबसवानुचरितं भवाहशामुचि. ऽऽदीन दत्वा,भुक्त्वा च मनोशशब्दाऽऽदीन्,इष्ट्वा च राजर्षित्वात् तमित्यभिप्रायः। तर्हि किमुचितम्?,इत्याह-इहैवास्मिन्नेव गृहास्वयमेव यशान्, ततो गच्च कत्रिय! अनेन यद्यत्प्राणिप्रीतिकरं | मेखित इति गम्यते । पोषं धर्मपुष्टि धत्त इति पोषधः,अष्टम्यातत्तद् धर्माय,यथा हिंसोपरमाऽऽदि, प्राणिप्रीतिकराणि चामूनि दितिथिषु यतविशेषः, तत्र रत प्राशक्तः पोषधरतो, (जवादि यागादानीत्यादिनीत्या हेतुकारणे सूचिते एवेति सूत्रार्थः॥३८॥ त्तिभव.अणुव्रताऽऽधुपलकणमेतत्, अस्यैवोपादानं पोषधदिनेशक्रवचनानन्तरम्
ववश्यंभावतस्तपोऽनुष्ठानख्यापकम् । यत प्राइ आश्वसेनःएयमढे निसामित्ता, हेजकारणचोइओ।
"सर्वेष्वपि तपोयोगः, प्रशस्त कालपर्वसु । अष्टयां पञ्चदश्यां तो नमी रायरिसी, देविंदं णमव्ववी ॥३॥
च,नियतः पोषधं चरेत ॥१॥" इति।मनुजाधिप!नृपते!,अत्रच
घोरपदेन देतुराक्किप्तः । तथाहि-यद्यद घोरं तदतकार्थिनाऽपि सूत्रं प्राग्बत् ॥३६॥
अनुष्ठेयं, यथाऽनशनाऽऽदि, तथा चायं गृहाऽऽश्रमः, शेषमेतजो सहस्सं सहस्साणं, मासे मासे गवं दए ।
दनुसारतोऽन्यूह्यमिति सूत्रार्थः ॥४॥ तस्सा वि संजमो सेरो, अदितस्स वि किंचण ॥४॥
ततश्वयः सहस्रं सहस्राणां दशलकाऽऽत्मकं, मासे मासे, गवां एयमढे निसामित्ता, हेऊकारणचोओ। प्रतीताना, (दए त्ति) दद्यात्,तस्याप्येवंविधस्य दातुर्यदि कथ- तो नमी रायरिसी, देविंदं श्णमब्ववी ॥४३॥ चिचारित्रमोहनीयतयोपशमेन संयम आश्रवाऽऽदिविरमणाऽs
प्राभ्वत् ॥४३॥ त्मकः स्यात,तदास पव श्रेयानतिशयप्रशस्यः। कथंभूतस्यापि?,
मासे मासे उ जो बालो, कुसग्गेण उ भुंजए । अददतोऽप्ययच्चतोऽपि, किश्चन स्वल्पमपि वस्तु । यद्वा-(तस्सा वित्ति)तस्मादप्युक्तरूपाद् ददतुरबधित्वेन विवक्वितासंय
न सो सुक्खायधम्मस्स, कलं अग्घा सोलसिं ॥४॥ छति प्राणिहिसाऽऽदिभ्यः सम्यगुपरमतीति,सर्वधातूनां पचा
" मासे मासे " शति वीप्सायां द्विवचनम् , तुरिहोउदिषु दर्शनादचि संयमः संयमवान्, साधुरित्यर्थः । श्रेयान तरत्र चैवकारार्थः, ततश्च मासे मास एव, न त्वेकप्रशस्थतरः । अथवा तस्यापि दातुः, प्रक्रमाझोदानधर्मात,संयम
स्मिन्नेव मासे, अर्समास ऽऽदौ नेति, यः कश्चिद् बानोऽविवेतक्तरूपः, श्रेयान्। शेषं पूर्ववत् । गोदानं चेह यागाऽऽधुपझवण.
कः, कुशाग्रेणैव तृणविशेषमान्सेन, भुते । एतदुक्तं भवतिमतिप्रभूतजनाऽऽचरितमित्युपात्तम् । एवं व संयमस्य प्रशस्य- यावत कुशाग्रेवतिष्ठते तावदेवाभ्यवहरन्,नातोऽधिकम् अथवा तरस्वमभिदधता यागाऽऽदीनां सायद्यत्वमर्थादावेदितम् । तथा कुशाग्रेणेति जातावेकवचनम् । तृतीया तु श्रोदनेनासौ भुङ्क च यज्ञप्रणेतृभिरुक्तम-"षद् शतानि नियुज्यन्ते, पशूनां मध्यमे- इत्यादिवत् साधकतमत्वेनात्यवहियमाणत्वेऽपि विवक्तिउहनि । अश्वमेधस्य वचनाद, न्यूनानि पशुभित्रिभिः॥१॥"
स्वात् । नेति निषेधे । स इति यः कुशाग्रैजुले स एवंविधकहाश्यस्यस्तु वधे च कथमसावद्यता नाम तथा दानाम्यप्याना- नुष्ठाय्यपि, मुष्ठ शोभनः सर्चसावद्यविरतिरूपत्वात,आडिस्यनिऽऽदिविषयाणि,धर्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते । यत व्याप्त्या, ख्यातस्तीर्थकराऽऽदिनिः कथितः स्वास्यातः,तथाविधो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org