________________
( १८१२)
अभिधानराजेन्द्रः ।
एसि
बुद्ध विज्ञातस्वरूपा परित्यजति स्मेति शेषः । इह पुन भगमणमतिविस्मरणशीला अप्यनुप्राद्या पति हा पनार्थमिति सूत्रार्थः ॥ ३ ॥
कि मोगानेच स्वत्वाभिनिष्कान्तवान् तान्यदपि इत्याहमिलिं सपुरायं बलमबरोहं च परियणं सव्वं । चिच्चा अनिणिक्खतो, एगतमहिडिओ जयवं ॥ ४ ॥ मिथिलां मिथिलानाम्नी नगरी, सह पुरैरन्यनगरैर्जनपदेन च वर्तते या सा तथोक्ता, तां, न त्वेककामेब, बलं हस्त्यश्वाऽऽदिचतुरङ्गम, अवरोधं चान्तःपुरं, परिजनं परिवर्ग, सर्वे निरवशेषं, न तु तथाविधप्रतिबन्धानास्पदं विशेष त्यत्वा हाय, अनिनिकान्तः प्रवजितः पत) को द्वितीयः कर्मणामन्ती पि चिति मयूरव्यंसकादित्वात्समासः तत एकान्तो मोलम पिठितातियानाधिष्ठितः पायसम्यग्दर्शनाध्यावनापि वादेव जीवनमुल्य वातेः। यद्वा-एकान्तं व्यतो विजनमुद्यानाऽऽदि । भावतञ्च “ एकोऽहं न मे कविनाहमन्यस्य कस्यचित्। तं तं पश्यामि यस्याहं, नासौ दृश्यअस्ति यो मम ॥ १ ॥ " इति भावनात् एक एवाहमित्यन्तो निश्चय एकान्त, प्राम्यत्समासः समधिष्ठितो भगवानिति धैर्यवान् श्रुतवान् बेति सुत्रार्थः ॥ ४ ॥
तत्रैवमनिनिष्कामति पदभूतदाह यदि वा पक्र ज्यानिनिष्कासः इति तत्र का रक् तस्यस्यमानमासीय इत्याहकोलाहलगसंजू, प्रासी मिहिलाऐं पचतम्मि ।
तइया रायरिसिम्मी, नमिम्मि अभिक्लिमंतमि ||२|| कोलाहल लिपिकन्दिक को बास पथ को साहसकः खंभूत इति जातो यस्मिन् तत् कोलाहल कसंजुतम् आहिताऽऽदेरा कृतिगवत्या निष्ठान्तस्य परनिपातः यदि वा भूतशब्द उपमार्थः, ततः कोलाहलकसंभूतमिति कोलाहलकरूपतामिवाऽयम् हा तात! हा मातरित्यादिककाकुलितम, आसीदभूत् यांखगृविहाराऽऽयमाहीति प्रक्रमः सति प्रमाददामि काले, राजा बासी राज्यापत्य अधिका तत्कालापेका राजर्षिः, यदि वा राज्यावस्थायामपि ऋषिरिब ऋषिः, कोगंजवात् । तथा च राजनीतिः कामः को यस्ता लोभो, यो मानो मदस्तथा । पगंजे
त्यक्ते सुखी नृपः ॥ १ ॥ " तस्मिन्नमौ नमिनाम्बभिनिष्कामति गृहात्कषायाऽऽदिभ्यो वा निगच्छति । इति सूत्रार्थः ॥ ५॥ पुनरजान्तरे यदनुतदाह ( शक्रसंवादः) - अन्जुट्टियं रायरिसिं, पन्नज्जावाणमुत्तमं । सको माइवेसेण, इमं वयमन्यवी ।। ६ ।। अभ्युत्थितमभ्युदितं राजर्षिय येवस्थानं त सम्यग्दर्शनाssदो गुणा अस्मिन्निति कृत्वा प्रव्रज्यास्थानं, प्र'तीति शेषः प्रधानं सुयत्ययेन सप्तम्यर्थे वा द्वितीया । ततः प्रब्रज्यास्थाने उत्तमेऽभ्युद्यतं तद्विषयोद्यमवन्तं शक्र इन्फो माहनवेषेण ब्राह्मणचेपेण, भागस्येति शेषः । तथा हि तस्मानियां ग्रहीतुमनसि तदा परीक्षिका मः स्वयमिन्द्र प्राजगाम ततः स इदं वक्ष्यमाणम, उच्यते इति वानिति सुषार्थः ॥५॥ यदुक्तवस्तवाद
किं णु जो भन्न मिहिसार, कोसाइलगसंकुला ।
Jain Education International
मि
1
सुच्चति दारुणा सदा, पासाएसु गिइसु य ॥ ७ ॥ किमिति रितु इतिमन्त्रणे प्रत्यस्मि नू दिने, मिथिलायां नगर्यो कोलाहल केन बद्दल कलकलामकेन संकृता व्याकुलाः कोलाहल कसंकुलाः श्रूयन्ते इत्याकयन्ते, शब्दावनय इति संबन्धः । ते च कदाचिद्वन्दिवृन्दोदीरिता अपि स्पुतनिकरणाचा उद्द- दारयन्ति जनमनांसीति वि पिताऽक, दताऽऽज्यः, क पुनस्ते ?, प्रासादेषु सप्तभूमाऽऽदिषु,
पुन्येन वेश्मसु तथा 'प्रासादो देवतानरेन्द्राणाम' इति वचनात् प्रासादेषु वानरेन्द्रसंबन्धिन्यास्पदेषु गृहेषु त दितरेषु, चशब्दात् त्रिकरतुष्कचत्वराऽऽदिषु चेति सूत्रार्थः ॥७॥
ततब्ध
एयम निसामित्ता, हेककारण चोरेओ । तो नमी रायरिसी, देविंदं इणमव्ववी ॥ ८ ॥
.
एवमनन्तरोक्तम, अर्थमिति, उपचारादर्थाभिधायिनं ध्वनि, निशम्याsssय, हिनोति गमयति विवचितमर्थमिति हेतुः, स च पञ्चावयववाक्यरूपा, कारण चान्यथाऽनुपपतिमात्रं ताभ्यां चोदितः प्रेरितो हेतुकारणचोदितः, कोलाहलकसंकुलाः दारुणाः शब्दाः श्रूयन्त इत्यनेन हि उभयमेतत् सूचितम् । तथाहि अनुचितमिदं यतोऽभिनिष्क्रमणमिति प्रतिज्ञा भा कन्दाऽऽदिदा देतुत्वादिति हेतुः प्राणव्यपरोपणादिवदिति दृष्टान्तः, यद्यदाक्रन्दाऽऽदिदारुणशब्द हेतुस्तत्तद् धर्मार्थिनोऽनुचितं यथा प्राणव्यपरोपणाऽऽदि, तथा वेदं भवतोनिनिष्क्रमण मित्युपनयः तस्मादाकन्दाऽऽदिदाम्यहेतुस्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति पञ्चावययं वाक्यमिह हेतुः पाययविज्ञाविरहितं स्याकन्दा35दिदारुणशब्दहेतुत्वं भवनिष्णमुचित चिनाउनुपपमि त्येतावन्मात्रं कारणम्, अनयोस्तु पृथगुपादानं प्रतिपाद्यनेइतः साधनवाक्यवैचित्र्यसूचनार्थम् । तथा च श्रुतकेवली - "कत्थ वि पंचावयवं दसहा वा सव्वा ण पमिसिद्धं । न य पुरा स जम्पति,हंदी सवियारमक्वायं ॥१॥ " तथा " जिणवणं सिर्फ चिम, भाति कत्थ वि उदाहरणं । श्रासज्ज उ सोतारं देऊ वि कवियो॥१॥" (नि०) अथवाऽन्वयव्यतिरेकलकृष्णो हेतुः उपपत्तिमा तुरन्ताऽऽदिरहितं कारणम् । यथा निरुपमसुखः सिको प्रकर्षात अन्यत्र हि नि दाहरणमस्ति । दृष्टाश्च प्रकृष्टमत्यादिज्ञानानाबाधाः परमसुखिनो मुनय इति ज्ञानानाचा निरुपमसुखत्वे देतुरुच्यते । तथा पूज्याः देऊ अगमसिरे गलक्मणो सज्जपखाओ। चाहरणं दितो, कारण मुवव सिमेतं तु ॥ १०७७॥ ” (विशे०) इहापि दिवाण शब्द देतुत्वमेव हेतु न्यायेनान्यान्तरात्सति चान्ये व्यतिरेकस्यापि संजयात्। दमेव यान्वयव्यतिरेक विकलतथा विवचितमुपपत्तिमात्रं कारणम् । एवं सर्वत्र कारणभावना कार्येत्यलं प्रसङ्गेन । प्रकृतमेष सूत्रमनुश्रियते ततः प्रेरणानन्तरं नमिर्नमिनामा, राजर्षिर्देवेन्द्रं शक्र मिदं वच्यमाणमीकवानिति सुत्रार्थः ॥ ८ ॥
किं तदुक्तवानित्याह
मिहिसाए वे बच्चे सीषधवार मणोरमे । पचपुप्फफलोवेए, बहूणं बहुगुणे सपा ॥ ए ॥
For Private & Personal Use Only
www.jainelibrary.org