________________
ग्रामि
(२०२४) अभिधानराजेन्द्रः ।
सुलगन्धीभो, तो गच्छसि खत्तिया ! ॥ १० ॥ प्रकर्षेण कुर्वन्ति तमिति प्राकारः, तं धूलीष्टकाऽऽदिविरचितं, कारविधाय गोपुराट्टालकानि च तत्र योनिः पूर्यन्ते इति गोपुराणि प्रतीकाराणि गोपुरबहणमलापाप
मासकानि प्राकारकोको परिवर्तम्योधनस्थानानि, (उलग बालिका परचमपातामुपाति, शतं प्रति शतन्यः साधयन्त्रविशेषरूचाः, तत एवं सफलं निराकुनीकृत्य (गच्छसि इति ) तिव्यत्ययाद् गच्छ कृतात् जायत इति यः संबोधनं ग्रहणं चेदम् । स चायम् यः क्षत्रियः स पुररक्षं प्रत्यवहितो यभिवान् शेषं प्राम्यदिति सुत्रार्थः॥१८
खूप
ततः
एयमहं निसामित्ता, हेककारणचोइ
।
तो नमी रायरिसी, देविंदं इणमव्बची ॥ १५ ॥ प्राभवत् ॥ १९ ॥
सच नगरं किच्चा, तवसंवरमभ्गलं ।
खंतिं निज-पागारं तिगुत्तं दुप्पवंसगं ॥ २० ॥ धणू परकर्म किच्चा, जीवं च इरियं सया । धिरं च केयरणं किच्चा, सच्चेणं पतिमंथर ॥ २१ ॥ तवनारायजुचेणं, मेत्तृणं कम्पकंचुषं ।
मुणी विगयसंगामो, जाओ परिमुच्व ।। २२ ।। श्रद्धां तत्त्वरुचिरूपाम, अशेषगुणगणधारणतया नगरीं पुरीं कृत्वा हृदि विधाय, अनेन च प्रशमसंवेगाऽऽङ्गीनि गोपुराणि कृत्वेत्युपजयते, अलापारं तहिं किम इत्याह तपोवनादि बाह्यान्तरप्रधान संरवनिरोधलक्षणस्तपः संवरः सं. मिध्यात्वादिनिवारकत्वेनाला परिधानं कपाट मप्यर्गलेत्युक्तम्, ततो नामर्गला कपाट, कृत्वेति संबन्धः। प्राकारः कः?, इत्याह- कान्तिः कमा, निपुणमिव निपुणं शरणं प्रति श्रद्धाविशेष्यन्धकपापरोधितया प्राकारत्वेति सं
मानाऽऽदिनिरोधनांमादेवादीनामतिभिर कोतवानीयानिमनोगुप्यादिगुप्तिनिर्गुलम्। मयूव्यंसकाऽऽदित्वात्समासः। प्राकारस्य विशेषणम् । अत एव दुःपरैरनियत इति व प्रधर्षकः तम् । "च-पागारं तिगुति दुप्पर्थसर्व" इति रूपम् इत्थं यदुक्तं प्राकारा ऽऽदीन् कारयित्वेति तत्प्रतिवचनमुकम् ॥ संप्रति तु प्राकाट्टाल के व्यवश्यं दोषव्यम्, तच्च सत्सु प्रहरप्रच वैशिण संभवति तद धनुः कोदधर्मपराक्रमजीवीयासमुत्सादा जी समितिमा उपलक्षणत्वाच्छेषसमिती सदा सर्वहितस्य वीर्यस्याप्यादिति च धर्मानं धर्मध्ये कायमुकायमकम तदुपरि स्नायुना निबध्यते, इदं तु केन बन्धनीयम ?, इत्याह-सत्बेमनःसत्यादिना (पालघर) बनीबाद ततः किम् स्याह तपः बडूविधमान्तरं परिगृह्यते, तदेव कर्मप्रत्यभिमदत्तया नाराचः - अयोमयो वाणः, तद्युक्तेन प्रक्रमानुषा, भिस्वा बिदार्थ, कर्म ज्ञानाssवरणाऽऽदि, कञ्चुक इब कर्मकम्बुकः, तम् । इह कर्मकञ्चुकग्रहणेनाऽऽत्मैवोद्धृतो वैरीत्युकं भवति । वक्ष्यति - मिचममितं पट्टि सुतिदिए।" कर्मणस्तु क
Jain Education International
मि
नुकत्वं तद्गतमिथ्यात्वाऽऽविप्रकृत्युदयच र्तिनः अकानगरमुपदुर्निवारत्यात् मुनिः प्राग्वत् कर्ममे जिनत्वाद विगतः संग्रामो यस्य यस्माद्वेति विगतसंग्राम उपरलायोधनः सन् भवनयस्मिन् शारीरमानसानि दुःखामीति भवः संसारः तस्म त्परिमुच्यते । एतेन च यदुक्तम्- प्राकारं कारयित्वेत्यादिनानगरकणाभिधानाद्भवता ततो भवति न भवतिप्राकारादिकरणे कलशामानस क्लेश बियुकिला मुक्तिरचाप्य ते वस्तु दारिपीति वार्थः ॥२० २१ २२ एवं च तेनोके
एयम निसामित्ता, हेऊकारण चोइओ । तो नर्म यरिसिं देविंद
प्राभ्वत् ||२३||
पासार कारइता, वमाणगिहाणि य । बालग्गपोइया य, तत्र गच्छसि खत्तिया ! ||२४|| प्रसीदन्ति नवमनांसि येषु ते प्रासादा, सानुरूपाद बर्द्धमानगृहाणि चानेकधा वास्तुविद्याऽभिहितानि । (बागप इ) देशी बलाम ततो वारयित्वा अम्बे रागमाला सादमेव "बालागोहयादेपदाभिषमा ततस्तामानभूता
कारयित्वा ततत्रियावाद अतिसामध्यें प्रासादादि कारयिता, यथा ह्मद कार्याश्व सति सामर्थ्यं भवानित्यादिदेतु कारणयोः सूचममकारीति सूत्रार्थः ॥ २४ ॥
॥ २३ ॥
एवं च शक्रेणोकेएयम निसामित्ता, हेककारणचोइयो ।
तो नमी रायरिसी, देबिंदं इणमन्त्रवी ॥ २५ ॥
प्राग्वत् ॥ २५ ॥
संसयं खलु सो कुणइ, जो मग्गे कुई घरं |
जत्थेव गंतुमिच्छेजा, तत् कुब्बे सासवं ॥। २६ ।। संतः संशयः इदमित्यं भविष्यति न सम्प्रत्ययः तं चतुरेवकारार्थः ततः संयमेव कुरुते यथा-मम कदाचिद् गमनं प्रविष्यतीति । यो मार्गे कुरुते गृहं । गमननिश्वये तु करण्यायोगातुन संशयि मनमुनिया
-
- सत्याच्च यदि नाम व संशयितस्यापि किमिदेव गृहं न कुरु। विदे अभिपेत्। तथेतियास्य-जिगकुर्वीत विदधीत खात्मनः
श्रयः, तम । यद्वा शाश्वतं नित्यं प्रक्रमाद् गृहमेव । ततोऽयमर्थः इदं तावदिहानं मागांव स्थानप्रायमेव पत्र तु जिगमिति प्रदशे कुर्वीत विदधीतास्मान्निस्तन्मुक्तिपदं तदाश्रयबिधाने व प्रवृत्ता एव वयम्, ततस्तत्करणप्रवृत्तत्वात् कथं मेक्कावrवक्कतिः । तथा च यः प्रेक्षावानित्याद्यपि तत्वतः सिद्धसागवावस्थितमिति सुत्रार्थः ॥ २६ ॥
ततः पुनरपि एवम निसारिता, देकारण चोओ।
For Private & Personal Use Only
www.jainelibrary.org