________________
यामि
(२०१५) अभिधानराजेन्दः।
णमि तो नमि रापरिसिं, देविंदो इणयवधी ॥७॥
ये केचिदिति सामसत्योपदर्शकम,पार्थिवा भूपालाः,(तुभति) प्राम्बत् ॥२७॥
तुल्यं, मानमन्ति न मर्यादया प्रीभवन्ति, तुभ्यमिति नमतीतिआमोसे लोमहारे य, मंजिनेए यसकरे।
योगेऽपि चतुर्थी,"मात्रेपित्रे सवित्रेच,नमामि" इत्यादिवददुरै
वा वाचनान्तरे पठ्यते ब-(तुज्झति) तत्र च तवेति शेषविव. नगरस्स खेमं कालणं, तो गच्छसि खत्तिा !॥२०॥
कया षष्ठी। नरादिवा!' इत्यत्राऽऽकारो "हस्वदीर्ण मियो वृत्ती" मा समन्ताद् मुष्णन्ति स्तैन्यं कुर्वन्तीत्यामोषाः, तान, मो-1 ।।८।१४॥ इति लक्षणात *। ततश्च हे नराधिप! नृपते!, मानि हरन्ति व्यपमयन्ति प्राणिनां ये ते सोमहाराः। किमुक्तं पशे इत्यात्माऽऽयत्ते, तानित्यन्यापार्थिवान्, स्थायित्वा निभवति?-निस्त्रिंशतया, आत्मविघाताऽऽशङ्कया च प्राणान निह- वेश्य, कृस्वेति यावत् । ततो गच्छ क्षत्रिय इहापि यो नृपतिः स्यैव ततः सर्वस्वमपहरन्ति । तथा च वृक्षा:-" लोमहाराः |
सनानमस्पार्थिवं नमयिता, यथा भरताऽऽदिरित्यादिहेतुकाप्राणहाराः" इति । तांश्च, ग्रन्धि व्यसंबन्धिी भिन्दन्ति घु.
रणे अर्थत प्राक्षिप्ते, इति सूत्रार्थः ॥ ३२ ॥ घुरुकतिकर्तिकाऽऽदिना विदारयन्तीति प्रन्थिभेदाः, तान्, चश
एवं तु सुरपतिनोक्तेब्दो भिन्नक्रमः। तदेव कुर्वन्ति तस्कराः, सर्वकास चौर्यका
एयमहुँ निसामित्ता, हेऊकारणचोइओ । रिणः, तांश्च । यत पाहुयाकरणा:-"तबृहतोः करपत्योश्चोर. देवतयोः सुद तलोपश्च।" (वार्ति०) श्ह चोत्साचेति गम्यते,प्र.
तो नमी रायरिसी, देविंदं इणमब्ववी ॥ ३३ ॥ विश्य पिएलीमित्युक्तौ भक्तयेतिवत्।यहा-सप्तम्येवेयं,बह्वर्थे चैक- सूत्रं प्राग्वत् ॥३३॥ वचनम,ततश्चाऽऽमोषाऽऽदिषूपतापकारिषु सत्सु,नगरस्य पुरस्य जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे। केमं सुस्थं, कृत्वा विधाय, ततस्तदनन्तरं,गच्च कृत्रिय!। एते
एगं जिणेज अप्पाणं, एस से परपो जो ॥ ३४॥ नापि यः सधर्मा नृपतिः, स हाधर्मकारिनिग्रह कृत्, यथा भरताऽऽदिः, सधर्मनृपतिश्च भवानित्यादिहेतुकारणसुचना कृते
अप्पाणमेव जुज्काहि किं ते जुज्केण बज्यो । वेति सूत्रायः ॥२८॥
अप्पणा चेव अप्पाणं, जश्त्ता सुहमेहए ॥ ३५।। इत्थं शक्रोक्तो
पंचिंदियाणि कोह, मायं माणं तहेव लोनं च । एयमढे निसामित्ता, हेजकारणचोइभो।
सुजयं चेव अप्पाणं, सबमप्पे जिए जियं ॥ ३६ ॥ तश्रो नमी रायरिसी, देविंदं इणमव्यवी ॥२६॥ य इत्यनुद्दिष्टनिर्देशे,सहस्रं दशशताऽभम, सहस्राणां प्रक्रमासई तु मास्सेहिं, मिच्छा दंमो पउंज ।
त सुजटानाम,संग्रामे युद्ध, पुजये दुरापपरपरिभवे, जयेदभि. अकारिणोऽत्थ बज्जंति, मुच्चाई कारओ जणो॥३०॥
भवेत् । संनावने लिछ।एकमद्वितीय,जयेद् यदि कथञ्चिज्जीवअसकरनेकधा, तुरेवकारार्थः, ततश्वासकदेव,मनुष्यैर्मनुजैः,मि
वीर्योल्लासतोऽभिभवत्, कम!,मात्मानं खं,पुराचारप्रवृत्तमिति ध्या व्यनीकः। किमुक्तं जपति-मनपराधिष्वप्यज्ञानाहङ्काराss
गम्यते । एषोऽनन्तरोक्तः,(से इति)तस्य जेतुः, सुभटदशशत. दिहेतुभिरपराधिषिय, दएमनं दएको देशत्यागशरीरनिग्रहाऽऽ.
सहजयात्परमः प्रकृष्ठो, जयः परेषामनिभवः,तदनेनाऽऽत्मन दिः,प्रयुज्यते व्यापार्यते।कथमिदम?,श्त्याह-अकारिण पामोष
एवातिदुर्जयत्वमुक्तम् ॥ ३४॥ तथा च (अप्पाणमेव सि) तृतीमाधविधायिनः, अत्यस्मिन् प्रत्यकत उपलभ्यमानमनुष्य
यार्थे द्वितीया । ततश्चारमनैव सह, युदयख संग्रामं कुरु । यद्वा. सोके,बभ्यन्ते निगडाअदिभिर्नियकान्ते; मुच्यते त्यज्यते,कारको
युधेरन्त वितण्यर्थत्वाभ्यस्वेति योधयख । कम, पास्मानम, विधायक, प्रकृतत्वादामोषणाधीनाम । जनो सोकः। तदनेन
दहाप्यात्मनैव सहेति शेषः । किम् ?, न किञ्चिदित्यर्थः। ते तव, यदुकम्-प्रागामोपकाऽऽद्युत्सादनेन मगरस्य क्षेमं कृत्वा गच्छेति,
युकेन संग्रामेण, बाह्यत इति बाह्य पार्थिवाऽऽदिकमाश्रित्य, यदि सबसेषांशातुमशक्यतया केमकरणस्याप्यशक्यत्वमुक्तम् ।
वाबाह्य इति तृतीयार्थे तसिः,ततो बाह्येन युद्धेनेति संवध्यते। एवं ययः सधर्मेत्यादि सचितम, तत्रापरिकामतोऽनपराधिनामपि
च (अप्पणा चेव ति)मात्मनैवान्यव्यतिरिक्तेन, आत्मानं स्वं, दएकमावदतां सधर्मनृपतित्वमपि तावचिन्स्यमित्यसिकता है। [जश्त्त ति] जित्वा, सुखमैकान्तिकात्यन्तिकमुक्तिसुखात्मक बोरिति सूत्रार्थः।। २४ ॥३०॥
म, एधत इति-अनेकार्थत्वासातूनां प्राप्नोति । (महवा सुहमेहए एयमटुं निसामित्ता, हेजकारणचोश्यो।
सि) शुभं पुएवमेधते-अन्तर्भावितण्यर्थत्वाद् वृद्धि नयति॥३५॥ तो नमि रायरिसिं, देविंदो इलामम्बनी ॥३१॥
कथमात्मन्येव जिते सुखावाप्तिः,श्त्याइ-पञ्चेन्द्रियाणि श्रोत्रा
ऽऽदीनि, क्रोधः कोपो,मानोऽहङ्कारो,माया निकृतिः,तथैव लोभश्च प्राग्वत् ॥३१॥ नघरमियता स्वजनान्तःपुरपुरप्रासादनपतिधर्मविषयः
गायलकणो, पुर्जयो दुरभिभवः, चः समुश्चये। पवेति पूणे ।
अतति सततं गच्छति तामि तान्यभ्यवसायस्थानान्तराणीति व्युकिमस्याभिष्योऽस्ति, मेति वेति विमृध्य, सं. प्रति द्वेषाभावं विवेक्तुमिबुर्विजिगीषुतामूख
त्पत्तरात्मा मनः, सर्वत्र च सूत्रत्वानात्मना निर्देशः।सर्वमशेष
मिरिष्यादि, उपलक्षणस्वाद मिथ्यात्वाऽऽदिच,भास्मनि जीवे, स्वात् द्वेषस्थ, तामेव परीक्षितुकामः शक्र
जितेनिभूते, जितमित्यभिनूतमेव । ननु मनसि जिते जितानि इदमुक्तषान्जे के पस्थिवा तुन्नं, नाणमंति नराहिवा!।
*अयं तु प्रमादेनोझेखः, यतो हि 'मोदी? वा ॥३॥३०॥
इतिसुत्रं विवेचयता हेमचरिणा प्राप्ताप्राप्तविभाषात्वमस्य बसे ते गवस्त्ता णं, तमो गच्छसि खत्तिया! ॥३॥
सूत्रस्य समर्थितमालदू यथा-डे गुरू, हे गुरु, हे पहू. हे पहु, पषु *तुज्झमिति पामम्वरम् ।
प्राने विकल्पः । हे मोयमा,हे मोघमहत्वप्रा विकल्पः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org