________________
(2028) अभिधानराजेन्द्रः ।
एमि
परं गरिहसी कीस, अनिस्सेसकारण ? ॥ १३ ॥ मोसम परमेसु साहू बंजवारिषु ।
अहियस्यं निवारितो न दोसं वतुमारहसि ॥ १४ ॥ एतदर्थस्तु प्रायः संप्रदायादवसेय इति तावत् स एवोच्यते । अकरार्थस्तु स्पष्ट एव । नवरं मिथिला नाम नगरी, तस्याः पतिः स्वामी मिथिलापति, तस्य धनेनान्येषामपि नीनां संभाध्यय छेदार्थमानमिनाना, (जम्मासाऽऽयंक ने अपने सेहो लिपरामासानातङ्को दाहज्वराऽऽत्मको रोगः षण्मासाऽऽतङ्कः, तत्र वैद्यै
प्रतिषेधनिराकरण अधिकियो यमित्यभिधानक पापमातङ्कवैद्यप्रतिषेधः (कलिए सि) कार्तिक मासे (सुवि नगद समिति) स्वप्न एव स्वप्नकः, तस्मिन् दर्शनं स्वप्नकदर्शनम्, अनुदिति शेषः कयो: (महिमंदर) अहिमन्दरयोनीगराजा
"
राजयोः घोसे यादसंघातो नम्दी, तस्था घोषः, स च स्वप्नमवलोकयतो जातः, तेन चासौ प्रतिबोधित इत्युपस्कारः॥ ३८ मिथिनापतिनं मिरित्युको माथि धस्य तीर्थकरस्यापि नमः संभवाद् व्यामोह इति द्वौ नमी हैदेहादित्याद्युक्तम ||२|| तथा [पुप्फुत्तर चि] पुष्पोत्तर विमानात् च्यवनं सनम, एकसमयेनेति योज्यते । प्रव्रज्या व निष्क्रमणं भवत्वेकसमयेनैव तथा प्रत्येकमिति पकैकं हेतुमाधित्यका श्रवगततस्याः प्रत्येकबुद्धाः, केबलिन उत्पन्नकेवलज्ञानाः, सि गता मुतिपद्मासाः त्रयाणामपि कर्मचारयः एकसमयेनेव इति; चतुर्णामपि समसमय संभवात् ॥ ५॥ तथा [सेयं सुजायं ति] तं वर्णता, सुजातं प्रथमत एवाहीनसमस्तापाता, ए सुष्ठु शोभने बम विभागेनावाले गृहे विषाणे यस्य स तथा तम, ऋद्धिं बसोपचयाऽऽरिमकाम, आराद्धं तस्यैव बलापचयातदिपक (समुपेडियानं विप पानान्तरतः समुदयमाणो वा कलिङ्गराजोऽपीत्यत्रापि शब्द उत्तरापेवा समुचये ॥६॥ तथा प्रावरेषं ति) पूरः पूर्णता, अवरेको रिक्तता, अनयोः समाहार पुरावरकम्॥७॥ तचेन्द्रकेतुमिन्द्रध्वजं, प्रविबुध्यमानम् इति, जनैः स्वस्त्रवखालङ्काराऽऽदिग्रहयत इतधेत विक्षिप्यमाणमतथा समंजरीवपुष्प ति सहमतिः प्रतीताभिः पवेलियोनि पुण्या णि कुसुमानि त्रिः करः समम्जरीपबपुष्प चित्रः तम यद्वा-सद मञ्जरी पल्लवपुष्पैर्वर्तते यः स तथा चित्र योविंशेषणसमासः । [ समिक्स ति] भाषेत्वात्समीक्ष्यते पर्यासोचयत्यनेकार्थत्वादङ्गीकुरुते वर्तमान निर्देशः प्रभ। यज्ञश (समिति समेटिसमा धर्म पतिर्मम ॥१०॥ यह पितुराग राज्ये कृता विहिता कृत्यानि कुष्ठायकरा नियोगिनः बय प्रभूताः तदेव त्य करत्वं स्वयं तथा तब कर्तुमुचितमासीदित्युपकारः तेषामिति कृत्य कराणां कृत्यं परापराधपरिजावनाऽऽदिकर्त्तव्यं परित्यज्य नाङ्गीकारादपद्दाय, श्रद्य कृत्यकरो नियुक्तको ऽन्यदोष चिन्तो
-
किमिति ज्ञात इति शेषः ||१२|| तथा मोवा घ सीतामाया घटते ते, तथा (अनिस्सेसकारण ति ) आत्मनो निःशेषमिति शेषाभावं प्रक्रमात् कर्मणः करोति विधते त्यामपिकारकः । यद्वा-(निश्सेस त्ति ) निःश्रेयसो मोक्तः, तत्कारकः ||१३|| मोकमार्ग मुक्त्यवानं प्रतिपन्नेष्वङ्गीकृतवत्सु साधुषु ब्रह्मचारिषु ( अहियत्थं
Jain Education International
मि
ति) अहितार्थ, निवारयन्निषेध्धयन्, न दोषं परापवादलक्षणम्, अस्पेति शेषः भिधातुमर्हसि यथा हि नाहिताशिवार
यन् कथमईतीत्याह एवं नमिरपि अद्य कृत्यकरो भवाधिति कृत्य करवणावहितानिवारयति तथा दुर्मुखोऽपि संवयं किं करोति सञ्चयत एवाहिताभिषेधतीति नायं परापवाद इति वक्तुमुचितम् यज्ञा-अहिवरथं निवातोति ) सुय्यत्वादहितार्थानि दोसमिति ) मनुम्लोषाच दोषमिति न दोषयन्तं वकुमईसि ॥ १४ ॥
संप्रति सुबाऽऽनाचकमिष्पन्नस्यावसरः, स च सूत्रे क्षति जवतीति सूत्रानुगमे सुत्रमुच्चारणीयम् । तथेदमचक देवलोगा, उपवन्तो मसम्म लोगम्मि | वसंतमोहणिज्जो, सरई पोरालयं जाई ।। १ ।।
युवा देवलोकात् प्रतीतात, उत्पन्नो जातो, मानुषे मानुषसंबन्धिनि, लोके प्राणिगणे, उपशान्तमनुदयप्राप्तं मोहनीयं द नमोदनीयं यस्यासायुपशान्तमोहनीयः सारति चिन्त यति, स्मेति शेषः । वर्तमाननिर्देशो वा प्राग्वत् । कामित्याद( पोराण ति) पुराणामेव पौराणिक, विनयाऽऽदित्वात् क् चिरन्तनी मिरयर्थः । जातिमुत्पत्ति देवलोकाहाचिति प्रक्रमः । तफत सकल चेष्टोपलक्षणं चेह जातिरिति सुत्रार्थः ॥ १ ॥ ततः किमित्याहजाई सरित जयवं, सहसंबुको अत्तरे धम्मे । पुतं वनेषु रजे, अभिक्खिमई नमी राया ॥ २ ॥ जातिमुकरूप स्मृत्वा शब्दो यद्यपि योऽऽदिनेकार्येषु वर्तते । कम-" पेसीनान्यमाहात्म्य-शोभुतिधीश्रियः। तपोऽर्थोपस्य पुपये प्रचनतनयो नगाः ॥ १॥" इति । तथाऽपीह प्राप्तस्तावद् बुद्धिवचन एव गृह्यते, ततो नगो बुद्धिर्यस्यास्तीति भगवान्, ( सह चि) स्वयमात्मनैव संबुद्धः सम्यगवगततत्वः सहसंबुरू, नान्यप्रतिबोधित इत्यर्थः । अथवा - (सहसं ति) भार्षत्वात् सह जातिस्मृस्यनन्तरं झगित्येव, बुद्धः क ?, इत्याह- अनुचरे प्रधाने, धर्मे
धर्मे पुत्रं सुतं खापयित्वा निवेश्य क, राज्बे, अनिनिष्कामति धर्माभिमुख्येन गृहस्थपर्यायानिति स्मेतीहा पि शेषः । ततश्च प्रब्रजितवानित्यर्थः । प्राग्वतिव्यत्ययेन वा ध्यायेयम् । नमिमिनामा, राजा पृथ्वीपतिरिति सूत्रार्थः ॥२॥ स्वादेव कुत्रावथितः कीदृशान् वा भोगान् भुक्त्वा संबुद्धः कि वाइमिनिष्कासन करोतीत्याद
सो देवलोगसरिसे, अंतेतरवरगो परे जोए ।
जित्तु नमी राया, बुद्धो जोगे परिच्चयइ ॥ ३ ॥ स इत्यनन्तरमुद्दिष्ट (देवलोगसरिस सि ) देवलोक भोगे सहशा देवलोक सदृशाः, मयूराका देवान्मध्यमपदलोपी समासः । ( अंडरवरगओ त्ति ) वरं प्रधानं तच्च तदन्तःपुरं च वरान्तःपुरं तत्र गतः स्थितो वरान्तःपुरगतः । प्राकृतत्वाच वरशब्दस्य परनिपातः । वरान्तःपुरं हि रागडेतुरिति तद्गनस्यास्य जोगपरित्यागाभिधानेन जीववीर्योल्लासातिरेक उक्तः। तत्रापि कदाचिद्वराः शब्दाऽऽदयो न स्युः, तत्संनवेऽपि वा सुबन्धुरिव कुतधिनिमिताब जीताऽपीत्याह बाद प्रधाना भोगान् मनोदय नमिनामा राजा.
For Private & Personal Use Only
www.jainelibrary.org