________________
मि
(१८०९) णमि
अन्निधानराजेन्दः। नं निशम्य निजमायुः पूर्ण विधायैको मिथिलापुर्या पक्ष- पुरान्तरेऽवस्थातुं युक्तम, कालविसम्बनैतत्कार्य कर्तब्यम । रथो नृपोऽभवत् । तेन पारथेनाश्वापहतेन तस्मिर बने ततश्चन्छयशाः कोई शतप्रीभिर्जलाशुपस्करैश्च सज्जीसमायातेन हे महानुभावे ! स पुत्रो दृष्टो, गृहीतश्च, कृतवान. नमिस्तं कोई स्वसैन्यरवेष्टयत् । अधवैः सनिमिथिलायां नीत्वा स्वपल्यै च समर्पितः। तज्जन्ममहोत्सबो केः सहोईस्थानां सैनिकानां महान् संग्रा प्रववृते स्म । महान विहितः ॥" अत्रान्तरे तत्र नन्दीश्वरप्रासादेऽन्तरिका- नमिः कोहनके विविधानुपायान् विदधाति स्म । चन्छयशा देकं विमानमवततारतम्मध्यादेको दिव्यविभूषाधरः सुरो नि.
नृपस्तु कोहरक्षणे विविधानुपायान् करोति स्म । अस्मिन्नगैत्य मदनरेखां त्रिःप्रदक्किणीकृत्य प्रथम प्रणनाम, पश्चाद
वसरे तयोर्माता साध्वी मदनरेखा प्रतिनीमनुशाप्य तत्मुर्वि प्रणम्या निविष्टः सुरः । मणिरथविद्याधरेन्द्रोण विन- संग्रामवारणार्थे प्रथम नमिरानसैन्ये समायाता । नमिरपि तां यविपर्यासकारणं पृष्टम् । स सुरः प्राऽऽह-महं पूर्वभवे युगवा- साध्वीं ननाम । आसने चोपविश्य नमेः पुरः सा साध्वी दुर्मणिरचनामा वृहद्मामा निहतः, अनया ममाऽऽराधनानश- एवं वाचं विस्तारयामास-अनन्तःबैकभाजनेऽस्मिन् संसानाऽऽदिकृत्यानि कारितानि, तत्प्रभावादहमीहशो देवो ब्रह्म- रे नृनवं प्राप्य पापस्त्वं किं मुह्यसे? , राजन् ! तव बन्धुना देवलोके जातः। ततो धर्माचार्यत्वादहमिमा प्रथम प्रण- चन्द्रयशसा स्वयमागतो हस्ती चेद् गृहीतः, तर्हि तेन समं कि तः। एवं स्नेचरं प्रतिबोध्य स सुरो मदनरेखां जगौ-हे सति ! युकं करोषि ?, क्रुरुस्त्वं न किञ्चिद्वेस्सि । यदुक्तम-" लोभी प. वं समादिश,किं ते प्रियं कुर्वे सा प्राऽऽह-मम मुक्तिरेष प्रिया, श्येद् धनप्राप्ति, कामिनी कामुकस्तथा । म्रमं पश्येदयोन्मत्तो, नान्यत्किमपि, तथाऽपि सुताऽऽननं कटुमुत्सुकां मां स्वमितो मि. न किञ्चिच कुधाऽऽकुलः॥१॥"दं साध्वीवचो निशम्य थिलांपुरी नय, तत्राहं निर्वृताऽऽत्मना परलोकहितं करिष्यामि। नमिश्चिन्तयामास-'अयं चन्द्रयशा युगबाहुभवोअस्ति, मई तु इत्युक्तवती तां देवो मिथिला पुरी निनाय । तत्र प्रथमं मद. पसरथपुत्रोऽस्मि, श्यं साध्वी सत्यवादिनी सती कथं मम नरेखा जिनचैत्यानि नत्वा भमणीनामुपाश्रये जगाम । वन्दि- चानेन समं भ्रातृत्वं वदति' इति विमृश्य साध्वी प्रत्येवं भाषते त्वा पुरोनिविष्टां तां प्रवर्तिन्येवं प्रतिबोधयामास-मुढच- स्म-हे पूज्ये! असौ क', अहंक! भिन्नकुलसंनवयोमदेतयोः तसो जना धर्माद्विना प्रवक्तयमिच्छन्तोऽपि मोहवशेन पुत्रा- कथं चातृत्वं वदसि । इति नमिनोक्ता साध्वी प्राऽऽह-वत्स! उदिषु स्नेहं कुर्वन्ति । संसारे दि मातृपितृषन्धुनगिनीदयि- यौषनैश्वर्यनवं मदं मुक्ता यदि ऋणोषि, तदा सकलं स्थ. तावधूप्रियतमपुत्राऽऽदीनामनन्तशः संबन्धो जातः । समीकु- रूपं कथ्यते । अथ श्रोतुमुत्मकाय नमिनृपाय सर्व पूर्वस्वरूपं टुम्बदेहाऽऽदिकं सर्व विनश्वरम, धर्म एवैकः शाश्वतः इत्यादि साध्वी जगाद । पुनरेवं बभाषे-सुदर्शनपुरस्वामी युगवादुसाध्वीवाक्यः प्रतिबुका सा सती देवेन पुत्रदर्शनार्य प्रार्थिते. स्तवास्य च पिता, अहं मदनरेखा तव मातेति । पद्यरथस्तु तव वमाह-भववृकिकरेण प्रेमपूरेण ममालम, अतः परं तु सा- पालका पितेति । अनेन चात्रा समं मा विरोधं कुरु, बुद्ध्यचीचरणा एवं शरणमित्युक्त्वा साध्वीसमीपे सा प्रवज्यां स्व हितमिति साध्वीप्रोक्तं युगबाहुनामाकितकरमुकादशजग्राह । देवस्ता बन्दित्वा स्वस्थाने जगाम । पारथस्य गृहे
नतः सर्व नमिः सत्यं विवेद । तां साध्वी प्रकामं चित्तोल्लायथा यथाऽयं बालो बर्द्धते, तथा तथा तस्यान्ये राजानोऽनमन् ।
सेन स्वमातरं मत्वा विशेषानिमिः प्रणनाम। उवाच च-मातः! तनः पद्यरथराजा तस्य बालस्य ममिरिति नाम कृतवान्।
यत् त्वया प्रोक्तं, तत् सर्वे तथ्यमेव । नात्र काचिहिचारणावृजितस्तस्य बालस्य कलाऽचायसेवनात् सर्वाः कला:
ऽस्ति, ममेयं करमुद्रा युगबाहुसुतत्वं कापयति । अयं चन्द्रयशा समायाताः, सकललोकलोचनहरं यौवनमप्यस्याऽऽयातम् ।
मे ज्येष्ठनाता जवत्येव, परं लोकः कथं प्रत्याश्यते । अघुम्रापिना चाष्टाधिकसहस्रराजकन्यानां पाणिग्रहणं कारितम् । प
तृवात्सल्यतो ज्येष्ठश्चेव संमुखमायाति, तदाऽहमुचितं विनय भरपोऽस्मै राज्यं दत्त्वा स्वयं तपस्यां गृहीत्वा केवलज्ञान
कुर्वन् शोभामुम्हामि । एवं नमिनपोक्तमाकर्ण्य सा साध्वी प्राप्य मोकं गतवान् । नमिराजा प्राज्यं राज्यं पालयामास,
दुर्गद्वारवर्मना प्रविश्य राजसौधे जगाम । चन्छयशा नपस्तु न्यायेन यशःपानमभृत् ॥ अथ पूर्व युगबाहुं हत्वा मणिरयो
तामकस्मादागतामुपलक्ष्य स्वमातरं साध्वीं विशेषादभ्युत्थाय नृगोऽसिकमनारथः स्वधाम प्राप्तस्तत्र तदानीभेव प्रचएमस
नतवान्, उचितासनोपविष्टां तां साध्वीं वृत्तान्तं पृष्टवान् । ण दस्तुर्ष नरकं जगाम । द्वयोम्रात्रोरौ दैहिकी क्रियां कृत्वा
साध्वी सकलं वृत्तान्तं नमिराजमिननं यावत् कथयामास । मन्त्रिभिर्युगबाहुपुत्रश्चन्छयशा राज्येऽभिषिक्तः । स न्यायेन
चन्द्रयशा नृपस्तं नर्मि निजलघुम्रातरं मत्वा सभासोकान् राज्यं पालयति स्म। अन्यदा नमिराको धवसकान्तिर्गजो मदो.
प्रत्येवमुबाच-" सुननाः सन्ति सर्वेपा, पुत्रपम्यादयः शुन्मत्त भालानस्तम्भमुन्मूल्यापरान् हस्तिनोऽश्वान्मनुष्यानपि
भाः। दुर्लभः सौदरो बन्धु-संभ्यते सुकृतैयदि ॥१॥" इत्युक्ता त्रासयन् चन्मयशोनृपनगरसीनि समायातः । चन्द्रयशा
चन्छयशा नृपोऽपि पुराद् बहिनिर्गतः । नमिरपि तं ज्येष्ठतातरनृपस्तमागतं श्रुत्वा समन्तात्सुनटेर्वेष्टयित्वा स्वयं वशीकृत्य
मच्यागच्छन्तं रष्ट्वा सिंहासनादुत्थाय नूतलमिलच्छिरः प्र. च जग्राह । नमिराजाऽष्टभिर्दिनस्तां वाती श्रुत्वा च
णनाम । चन्छयशा नृपोऽपि स्वकराज्यां भूतलापुत्थाय भृशन्छयशोऽन्तिके दूतं प्रेषितवान् । दूतोऽपि तत्र गत्वा धवझक- मालिसित तुल्याउकारी तुल्यवर्णी तावेकमातृपितृसंक्तत्वेन रिणं मार्गयामास । कुपितश्चन्छयशा दृतं गले धृत्वा नगरादू तदा परमप्रीतिपदं जाती, लोकैः सहोदरौकाती । चन्द्रयशा बहिनिष्कासयामास । दूतोऽपि नमः पुरोगत्वा स्वाऽपमा. नृपस्तु तदानीमेब नमिबन्धधे सुर्दशनपुरराज्यं ददौ, स्वयं संनं जगौ । कुपितो नमिराजाऽतुलसैन्यैर्वेष्टितोऽचिन्नप्रयाणैः प्रामाङ्गणमध्ये दीका लसी । क्रमेण राज्यद्वयं पालयनमि: सुदर्शनपुरसमीपे समायातः । चन्छयशा नूपतिः स्वसैन्य- क्षिती प्रचण्डाऽऽझो जज्ञे। अन्यदा नमेवपुषि दाघज्वगे जाता वेष्टितो यावदनिमुखं युरूाय चलितः, तावदपशकुनवारितो पर्वकर्मदोषेण तस्य पारमासिकी पीमा महती उत्पन्ना, तया नि. मन्त्रिनिरेषमूचे-स्वामिन् ! कोई सज्जीकृत्य तव साम्प्रतं कामपिन लेभे, अन्तःपुरीनूपरशब्दा अपि कर्णशूलायाऽऽसन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org