________________
(१८१३) अभिधानराजेन्द्रः ।
यमि
"
मिथिमा पुरि चितिरिद्द प्रस्ताचात्पत्र पुण्यापचय रात्र साधु विश्यं ततः प्रज्ञाऽऽदेशकृतिगणत्वात् स्वार्थिकेऽणि चैत्यमु नम्मद (लोकेशीता थीतला गया यस्य तच्छीतखच्दार्थ तस्मिन् मन रमते तिमवाप्नोति पस्मिन् मनोरम मनोरमा निधानं तस्मिन् प पुष्पफानि प्रतीतानि तैपेतं युकं पत्रपुष्पफलोपेतं तस्मि न्, बहूनां प्रक्रमात् लगाऽऽदीनां बहवो गुणा यस्मात्तत्तथा त स्मिन्कोऽर्थादिजः प्रयुरोपकारकारिणि सदा स कालमिति सूत्रार्थः ॥ ६ ॥
तत्र किम ?, इत्याहवारण हीरमाणम्पि, चेश्यम्मि मनोरमे ।
हिया असरणा अत्ता, एए कंदंति जो ! खगा ॥१०॥ वातेन वायुना हियमाणे इतस्ततः क्षिप्यमाणे वाश क्रेणैव कृत इति संप्रदायः । चितिरिद्देष्टकाऽऽदित्रयः, तत्र साधुयोग्यश्चित्यः प्राग्वत् स एव चैत्यः, तस्मिन् । किमुक्तं नवतिः-भघो पीठिके उपरि बोकृतपता के मनोरमे मनोऽभिरविती, वृके इति शेषः । दुःखं संजातं येषां ते दुःखिताः, अशरणास्त्राणरदिताः अतएवा पीडिताः कन्दन्त्यादसम् कुर्वन्ति भो इत्यामन्त्रणम्, खगाः पक्षिणः । 'इह च किमद्य मिथिवायां दारुणाः शब्दाः श्रूयन्ते ?" इति यत् स्वजनजनाऽऽक्रन्दनमुकं, तत् खगक्रन्दनप्रायम्, भ्रात्मा च वृककल्पः, ततो हि नियतकालमेव सदावस्थितत्वेन उत्तरकालं व स्वस्यगतिगामितया डुमाऽऽतिखोपमा पचामी स्वजनाऽऽयः ।
हि
84
यह मे महति पचिगणा विचित्रा
कृत्वाऽऽयं हि निशि यान्ति पुनः प्रभाते ।
जगत्सदेव कुटुम्बजीबा
99
सर्वे समेत्य पुनरेव दिजन्ते ॥१॥ इति । ततश्चाऽऽकन्दाऽऽदिदारुणशब्द हेतुत्वेनाभिधीयमानमसिद्धम् । पते हि स्वजनाऽऽदयो वातेन प्रेर्यमाणा द्रुमविलिप्यत्खगा इव स्वस्वप्रयोजनहानिमेषाऽऽशङ्कमानाः क्रन्दन्ति ।
ग्रह च
" आत्माथै सीदमानं स्वजनपरजनो रौति हा हा कुलाऽऽतों, भय चामोपभोगं गृहविजय एवं वयस्यास्थ कार्यम कन्दन्योऽन्यमन्यचि हि बहुजन लोकपात्रानिमित्तं यवान्यस्तत्र कश्चिद मृगयति दिगुणं रोदितीष्टः स तस्मै ॥१॥ एवं चाकन्दाऽऽदिदा रुगदानामभिनिष्क्रमणहेतुकत्वम सिरूम, स्वप्रयोजन देतुकत्वात्तेषाम, तथा च भवडुक्तहेतुकारमे असिद्धेत्युकं भवतीति मुत्रार्थः ॥ १० ॥
ततश्च
एयम निसामित्ता, देऊकारण पोश्रो । तो नाम रायरिसिं, देविंदो इणमव्ववी ॥ ११ ॥
नमर्थ निशम्य देतुकारणयोरनन्तर सूत्रसूचितयोः, चोदितः सिद्धोऽयं नवद्भिहितो हेतु कारणं चेत्यनुपपच्या प्रेरितो तुकारण चोदिता ततो नाम राजा देवेन्द्र पाण मनवीदिति सूत्रार्थः ॥ ११ ॥
किं तत् ? इत्याहएस अग्गी य वाऊ य, एयं मज्जइ मंदिरं । जयवं! अंतउरते, कीस एां नावपेक्खड़ ? ॥ १२ ॥
४५४
Jain Education International
मि
एष इति प्रत्यक्कोपलभ्यमानोऽग्निश्च वैश्वानरो वात पवनः, संततिप्रत्यभात्का झिनेव मन्दिरं वेदमभवत्त शेषः भगवत्रिति पूर्ववत् । (ति) अन्तःपुरानिमुखं (कोस चि) कस्माद, णमिति सारे मासे नाव लोकसेव दात्मनः स्वं तत्तप्रकणीयं यथा ज्ञानाऽऽदि स्वं वेदं भवतो अन्तःपुरमित्यादिदे तुकारणभावना प्राग्वदिति सूत्रार्थः ॥ १२ ॥
तसा-
एम निसामित्ता, ऊकारचोथो । तो नमी रायरिसी, देविंदं इएमव्ववी ॥ १३ ॥ किमब्रवीत् ? इत्याह-
शग्वत् ||१३||
सुहं वसामो जीवामो, जेसि मो नत्यि किंचण । मिहिलाएँ माथी, न मे मक्कड़ किंचय ॥ १४ ॥ सुखं यथा जवत्येवं व सामस्तिष्ठामो, जीवामः प्राणान् धारयामः, येषां (मो इति) अस्माकं नास्ति न विद्यते न वस्तुतम् । यतः-- " एकोऽहं न मे कश्चित् स्वः परो वाऽपि विद्यते । यको जायते जन्तु कि एहि १॥" इति न कि विदन्तःपुराऽऽदि मरसरकं यतयतो मिथिलायामस्यां पुरि दह्यमानायां न मे दाते किंचित स्वयमिति । मिथिल तु न केवलमन्तः पुराऽऽद्येव न मत्संबन्धि, किं त्वन्यदपि स्वजनाऽऽदि, स्वस्वकर्मफलनुजो हि जन्तवस्तथा तथाऽस्मिन् भ्रा इयन्तीति किमत्र कर स्वं परं वेति क्यापनार्थम् ॥ ततखानेन प्रागुकतोरसित्यमुकं तप्यतो कानाऽऽदिव्यतिरिकस्प सर्वस्यास्वकीयत्वादित्यादि प्राम्यदिति सुषार्थः ॥ १४॥
एतदेव प्रावयितुमाहचतपुचकझसस, निव्वावारस्स भिक्खुणो । पियं न विज्जए किंचि, अप्पियं पि न विज्जए ।। १५ ।। बहुं खुशियो जर्द, अणगारस्स चिक्खुणो । सो विप्पमुक्कस्स, एगंतमणुपस्स ।। १६ ।। त्यक्ताः परिहृताः पुत्राश्च सुताः, कलत्राणि च दाराः, येन स तथा, तस्य, अत एव निर्व्यापारस्य परिहृत कृषि पाशुपाख्याssदिक्रियरूप, भिक्कोकरूपस्य प्रियमिषं न विद्यते नास्ति, किदिल्पमपि अनि विद्यते नास्ति प्रियाप्रियविनास्ति हि सति पुत्र न कुर्यात् एतयोरेवातिप्रतिबन्धविषयत्वादिति प्रायः एतेन पति तत्समर्पितं तत् स्वकीयत्वं हि पुत्राऽऽद्यत्यागतो ऽभिष्वङ्गतः स्यात् स च निषिद्ध इति । एवमपि कथं सुखेन वसनं जीवनं च, त्याह-बहुविपुलं, खुरवधारणे, बहेव, मुनेस्तपस्विनो, भद्रं कल्याणं सुखं च अनगारस्य भिक्कोरिति च प्राग्वत् । सर्वतो वाह्याभ्यन्तराच्च । यद्वा-स्वजनात्परजनाश्च विप्रमुक्तस्येति पूर्ववत् । एकान्तमेव कोऽहमित्यारूपेकर भावनाऽस्म कम अनुपश्यतः पर्यालोचयत इति सूत्रद्वयार्थः ॥ १५ ॥ १६ ॥ पुनरपि
एप निसामिता देऊकारण चोथो ।
तो नमिं रायरिसिं, देविंदो इणमव्ववी ॥ १७ ॥ प्राग्वत् ॥। १७।। पागारं कारसा
गोपुरऽहालमाणि य ।
For Private & Personal Use Only
"
www.jainelibrary.org