________________
(१७५६) गाग्गइ अनिधानराजेन्द्रः।
गाग्गइ मधुपुरे वरुणश्रेष्ठचेककरप्रमाण देवकुलमकारयत्, चतुःकरप्र. तथैवान्यरात्रौ नृपे सुप्ते दासीपृष्टा राझी प्राऽऽद-कश्चिद् माणो देवस्तत्र स्थापितः,स तस्मै देवश्चिन्तितार्थदायको बजूब। | नृपः स्वपल्यै दिव्यमलङ्कारवरं सुगुप्तमिगृहे रत्नाऽऽलोकात् अथ दासी प्राऽऽह-एकहस्ते देवकुले चतुःकरप्रमाणो देवः कथं | सुवर्णकारैरजीघटत् । तत्रैकः सुवर्णकारः सन्ध्यां पतितां माति, इति तया पृष्टे सा राशी प्राऽऽद-इमं रहस्यं तय ज्ञातवान् । राझी प्राऽऽद-हे सस्त्रि! तेन रत्नाऽऽलोकसहिते कल्यरात्रौ कयिष्यामि, अद्य तु निद्रा समायातीति प्रोच्य सुगुप्तनूमिगृहे यामिनीमुखं कथं ज्ञातमदासी प्राऽऽह-नाहं सा राक्षी राज्ञः शय्यायाः पुरो नृमा सुप्ता । सा दासी तां घोषि, स्वमेव ब्रूहि । राझी प्राऽऽह-साम्प्रतं निद्रा समायातीत्युतथा दृष्टा स्वगृहे गता। राजा मनस्येवं चिन्तयामास-कल्य- क्त्वा सुप्ता । द्वितीयदिनरात्रौ दासीपृष्टा सा प्राऽऽह-स सुवर्णरामाबपीदं कथानकं मया श्रोतव्यमिति निश्चित्य सुप्तः सुखान- कारोराड्यन्ध पासीदिति शातं तेन । इति पश्चमीकथा ५। द्रामबाप । द्वितीयदिनेऽपि राजा तस्या एवं गृहेरात्री समाया- पुनरेकदारात्रौ सुप्ते नृपे दासीपृष्टा साप्राऽऽद-केनापि राका द्वा तः, राज्य यावत् सुखं भेजे, पश्चातश्रान्तोऽपि पूर्वकथा- मनिम्लुचौ निच्छिद्रपेट्यां किप्ता समुद्रमध्ये प्रवाहिती,क्वापि तटे नकश्रवणाय कण्टनिरूया सुप्तः । दासी प्राऽऽह-स्वामिनि! | सा पेटी लग्ना केनचिद् नरेण गृहीता, उद्घाट्य तौ दृष्ट्वा पृटौकल्यकथितकथानकरहस्यं वद । राशी प्राऽऽह-एकहस्ते देव- | प्रो! युवयोर किप्तयोः कतमो दिवसोऽयम् । तयोर्मध्ये चैकः कुले चत्वारः करा यस्य स चतुःकरो देवो नारायणादि- प्राऽऽह-अद्य चतुर्थो दिवस राशी प्राऽऽद-हे सस्त्रि! तेन चतुर्थों स्तत्र स्थापित इति रहस्यम् । इति एका कथा १ ।
दिवसः कथं शातः । दासी प्राऽऽह-अई न वेद्य, त्वमेव ब्रूहि । अथ तृतीयदिनरात्रावपि राजा तथैव कपटनिध्या सुप्तः । राशी तु साम्प्रतं निज़ा समायातीत्युक्त्वा सुप्ता । द्वितीयदिने पुनः कथामद्य कथयति दासी तामाह | सा प्राऽऽह-विभ्या
रात्री दासीपृष्टा राझी प्राऽऽह-स चतुर्थदिनवक्ता पुरुषस्तुचझे पर्वते कोऽपि रक्ताशोकद्रुमः प्रौढोऽस्ति, तस्य घ
ज्वरी यतते स्मेति तेन तथा प्ररूपितम् । इति षष्ठी कथा ६ । नानि पत्राणि सन्ति, परं गया नास्ति । दासी प्राऽऽह-पत्रा
पुनरन्यदा दासीपृष्टा सा राजी रात्रौ कथामाचल्यो-काचित्
स्त्री सपत्नीभयेन निजाङ्गभूषणानि पेट्यां निक्तिप्य मुहां च ऽऽवृतस्य तस्य गया कथं न जायते । राझी प्राऽऽह-एतकहस्यं तब कल्यरात्री कथयिष्यामि, अद्यारतश्रान्ता निद्रासुला
दवालोकनूमौ मुमोच । अन्यदा सा स्त्री सखीनिवासे मनुजविण्यामात्युक्त्वा सुप्ता ।सा दासी तु स्वगृहे गता। अपर
गता, सपत्नी च बिजनं विलोक्य तां पेटीमुद्धाट्यानेकाऽऽभर
णश्रेणिमध्यादेकं हारं निष्कास्य स्वतनयाये ददौ । तनया च रात्रावपि राजा नोगान् नुक्या तयैव तत्र सुप्तः। दासी प्राऽऽदस्वामिनि! कल्यसत्ककथारहस्यं कथनीयम् । राकी प्राऽऽद
खपतिगृहे तं गुप्तं चकार । कियत्कानानन्तरं सा स्त्री तस्य वृत्तस्य सूर्याऽऽतप्तस्य मूर्ति छाया नास्ति, किन्त्वध
तत्राऽऽयाता, तां पेर्टी दुरावलोक्यैव ज्ञातवती-यदस्याः एब गयाऽस्ति । इति द्वितीया कथा २।
पेट्या मध्यान्मम हारोऽनयाऽपहृत इति सपत्नी चौर्येण पया. भथ पुनस्तथैव रात्रौ नृपे सुप्ते दासीपृष्टा गकी प्राऽऽह
मास । सपत्नी शपथान् कुर्वती हारापहारं न मन्यते स्म । तदा कचिम्निवेशे कश्चिऽष्ट्रश्चरन् कदापि बन्चूनतरं ददर्श । तद
सा स्त्री तां सपत्नी दुटदेवपादस्पर्शशपथायाऽऽकर्षितवती।
तदानी भयभ्रान्ता सपत्नी तं हारं तनयागृहादानीय तस्यै ददौ । निमुखां प्रीवां कुर्वन्नप्राप्तशाखः प्रकामं खिन्नस्तस्यैव बन्ध लतरोरुपरि पुरीपोत्सर्ग कृतवान । दासी राक्षी पपच्छ-हे
दासी प्राऽऽद-हे स्वामिनि ! तया कथं झातो हारापहारः? । स्वामिनि ! कथमेतद् घटते, स्वग्रीवया बलतरुन प्राप्तः
राशी प्राऽऽह-कस्ये रात्रौ कथयिष्यामीत्युक्त्वा सुप्ता। द्वितीय.
दिनरात्री पुनस्तया पृष्टा राकी प्राऽऽह-सा पेटी स्वच्छकातदुपरि कथमसावुत्सर्ग चकार? । राझी प्राऽऽह-मध निका
चमयी बतूवेति ज्ञातं तया । इति सप्तमी कथा ७ । समायाति, तेनैतत्कयारहस्यं कल्यरात्राववश्यं कथयिष्या
कस्यचिहाइः कन्या केनापि खेऽटेनापहृता । तस्य राश्चत्वामीत्युक्त्वा सुप्ता । कल्यदिनरात्रावपि तथैव नृपे सुप्ते दासीपृश राझी तत्कथातत्वं प्राऽऽह-स उष्टः कृपमध्यस्थं तं
र पुरुषाः सन्ति-एको निमित्तवेदी, द्वितीयो रथकृत, तृतीयः
सहस्रयोधा, चतुर्थो वैद्यः । तत्र निमित्तवेदी दिशं विवेद । बम्बूलतरुं ददर्शति घटत एवेदम् । इति तृतीया कथा ३॥
रथकृहिव्यं रथं चकार । खगामिनं तं रथमारुह्य सहस्रयोधा, पुनस्तथैव नृपे सुप्ते रात्री दासीपृशा सा राशी कथामाचस्या
वैद्यश्च विद्याधरपुरं गता। सहस्रयोधी तं सेट हतवात् । हन्यकस्मिचिन्नगरे काचित्कन्या नृशं रूपसौनाम्यवत्यासात, तद्व
मानेन तेन बेटेन कन्याशिरश्छन्नम, तदेव तेन वैद्येनौषधेन रणार्थ तन्मातापितृभ्यां त्रयो नरा आइता:समायाताः । तदानी शिरः संयोजितम् । राजा तु पश्चादागतेज्य एज्यश्चतुभ्य॑स्तां फणिना दष्टा सा कन्या मृता । तया समं मोदादेको वरस्त
सुतां ददौ । कन्या प्राऽऽह-एषु मध्ये यो मया सह चिताप्रवेश चितायां प्रविष्टो नस्मसाद पनुव । द्वितीयस्तद्भस्मपिएमाऽऽदाता करिष्यति, तमहं वरिष्यामि । इति प्रोच्य सा कन्या सुरङ्गाद्वारि तद्भस्मोपरि वासं चकार । तृतीयस्तु सुरमाराभ्यामृतं प्राप्तः।। रचितायांचितायां प्रविष्टा । यस्तया सह तत्र प्रविष्टः, स तांकतदमृतेन तच्चितायां सिक्तायां कन्यां. प्रथमं वरं च सद्यो
न्यामूढवान् । दासी प्राऽऽह-हे स्वामिनि ! चतुषु मध्ये कोत्र ऽजीवयत् । कन्याऽप्युत्थिता तान् त्रीन् वरान् ददर्श। राकी
प्रविष्टः। राझी प्राऽऽह-अध रतिश्रान्ताया मे निश्रा समायातीदासी प्राऽऽह-हे सखि! बहि, तस्याः कन्यायाः को बरो युक्तः। त्युक्त्वा सुप्ता । द्वितीयवासररात्री पुनदासीपृष्टा राझी प्राऽऽददासी प्राऽऽह-अहं न वेझि त्वमेव हि । राझी प्राऽऽद-प्रधा निमित्तवेदी-'श्यं न मरिष्यति' इति मत्वा चितां प्रविष्टस्ततस्तानिद्रा समायाति, कल्यरात्रौ कथयिष्यामीत्युक्त्वा सुप्ता । द्वि- मूढवान् । इत्यष्टमी कथा छ । तीयदिनरात्री दासीपृष्टा सावदत्-यस्तस्याः संजीवकः स | पुनरपि रात्रौ दाप्तीपृष्टा राको कथामाह-जयपुरनगरे सुन्दरपिता, यः सहोद्भूतः स बन्धुः । यो भस्मपिएमाऽऽदाता, स नामा राजाऽऽसीत् । स चान्यदा बिपरीताश्वेनैक पवाटव्यां तत्पतिरिति ! इति चतुर्थी कथा ।।
नीतः, ततो वल्गां शिथिलीकृत्याश्वात् स राजा समुत्तीर्णः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org