________________
गामि
णमि
अभिधानराजेन्द्रः । धो यस्य सोऽयं स्वाक्यातधर्मा, तस्य, चारित्रिण इत्यर्थः। पब, मरस्य पुरुषस्य, उपलकणत्वात स्त्रियः, पण्मकस्य पान कला भागमपि,मईति षोशी षोडशपूरणीम् ॥ इदमुक्तं प्रवति ।
| तैः कैलाशसमैरसंक्यैरपि सुवर्णरुप्यपर्वत, किश्चिदप्यल्पमपि, स समोऽपि न प्रवति, किं पुनस्तुल्यः, अधिको वा । ततो यदु- परितोषोत्पादनं प्रति क्रियत इति शेषः। वाचनान्तरे पठ्यते कं-यपद घोरं न तत्तकार्षिनाऽनुष्ठेयम,अनशनाऽऽदिबदित्यत्र स्व-[न तेण ति] अत्र च सूत्रत्वाचनव्यत्ययः । कुतः पुनरिदघोरत्वादित्यनैकान्तिको देतुः घोरस्थापि व्याख्यातधर्मस्यैव म,इत्याह-इच्छा अभिलाषो,दुरिति यस्मात्, आकाशेन समा धर्मार्थिनाऽनुष्ठेयत्वात्, अन्यस्य स्वात्मविघातादिवान्य. तुल्या भाकाशसमा, अनन्तिका अन्तरहिता । तथा चैतदनुथात्वात । प्रयोगश्चात्र-यत् खाण्यातधर्मरूपं न भवति घोरम- बादी वाचक:-"न तुष्टिरिह शताज्जन्तो-नै सहस्रान कोटितः। पिन तार्थिनाऽनुष्ठेयम्, यथा-आत्मवधाऽऽदिः, तथा च न राज्यामेव देवत्वा-न्द्रत्वादपि विद्यते ॥१॥"॥४८॥ गृहाऽऽश्रमः, तडूपत्वं चास्य सावत्वाद् हिंसाऽऽदिवदित्यसं किं सुवर्णरूप्ये केवले एव नेच्चापरिपूर्तये?,इत्याशक्याऽऽहप्रसझेन । शेष प्राग्वदिति सूत्रार्थः ॥४४॥
पृथ्वी मही, शासयोलोहितशाल्यादयः,यवाः प्रतीता, चःशेष. ततध
धान्यसमुच्चयार्थः। एवोऽवधारणे,स च भिन्नक्रमो नेत्यस्यान्तर एयमढे निसामित्ता, हेककारणचोइयो ।
योज्यते। हिरण्यं सुषणे, ताम्राऽऽधुपलक्षणमेतत, पशुनिर्गवा. तो नमि रायरिसिं, दोविंदो इणमबबी॥४५॥ श्वादिनिः,सह साई,प्रतिपूर्ण समस्तम् । वाचनान्तरे पठन्ति 'एय' सूत्रं प्राग्वद ॥ ४५ ॥
च-(सव्वं तंति) सर्वमशेष, न तु कियदेव, तत् पृथिव्यादि। नेति नवर यतिधर्म हढोग्यमिति निश्चित्य, पुरन्तोऽ- नैव,प्रलं समर्थ, प्रक्रमादिच्चापरिपूर्तये । एकस्याद्वितीयस्य,ज. यमनिवा इति तद्भावं परीक्कितमपि पुनः न्तोरिति गम्यते । इत्येतत श्लोकद्वयोक्तम, (विजत्ति)सूत्रत्वादि. परीकितुमिन्छ उवाच
दित्वा। यद्वा-इतीत्यस्माकेतोः, विद्वान् पशिमतः,तपो द्वादशविध, हिरमं मुवहां मणिमुचं, कंसं दूसं च वाहणं ।
चरेदासेवेत । तत एव निस्पृहतयेच्छापरिपूर्तिसंभवादिति
भावः। अनेन च संतोष एव निराकाहतायां हेतुर्न तु हिरण्याss. कोसं वलावइचा, तो गच्छसि खत्तिया || ४६॥
दिवईनमित्युक्तम् । तथा च हिरण्याऽऽदि बर्द्धयित्वेत्यत्र यदहिरण्यं सुवर्ण, स्वर्ण शोजनवणे, विशिषर्णकमित्यर्थः ।
नुमानमुकं, तत्र साकाक्षत्वलकणो हेतुरसिद्ध नखाऽऽका यद्वा-हिरण्यं घटितस्वर्णम,इतरतु सुवर्ण,मणयश्वेन्द्रनीलाऽऽद
णीयवस्त्वपरिपूसेस्तस्य सिम्त्वं, संतुष्टतया ममाऽऽकारवणीयः, मुक्ताश्च मौक्तिकानि, मणिमुक्तम् । तथा कांश्यं कांश्यभाज
यवस्तुन पवाभावादिति सूत्रार्थः ॥४।। नाऽऽदि, दृष्यं वस्त्राणि, चः स्वगतानेकभेदसंसूचकम् । वाहनं
नयोऽपिरथाश्वाऽऽदि।वाचनान्तरे पठन्तिच-(सवाहणं ति)सह वाहनैर्वर्तत इति सवाहनम,हिरपयाऽऽदीतिसंबन्धः। काशं भाण्डा.
एयमढे निसामित्ता, हेऊकारणचोइनो। गारं धर्मलाभाऽऽधनेकवस्तुस्वरूपं [बकावरत्ताणं ति] वृद्धि तओ नमि रायरिसिं, देविंदो णमबवी ॥ ५० ॥ प्रापय्य, ततः समस्तवस्तुविषयेच्छापरिपूर्ती, गच्च क्षत्रिय !।
'एयमहं' सूत्रं प्राग्वत् ।।५०॥ अयमाशया-यः साऽऽकालो, नासौ धर्मानुष्ठानयोग्यो भवति, यथा मम्मणवणिक, साऽऽकारकश्च भवान, प्राकाणीयहिर
मवरम, अविद्यमानविषयेषु विषयवावानिवृत्तोऽयमिति ण्याऽऽदिवस्त्वपरितः, तथाविधम्मकवदिति। शेष प्राम्वदिति
निश्चित्य,सत्सु तेष्वनिषङ्गोऽस्तु,न वा?,इति सूत्रार्थः॥ ४६॥ [तत्कथा 'मम्मण' शब्दे पक्ष्यते ]
विवेचयितुमिन्छ उवाचसत:
अच्छेरयमन्तुदए, जोए जहसि पत्थिवा!। एयमझु निसापित्ता, हेजकारणचोइओ।
असते कामे पत्थेसि, संकप्पेण विहमसि ।। १ ।। तमो नमी रायरिसी, देविंदं णमचवी ॥४॥ (अच्छेरयं ति) आश्चर्य वर्तते,यतत्वमेवविधोऽपि (भभुवए प्राग्वत् ॥४७॥
त्ति) अढतकानाश्चर्यरूपान्, भोगान कामान्, जहासि त्यज. मुवमरुप्पस्स 7 पन्बया जवे,
खि। वाचनान्तरे पठ्यतेच-(चयसि सिपार्थिव ! पृथिवीपते ! सिया हु केलाससमा असंखया।
पाठान्तरश्च-क्षत्रिय ! अथवा-(भन्नुभा ति) अच्युदये, तनरस्स बुकस्स नै तेहि किंचि,
तश्च यदभ्युदयेऽपि नोगाँस्त्वं जहासि तदाश्चर्य वर्तते । तथाइच्छा हु आगाससमा भणंतिया ॥ ४ ॥
तस्यागतश्व-असतोऽविद्यमानान्, कामान्, प्रार्थयसेभिलपसि
यत,तदप्याश्चर्यमिति संबन्धः । अथवा-कस्तवात्र दोषः, पुढवी सासी जवा चेव, डिरहं पमुहिं मह।
संकल्पेन उत्तरोत्तराप्राप्तनोगानिलाषरूपेण बिकल्पन, बिपमिपुर्ण नालमेगस्स, इ विज्जा तवं चरे॥४॥ हन्यसे विविधं वायसे, एवंविधसंकल्पस्यापर्यवसितत्वासुवर्ण रुप्पं च सुवर्णरुप्यमिति समाहारः । तस्य, तुः पूरणे ।
कम; अमीषां स्थूलसूदमाणामिन्छियायेंविधायिनां शकाss. यद्वा-मार्षवाहिनक्तिलोपा, तुम्दश्च समुचये, ततः सुवर्णस्य
दयोऽपिनो तृप्तिविशेषाणामुपागताः। यद्वा-(अरगमम्भुकप्यस्य च पर्वताश्व पर्वताः पर्वतप्रमाणा राशया,(भवे सि) दए ति)मकारोऽलाकणिकः। ततश्चाऽऽश्चर्यातयोरेकार्थभवयुः स्युः,पर्वतप्रमाणत्वेऽपिच लघुपर्वतप्रमाणा एव स्युः,प्रत स्वेऽप्युपादानमतिशयल्यापनार्थम । अतिशयाद्भुतान भोगान् माह-[सिया हुचि] स्यात् कदाचित, हुरवधारण, निचक्रमः | जहासि पार्थिव!, असताच कामान् प्रार्थयसि यत,तत्संकल्पेभततः कैखाशसमा एच कैलाशपर्वततुल्या एष, न त्वन्य-नैवोक्तरूपेण,विहन्यसे वाध्यसे। कथं ह्यन्यथा विवेकिनस्तवैत. घुपर्षतप्रमाणा, तेऽप्यसंख्याकाःसंख्याविरहितानतु द्वित्रा संभवेतपतेनेच यः सद्विवेको, नासी प्राप्तान विषयानप्राप्ता5
४४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org