________________
(१९०७) णपुंसग अभिधानराजेन्द्रः।
हामि 'नपुंसकोभवति' इति महानाध्यप्रयोगात अस्य पुंस्त्वमाणि । लिङ्ग- म-नमस्-न०। न नाति न दीप्यते इति नभः । ज. २० स्य शब्दगतत्वेऽपि शब्दार्थे तद्व्यवहारस्तु अनेदाऽऽरोपात्। तद् श. २ उ० । " खघयधभाम"॥८।१।१८७॥ इत्यस्य प्रायथा-लिङ्गत्वं च प्राकृतगुणगतावस्थाऽऽत्मको धर्म एव,तद्विशे- यिकत्वाद् न हः । प्रा० १पाद । “ स्नमहामशिरोननः" षश्च पुनपुंसकत्वाऽऽदिः । तथाहि-सर्वेषां त्रिगुणप्रकृतिकार्यतया ॥८।१। ३२ ॥ इति नभःपयुदासान्न पुंस्त्वम् । प्रा० र पाद । शब्दानामपि तथात्वेन गुणगतविशेषाच्चन्देषु विशेष इति क-|
| आकाशे, औः । सूत्र। प्यते । स च विशेषः शास्त्रे इत्थमन्यधायि । विकृतसरवा-नव-नापटीप- नन आकाश प्रदीपयति यत्तत्त. ऽऽदीनां तुल्यकपणावस्थानाद् नपुंसकत्वं, सवस्या55धिक्ये पुंस्त्वम्, रजप्राधिक्ये स्त्रीत्वमिति । एवं च निक
था । सूर्ये, कल्प० ३ कण। स्य शब्दधर्मत्वेऽपि शब्देन सहार्थाभेदारोपादसति बाधके-एजसूर-नभःमूर-पुं० । चन्ऊं सूर्य वा गृहतो राहोः कृष्णपुऽर्थेऽपि साकात तत्पारतव्येण वा सर्वत्र तस्य विशेषण- | दुगनभेदे, सू० प्र०२० पाहु। त्वम, शाब्दबोधे शब्दज्ञानस्येष्ठत्वाच, शब्दस्य नामार्थतावत्m भमेगा-भासेन-पुं०। अष्टचत्वारिशे ऋषभदेवपुत्रे, कल्प. सदगतलिङ्गस्यापि नामार्थतौचित्यात् “ न सोऽस्ति प्रत्ययो
७वण । लोके, यः शब्दानुगमारते।" इति हर्युक्तेः, "शब्देऽपि यदि देन, विवका स्यात्तदा तथा । नो चेत् श्रोत्राऽऽदिभिः सिको.
णमंसण-नमस्यत-न० । नमसित्यव्ययस्य " नमोवरिवचित्र ऽप्यसावर्थेऽवभासते॥१॥" इति युक्तेश्च,शब्दानां तदर्थताञ्च
क्यच १२।१।१६॥ शति क्यच् । दर्श० १ अ०। प्रणमने, शा०१ गतः। तथा प्रातिपदिकार्थः । अनेदविवकायांत श्रोत्रादि- श्रु०१०। भ० । नि०। औ०। आप० । संथा। स्था। भिरेव सिको शातः सन् अर्थे प्रकारतया नासते इति तदर्थः। णमंसित्तए-नमस्यितुम्-अव्य० । प्रणामपूर्वकप्रशस्तध्वनिनियुक्तं चैतत्-'पुंलिङ्ग शब्दः' इति व्यवहारात् " स्वमोनपुंसका- गुणोत्कीर्तनं कर्तुमित्यर्थे, उपा०१०। स्था०रा०प्रति। त्"।७।१।२३॥ इति पाणिनिसूत्रे शब्दस्यैव नपुंसकत्व- आ. चू। व्यपदेशात् ।दारानित्यादौ पुंस्त्वान्वयवाधाश्च लिङ्गस्य शब्दधर्मत्वस, अन्ययैतेषु लिङ्गानन्वयाऽऽपत्तेववहारसूत्रनिर्देशास
णमंसित्ता-तमस्यित्वा-भव्य । प्रणम्येत्यर्थे, स्था• ३ ग०१ त्यापतेश्च । तथा अर्थभेदाच्चन्दभेदवद् लिङ्गभेदादपि शब्द. भेद ति कल्प्यते,प्रागुक्तधर्मविशेषरूपभेदकसद्भावात । उक्तंच णमण नमन-न० । शिरसा प्रणाममात्र, वृ०१ उ० । नि० । भाध्ये-"एकार्थे शब्दाम्यत्वाद् दृष्टं लिङ्गान्यत्वम्" इति एवं च | पं०भा० नमस्कारे, उत्त०१० । विनयकरणे, उत्त० ५ तटाऽऽदिशब्दानामनेकलिङ्गत्वव्यवहारः समानानुपूर्वीकत्वेनै म०। प्रहीकरणे, सूत्र०१ श्रु०४०१ उ०। च । वस्तुतस्तेषां भिन्नानामेव सिङ्गत्वमिति दिक् । वाच। जीवाभिगमाऽऽदिषु नपुंसकस्य धर्मचरणमुक्तं, तत्सम्यक्त्वं दे
मणी-नमनी-स्त्री० । “गिदिसाधूहि णमिज्जति, तम्हा जं शसंयम, सर्वसंयम वा । पञ्चदश नेदाः सिकानां प्रोक्ताः, तत्र
होति णमणि त्ति।" पं० जा। तृतीयगौरणानुझायाम,नं। मूलनपुंसकत्वे, कृत्रिमत्वे वा मोकः?, तत् साकरं प्रसाच- णमत-नयतमिति प्रभे, उत्तरम-जातिनपुंसकस्य सम्यक्त्वं देशविरतिं च ६०४ उ01 यावत्प्रतिपत्तिनेवति,न तु परतस्तेन न मोकाऽऽप्तिः,मोकावाप्ति-प्रति-नमि-पुं०। स्वनामख्याते विदेहराजे, उत्त। रपि कृत्रिमनपुंसकानामिति । १६६ प्रासेन. ३० ३ उछा० ।
अत्र नियुक्तिकृतमगपमवणी-नपुंसकमज्ञापनी-स्त्री० । स्तनाऽऽदिश्मश्रुके- णिकखवो न नमिम्मी,चनबिहो दुविहोउ हाई दवम्मि। शादिभावाभावाऽऽदिसमन्वितमित्यादिक्षणायां नपुंसकल- आगम-नोआगमओ, नोआगमओय सोतिविहो॥६॥ कणानिधायिन्यां भाषायाम,शब्दव्यवहारानुगतं नपुंसकलक्कणमाभित्यैतलकणाऽघटनेऽपि उच्यमाना वाइन मृषेति भाषाशब्दे,
जाणगसरीर भविए, तब्बइरित्ते य से नवे तिविहो । प्रका० ११ पद।
एगनविय बद्धाउय, अनिमहो नामगोत्ते य॥१६॥ णपुंसगलिंगसिक-नपुंसकलिङ्गमिछ-पुं० । तीर्धकरप्रत्येक- नमिआननामगोयं, वेयंतो जावो नमी होइ (ए७) बुद्धवर्जिते नपुंसकलिङ्गशरीरनिर्वृत्तिरूपे व्यवस्थिते सति निकेपो न्यासः, तुः पूणे, नमो नमिविषयश्चतुर्विधश्वसिदे, नं0 1पा
तुदो नामाऽदिः। तत्र च नामस्थापने सुगमे । द्विविधो नवणपुंसमवयण-नपुंसकवचन-न० । पीठं देवकुलमित्यादिके तिव्ये व्यविषयः। तमेवाऽऽह-प्रागमनोागमतः। तत्राssनपुंसकलिङ्गे शन्दे, आचा०२ १०१ चू. ४ म०१ मा प्रज्ञा गमतो ज्ञातानुपयुक्तो, नोप्रागमतश्च स त्रिविधः-(जाणगस. अनु० श्रव्यक्तगुणसंदोहे नपुंसकलिङ्गं प्रयुज्यते । जी०१प्रतिः। रीरभविए तव्वरित्ते य ति )नमिशब्दस्य प्रत्येकमभिसंबसपुंमगवेय-नपुंसकवेद-पुं० वेद्यत इति वेदः, नपुंसकस्य वेदो ग्धाद शरीरनमिर्भव्यशरीरनमिः, तद्व्यतिरिक्तनामश्च । स नपुंसकवेदः । प्रशा०२१ पद । स्त्रीपुंसयोरुपर्यभिलाषे, तद्
तद्व्यतिरिक्तनमिर्भवेत् त्रिविधः-एकनविको, बद्धाऽऽयुष्कोधेतुके वेदनीयकर्माण, यदुदये नपुंसकस्य स्त्रीपुंसयोरुभयो
उऽभिमुखनामगोत्रश्च । एतत्स्वरूपं च प्राम्बत् । तथा नम्यायुरमिलापः पित्तश्मप्मणोरुदये मजितामिलाषवत, स महान- नामगोत्रं वेदयन् भावतो नमिर्जवति । उत्त० ए०। गरदाहानिसमानो नपुंसकवेदः । स्था० ठा। कर्म०। १०।। अथ तृतीयप्रत्येकबुरूनमिचरित्रमुच्यतेपं० स०।जी।स।
मालवमण्डलमण्डनं सुदर्शनपुरमस्ति; तत्र माणिरथो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org