________________
( १८१० ) अभिधानराजेन्द्रः ।
मि
नमिराको दाघज्वरशान्तये स्वयं चन्दनं घर्षयन्तीनामन्तःपुरीणां बलयशब्दाः रोमसु भल्लप्राया बनूवुः। तत्र ताभिर्वलयानि समवान्तारितानि केवलमेकैकं मा रक्षितम तदानीं नूपुशब्दाश्रवणेन नमिना निकटस्थ सेवा पृष् कथमधुना कङ्कणशब्दा न भ्रयन्ते ? । तेनोक्तम-स्वामिन्! भवपीडाःपुभिः कङ्कणान्युक्तारितानि, केवलमेकं म जातमिति तेन नैकैकदा भूपते परस्परप जावात् । एवं तद्वचः श्रुत्वा प्रतिबुद्धो नमिरेवं चिन्तयामास यथा संयोगतः शुभा शुभाः शब्दा जायन्ते, तथा रागाऽऽदिका दोषाः संयोगत एव भवन्ति । यद्यस्माोगादहं मुक्तः स्यां, तदा सर्वसङ्गं विमुच्य दक्कििां ग्रहीष्यामि । तस्योतिध्यायमानस्य रात्री सुखेन निद्रा समायाता । निद्रायां स्वप्नमेवं ददर्श-गजमारुह्यादं मन्दरगिरिमारूढः । प्रातः प्रतिबुद्धो नीरोगो जातः । स एवं व्यचिन्तयत् श्रमुं पर्वतं वाप्यहमपश्यम् एवमूहापोई कुर्वतस्तस्य जातिस्मरणमुत्पन्नम्। एवं च पूर्वभवमपपदा पूर्वन शुक्रल्ये सुरोऽनवम्, तदाऽई जम्मा भिषेक करणायाहमस्मिन् मेरावगमम् अप कक्कएर शान्तेनेका सुखकारीति चिन्तयत् प्रत्येकबुद्धत्वं प्राप्य भवति नमः | तदा राज्यमन्तःपुरमेकपदे त्यजन्तं नमि ब्राह्मणरूपधरः शक्रः समागत्य परीक्षितवान् प्रणतवांश्च ।
परीक्षासमये नमिराजसत्कचक्रम अन मिराजतररूपमुतराध्ययनान्तर्गतं नवममध्ययनं संजातम् । उत्त० अ० इह हि करकराद्विमुखनमिनापतिराजानश्वत्वारोऽपि प्रत्येकबुद्धाः संयमिनो विरहन्ति स्म । एकदा ते क्षोणीप्रतिष्ठनगरं प्राप्ताः, तत्र चतुर्मुखदेवकुले क्रमतः पूर्वाऽऽद्येषु चतुर्दिग्द्वारेषु युगपत्प्रविष्टाः तेषामादरकरणार्थे चतुर्मुखो यतः समन्तात् संमुखोऽभवत् । तदान करकण्डूः स्वदेइक एरोगोपशमनाथ कर्णवृत शलाकां गोपयन् द्विमुखेन संपमिनोका पुरमन्तःपुरं राज्य देश व विनुध्य पुनस्त्वं किं यं कुरुषे । करकरामुनिच तं प्रति पतिता ग वनमिराजर्षिणा द्विमुखं प्रत्येवमुक्तम्- सर्वाणि राजकार्याणि मुक्त्वा पुनस्त्वया किमिति शिक्कारूपं कार्य वक्तुमारब्धम् । याचद् विमुख मुनिमिराजर्षिं प्रति प्रत्युतरं इसे वागति राजमुवाच यदा राज्यं परित्यज्य भवान् मुकाबुल्सहते, सदस्यमा नाईति अथ करकण्मुनिस्ता त्रीन् प्रत्येवमुवाच - साधुषु साधुर्हितं वदन् न दूषणाच जवति, कण्डूपशमनाय कर्णधृतशलाकालञ्च योऽयुक्त एव परमसद्दता मधेयं घृताऽस्तीति एवं चत्वारोऽपि परस्परं संयुका सत्या दिनः सर्वा संयमाराधकाः केवलहानमासाद्य शिवं जग्मुः । उत्त० ६ ० (करकपकादीनामुत्पत्तिकथा, ज्याकारण करकहमादीनामवसरे भागे २५७ पृष्ठे चतुर्थभागे १७५५ पृष्ठे प्रतिपादितम्, द्विमुखस्य 'दुमुख' शब्दे बक्ष्यते )
तथा च नमिचरित्रं क्रमाडुपन्यस्यतेमहिलावइस्स मो उम्मासाssतंकवेज्जपभिसेहो । कषिण, अमिंदर सदियों से य ॥ १ ॥ दोशिवि नमी विदेहा,
Jain Education International
रजाई पति पचया । एगो नमि तित्थयरो, एगो पत्तेपबुको उ ॥ २ ॥ जो से नमितित्यपरो,
सो साइस्सीपरिवृमो जगवं । गंधा पऍ, पुतं रज्जे उ ।। ३ ।। विवि नमी राया,
रजं चक्षण गुणगणसम गंधमवहाय पव्वऍ,
अहिगारो एत्य विषणं ॥ ४ ॥ पुप्फुतराचवणं,
पव्वज्जा होइ एगसमपणं । पत्तेयबुद्ध के लि
सिकिगपा एगमणं ॥ ए ॥ सेयं सृजायं सुविभत्तसिंगं, जो पासिया बसई गोडमके । रिद्धिं रिद्धिं समुपेहिया णं, कलिंगराया व समिवख पम्यं ।। ६ ।। वुद्धिं च हाणि वसनस्स दहुँ, पूरावरेगं च महाराणं ।
मि
अहो अणिच्चं अधुवं च एच्चा, पंचानरायावि समिक्ख धम्मं ॥ 9 ॥ जा इंदकेडं सुचलंकियं तु, दडुं पटतं विविलुप्यमाणं । रिद्ध रिद्धिं समुपहिया एं, पंचाल या वि सक्खि धम्मं ॥ ७ ॥ बहुयाण सद्दयं सोच्चा, एगस्स य असद्दयं । वलयाणं नमी राया, निम्तो महिलाहिवो ॥ ए ॥ जो चूपश्वखं तु मणाजिरामं, समंजरीपल्लवपुप्फचितं । रिद्धि अरिद्धिं समुपेडिया,
गंधारयावि समिक्ख धम्मं ॥ १० ॥ जहा रनं च रहुं च पुरं अंडरं तहा रज्जं I सब्वमेधे परिचज, संचयं किं करेसिमं ।। ११ ।।
जया ते पेइए र कथा किसकरा बहू।
"
तेर्सि कियं परिच, अन किच्चको पर्व है ।। १२ ।।
जया सव्वं परिचज्ज, मोक्खाय घमसी भवं ।
For Private & Personal Use Only
www.jainelibrary.org