________________
यामि
(१०)
अनिधानराजेन्द्रः। राजा, तस्य भ्राता युगबाहुर्वर्तते स्म । तस्य नार्या सुशीला दरमेन गृहीता नभसि सतक्विता । ननसोऽपि पतन्ती च तांकसुरूपा मदनरेखा वर्तते स्म । सा बाल्यावस्थात भारभ्य स- चित्तरुणविद्याधरो चेताव्यं निनाथ।सा विद्याधरं प्राइह-बन्धो! म्यक्त्वमूमहादशवतानि जमाद । तस्याः पुत्रश्चन्छयशा वर्तते अहमद्य निश्यटव्यां पुत्रमजीजनम् । स तु रत्नकम्बलबेष्टितो स्म । अन्यदा मणिरथेन मदनरेखा दृष्टा, तद्रूपमोहितो नृप पवं मया तत्रैव मुक्तोऽस्ति। अहं तु सरास स्नानं कुर्वती जलचिन्तयति स्म-श्यं मदनरेखा मम कथं वशवर्तिनी भवतु । करिणोतकिप्ता स्वया गृहीतानाssनीता । अथ त्वं ततो अवतु, प्रथमं तावत् साधारणैः कृत्यस्ता विश्वासयामि, पश्चा- मत्पुत्रमिहाऽऽनय, मां वा तत्र नय। अन्यथा बालस्य तत्र मरकामानिलायमपि तस्याः समये कारयिष्येऽहम् । पुष्कर कार्य णाऽऽपद्रविष्यति, त्वं प्रसीद, मां पुत्रेण मेलय, पुत्रभिक्षाप्रबुरुधा किन सियति । एवं चिन्तयित्वा राजा तस्यै ताम्बूल- दानेन त्वं मे दयां कुरु । सोऽपि युवा विद्याधर एतस्वां सरागं कुसुमवस्त्रालङ्काराऽऽदिकं प्रेषयति स्म । साऽपि निर्विकारा ज्येष्ठ. चक्षुः क्षिपनेवमुवाच-गन्धारदेशे रत्नवाहं नाम नगरमस्ति । प्रेषितत्वात् सर्वगृह्णाति स्म । एकदा मणिरयस्तामेकान्ते स्वय. तत्र विद्याधरेन्द्रो मणिचूडो वर्तते । तस्य प्रिया कमलावती मित्युवाच-भजे! त्वं मां भर्तारं विधाय ययेष्ठं सुखं नुक्दव । मणिप्रत्रनामानं पुत्रं मामसूत । यौवनावस्यां च गतस्य मे सा जगौ-राजन् ! तव लघुबन्धुकसत्रे मय्यतारशं वच. श्रेणिवयं राज्यं दत्वा मणिचूडः स्वयं प्रव्रज्यां जग्राह । स नमयुक्तम; त्वं निष्कलङ्कने भूरिसत्वश्च पञ्चमो लोकपालोऽ- चारणमुनिश्चतुर्मानीभूत्वा साम्प्रतमष्टमे द्वीपे जिनविम्बानि सि, एवं वदस्त्वं किं न लजसे ?, शस्त्राग्निविषयोगैमृत्युसाधनं नन्तुं समायातोऽस्ति । अहं तत्र वन्दितुं गच्छन्नभूवम् । अ. वरं,निजकुमाऽऽचाररहितं जीवितं न श्रेयः। परस्त्रीलम्पटाः स्वजी- न्तराले त्वां दृष्टा लात्वा चाहं पुनरत्रामा। अतः परं त्वं मे वितं यशश्च नाशयन्ति । तयैव प्रतिबोधितोऽपि नृपः कदान- प्रिया भव, तबाऽऽदेशकरोऽहमस्मि, तव पुत्रसंबन्धो मया प्रकहेन मुमोच । एवं च व्यचिन्तयत्-यदाऽस्याः प्रीतिपात्रं मद- प्तिविद्यया ज्ञातः, प्रश्वापहतो मिथिइधरः परथाऽऽख्यस्तत्राधुर्युगबाहुव्यापाद्यते,तदेयं मम वशीभविष्यति । अभ्यदा मदन- ऽऽयातः,तं बालं सुरूपं दृष्ट्वा गृहीत्वा च स्वपल्यै दत्तवान्, तत्रायं रेखा स्वप्ने पूर्णेन्दुं ददर्श । तया युगबाहवे निवेदितः स्वप्नः ।
प्रकामं सुखनागेवास्ति । एवं तद्वचः श्रुत्वा मदनरेखाऽचियुगवाहुना कथितम्-तवसुलक्षणः पुत्रो नविष्यति । तस्या गुरुदे
न्तयत्-असौ स्वतन्त्रो युवा हप्तः शीलभनं मे फरिष्यति, तावववन्दनार्चनदोहदमुत्पन्नं युगवाहुरपूरयत् । अन्यदा युगवाहु
काल मे बिलम्बः श्रेयान, यावदस्य पिता साधुन वन्द्यते, तदुवसन्ते मदनरेखया सममुद्याने रन्तुं गतः, तत्रैव रात्री कदलीगृ
पदेशात् सर्व भविष्यतीति ध्यावा मदनरेखाऽवदत्-दे भद्र! हे सुप्तः। परिवारः समन्तात्तद्गृहं वेष्टयित्वा स्थितः । तदाऽवसरं त्वं मां प्रथमं नन्दीश्वरे नय,यथाऽहं तजिनबिम्बानि बन्दे,पश्चाकात्वा मणिरथनृपस्तत्रैकाकी समायातः। अद्य युवराजा- तू कृतकृत्याऽहं तवेप्सितं करिष्यामि । एवं तयोक्ते सहर्षों मऽत्र कथं सुप्तः?' इति यामिकान् प्रत्युवाच । युगवाहुरपि कद
णिप्रनस्तां विमानान्तर्निधाय नन्दीश्वरद्वीपे गतः। तत्र शाश्वत. बीगृहाद् बदिरागत्य मणिरथपादौ ननाम । नमतोऽस्य स्कन्धदेशे जिनबिम्बानि नत्वा मदनरेखाऽऽत्मानं कृतार्थ मन्यमाना मणिप्रजेण मणिरथः खनं चिकेप । उवाच चैवम्-धिग् मे प्रमादतः करात समं चतुझानधरं चारणश्रमणं प्रासादमएमपोपविष्टं मणिचूममुनि खनं पतितं, मणिरथेगिताऽऽकारेण तद्दुष्कर्म ज्ञात्वाऽपि प्रणनाम । स मुनिस्तां सती मत्वा स्वसुतं च सम्पटं ज्ञात्वा तथा स्वामिन्युपेक्तितः । इतोऽवसरे मणिरथः सद्यस्ततो गतः । देशनां विस्तारयामास, यथाऽसौ विद्याधरः स्वदारसन्तोषवतं पितृघातवार्ता निशम्य चन्मयशाः पुत्रो घातचिकित्सकैः जग्राह । मदनरेखां च स्वां भगिनी मेने। दृष्टमानसा सती परिवृतस्तत्राऽऽयातः। चिकित्सकैरन्त्यावस्थागतं युगवाहूं निरी.
स्वपुत्रस्य कुशलोदन्तं पप्रच्छ । मुनिराह-महानुभावे ! शोक दय धर्म पवास्योपमिति प्रोक्तम्।मइनरेखा स्वभतुरन्त्यावस्था मुक्त्वा सर्व सुतवृतान्तं शृणु-जम्बूद्वीपे पुष्कलावतीविजविलोक्य विधिनाऽऽराधनां कारयामास-हे दयित! मे विज्ञप्ति योऽस्ति, तत्र मणितोरणपुरी, तस्यां मितयशा राजा । स च शृणु, धनाङ्गनाऽऽयेषु मोहं त्यज, जैनधर्म स्वीकुरु, हितं भजस्व, चक्रवर्त्यभूत् , तस्य पुष्पवती कान्ता, तयोः पुष्पसिंहरत्नसिंधर्मपसादादेव प्रधानं कुटुम्बदेहगेहाऽऽदिकं भवान्तरे प्राप्स्यसि,
हाभिधानी पुत्रावनूतां, तो सदयौ धर्मकर्मरतो विनीता स्तः। सारयपि पापानि सिम्साक्षिकमालोचय, पुण्यान्यनु
अन्यदा तौ राज्ये स्थापयित्वा चक्रवर्ती तपस्यां जग्राह । तो मोदय, सर्वजीवान् कामय, अष्टादश पापस्थानानि व्युत्सृज,
द्वावपि भ्रातरौ चतुरशीतिलकपूर्व यावत्राज्यं प्रपालयतःस्म । एअनशनं च कुरु, शुभभाधनां भावय, चतुम्शरणान्याश्रय,
कदा च तो दीका गृहीतवन्तौ, षोमश पूर्वलक्षाणि यावद्दीका परमेष्ठिमन्त्रस्मरणं कुरु, मनसा सम्यक्त्वमाश्रय । इत्येवं मदनरे।
पानयतःस्म,अन्ते समाधिना मृत्वाऽच्युतकल्पे सामानिकी देवी खावचनानि श्रद्दधानः पञ्चपरमेष्ठिमन्त्रं स्मरन् युगबादः परलो
जातौ । ततश्च्युचा धातकीखएमजरते हरिषेणराक्षः समुककमसाधयत् । मदनरेखा मनस्येवं व्यचिन्तयत्-अप स्वतन्त्रो
दत्ताजार्यासुतौ सागरदेवदत्ताभिधानी धार्मिको जाती । अज्येष्ठो मम शी विध्वंसयिष्यति, ततो निःसरणावसरो
न्यदा तो हादशतीर्थङ्करस्य रढसुव्रतस्य यदुव्यतिक्रान्ते ती. मम साम्प्रतमेवास्तीति निश्चित्य मदनरेखा वेगतो निर्गता, सच
थे सुगुरुसमीपे दीक्षामगृहीताम् । तृतीये दिवसे तो द्वावपि एकाकिन्येव वजन्त्युत्पथमाश्रित्य क्वापि महादव्यां प्राप्ता, विद्युत्पातेन मृत्वा शुक्रदेवलोके मर्द्धिको देवावताम् । विभावरी विरराम, जातं प्रभातं, देवगुरूणां स्मरणं चकार,
अन्येधुस्तौ देवावत्रैव भरते श्रीनेमिजिनेश्वरमिति पृथ्वन्तीमध्याहे सा प्राणयात्रां फलैरेवाकरोत् । तस्यामेवाटव्यां
भगवन् ! नावद्यापि कियान् संसारस्तिष्ठति । स भगवान् रात्रौ सुप्तायास्तस्याः शीलप्रभावेण न किञ्चिद्भयं बभूव । सा प्राइ-युवयोमध्ये एकोऽत्रैव जरते मिथलापुर्या विजयसेसती चारात्री पुत्रं सुषुवे, पितृनामाङ्कितमुखिका तस्याङ्कलौ नस्पतेः परथाऽऽस्यः पुषो भावी, एकस्तु सुदर्शनपुरे युगकिप्त्वा रत्नकम्बलेन वेष्टयित्वा शुचिभूमौ निक्षिप्य मदनरेखा बाहुपुत्रो मदनरेखाकिसंसूतो नमिनामा भविष्यति । त. शौचाथै सरासे गता। तत्र स्नानं कुर्वती जनकरिणा एमा-| सिन् भवे शवपि युवां शिवपदं प्राप्स्यथ । एवं नेमिजिनवचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org