________________
(१७६५) गागरी अभिधानराजेन्धः।
णग्गइ नरपतिना राज्ञा प्रविकीणों गमनागमनाभ्यां व्याप्तो मही
सनं ददौ । राज्ञा कचे-का स्वम् ?, कोऽयमजिनिवासः,किमिदं पतिपथो राजमागों यस्यां सा तथा । अथवा-नरपतिना
रम्यं धामसा प्राहु-भूपास!प्रथमं मत्पाणिग्रहणं कुरु,साप्रविकीर्णा विक्षिप्ता निरस्ताऽन्येषां महीपतीनां प्रभा यस्यां
म्प्रतं सिंहविशिष्टं लग्नमस्ति, पश्चात्सर्व वृत्तान्तमहं कथयिसा तथा । अथवा-नरपतिभिः प्रविकीर्णा महीपतेः प्रभा
प्यामि । तयस्युक्ते नरपतिस्तत्र कन्यया समं पूजितं जिनबिम्ब
प्रणम्योहाहमाइल्यमलञ्चकार । तुपतिना परिणीता सा क. यस्यां सा तथा । ( अणेगवरतुरगमत्तकुंजररहपकरसीयसंदमाणियाऽऽइमजाणजुग्गा ) अनेकवरतुरगैर्मत्तकुञ्जरैः (र
म्या विविधान् भोगोपचारान् चकार, विचित्राश्च भक्तीर्दहपकरे ति) रथनिकरैः शिविकाग्निः स्यन्दमानाभिराकीर्णा
शयामास । अवसरे राजा तां प्रत्येवमाह-विमलः पुण्यैरावयोः व्याप्ता यानयुग्यैश्च या सा तथा। अथवा-अनके बरतुरगा
संबन्धो जातोऽस्ति,परं त्वं स्ववृत्तान्तं वद-कासि त्वम?, कथऽऽदयो यस्यामाकीर्णानि च गुणवन्ति यानाऽऽदीनि यस्यां
मौकाकिनी वससि | स्वभत्रैवमुक्तेसा स्वसंबन्धं मूबतो वक्तसा तथा । तत्र शिविकाः कूटाऽऽकारेण गदिताः 'जम्पान'
मारेभे-क्षितिप्रतिष्ठे नगरे जितशत्रुनूपोऽस्ति, सोऽन्यदा परदेशाविशेषाः, स्यन्दमानिकाः पुरुषप्रमाणा जम्पानविशेषाः, यानानि
ऽऽयातचरानेवमाह-अहो! माज्ये किञ्चिद् न्यूनमस्ति । ते शकटाऽऽदीनि, युग्यानि गोल्लविषयप्रसिकानि द्विहस्तप्रमाणा
प्राऽऽहुः-सर्वमस्ति तब राज्ये, परं विचित्रचित्रा सभा नास्ति। नि वेदिकोपशोभितानि जम्पानान्येवेति । (बिमुरलणवण
ततो नृपतिश्चित्रकरानाकार्य सभागृहभित्तिभागास्तेषां सर्वेषां लिणिसोभियजला ) विमुकुलाभिर्विकसितकमलाभिर्नवा.
समाश्चित्रयितुं दत्ताः। सर्वेऽपिचित्रकरा:स्वस्खभित्तिनागान् गा. निनलिनीभिः शोभितानि जबामि यस्यां सा तथा । (पंमु
ढोयमेन चित्रयन्ते। तत्रैको वृद्धश्चित्रकरः सकलचित्रकलावे. रवरभवणसमिमहिया ) पारामुरैः सुधाधवः वरभवनैः
दी स्वभित्तिभागं चित्रयितुमारब्धवान् । सहायशून्यस्य तस्य प्रासादः सम्यक् निरन्तरं महितेव माहेता पूजिता या सा|
निरन्तरं गृहतः कनकमञ्जरी रूपवती तत्पुत्री भक्तं तत्राऽऽनतथा । ( उत्ताणणयणच्छणिज्जा ) सौभाग्यातिशयाकुत्ता
यति। अन्यदा सा स्वगृहाजक्तमानयन्ती राजमार्गे गच्छन्त्यनिकैरनिमिषितर्नयनैलॊचनः प्रेवणाया या सा तथा । (पा- श्ववारमेकं ददर्श। स च बालस्त्रीवराकाऽऽदिजनसङ्कीर्गेऽपि साईया) चित्तप्रसन्नकारिणी । (दरिसणिज्जा)यां पश्य- राजमार्गे त्वरितमश्वमवाहयत्। लोकास्तु तद्भयादितस्ततो नचक्षुः श्रमं न गच्चति । (अभिरूवा) मनोइम्पा। (पझिरुवा)। । सापिकचिनंष्ट्वा स्थिता, पश्चात् तत्राऽऽयाता । भक्तपात्र. षष्टारं पारंप्रति रमणीय' रूपं यस्याः सा तथेति । औ.। हस्तां तामागतां वीक्ष्य स वृश्चित्रकरः पुरोषोत्सर्गाथै बचं० प्र० । ज्ञा०रा०।
हिर्जगाम । एकत्राऽऽहारपात्रमाच्छादयित्वा सा कचिद्भिक्तिणगाहिराय-नगाधिराज-पुं० श्रीशत्रुजयपर्वते,ती०१कल्प। देशे वर्णकैमयूरापिच्छमालिलेख। अथ तत्र राजा संप्राप्तः । भिणगिंद-नगेन्द्र-पुं० । पर्वतप्रधाने मेरौ, सत्र०१ श्रु• ६ म०।
तिचित्राणि पश्यन् कुमार्या लेखिते केकिपिच्चे साकारिपच्छं
मन्यमानः कर चिकेप । जिस्यास्फालनतो नखन्नतेन बिलकीभूणगिण-नग्न-त्रि०ा भावतो निर्ग्रन्थे, आचा.११.६५०१ 31
तं तं नृपं सामान्यपुरुषमेव जानन्ती सा चित्रकरपुडयेषमादएग्ग-नग्न-त्रि०ा नज-क्तः । “अधो मनयाम"1८।२।७०।
चतुर्थः पादस्वं मया सम्धः। नृपः प्राऽह-पूर्व त्वया केन बयः इति संयुक्तस्य नस्य लुक । प्रा०२ पाद । "अनादौ शेषाऽऽदेश- पादा मम्धाः,साम्प्रतमहं कथं त्वया चतुर्थः पादो लब्धः? सा योईित्वम" ।।३। ०९ ॥ इत्यनादो वर्तमानस्य गस्थ प्राऽऽह-श्रयताम्-योज्य राजमार्गे त्वरितमश्वं वाहयन् पालखी. हित्वम् । प्रा. २ पाद । दिगम्बरे, नं। प्राम।
प्रमुखजनानां आसमुत्पादयन् दृष्टः, स मूर्खत्वे प्रथमः पादः । णग्गइ-नग्नजित्-पुं० । गन्धारविषये पुरुषपुराधिपती स्वना- द्वितीयः पाद इतो राजा, यः कुटुम्बसोकसहितैश्चित्रकरैः समं मस्याते राकि, भाव०४०।" नमी राया विदेरेस, गंधा- नितिभागं जराऽऽतुरस्यैकस्यैव मम पितुर्ददौ । तृतीयः रेसु बग्गई ।" प्रत्रजित इति शेषः । उत्त०१०म०। पाचो मम पिता, यो नित्यं भक्ते समायात बाहिर्याति।चतुर्थस्तु अथास्य पूर्वभवचरितनिवदं वृत्तमुभाव्यते
त्वम, योऽस्मिन् भित्तिदेशे मल्लिखिते मयूरपिच्छे कर चिकेप। अस्मिन् भरते पुएमवर्द्धनं नाम नगरमस्ति । तत्र सिंहरथो किमित्वेवं त्वया न विमृष्टम् यदत्र सुधाघृष्टे त्रित्तिदेशे निराधारा राजा वर्तते गन्धारदेशाधिपतिः । तस्य राज्ञोऽन्यदा द्वाबश्वी
मयूरपिच्चस्थितिः कथम'। पचं तस्या बचश्चातुरीरजितो प्राभृते समायाती । तयोः परीकाधमेकास्मिन् तुरले राजा
राजा तस्पाणिग्रहणवाचकासन् तस्याः पितुः समीपे स्वमत्रिणं धिरूढः, द्वितीये तुरङ्गेऽपरो नर मारूढः । तेन सममप- प्रेषयित्वा तांप्रार्थितवान् । पित्राऽपि सारत्ता, सुमुह परिणीरैश्वाश्ववारशतैः परिवृतो भूपतिर्बाह्यामिकायां गतः । परीकां ता, राकः प्रकामं प्रेमपात्रा बजूव । सर्वान्तःपुरीषुच मुख्या जा. कुर्वताच राज्ञाऽश्वः प्रधानगत्या विमुक्तः । सोऽपि बलवता घे. ता। विविधानि दृष्याणि,रत्नाऽऽभरणानि चाऽऽससाद । एकदा गेन निर्ययो। बथा यथा राजा वस्गामाकर्षयति, तथा तथा स
तया मदनाभिधाना स्वदासी रहस्येवंबभाषे-भो ! यदा वायुवेगोऽभवत् । पुरोपवनान्यतिक्रम्य सोऽयो राजानं लाया
मदनशाम्तो तूपतिः स्वपिति, तदा त्वयाऽहमेचं प्रष्टव्यामहाटव्यां प्रविष्टः। भान्तेन नूपेन तदाऽस्य वस्गा विमुक्ता । स्वामिनि! कथां कथयति । तयोक्तम्-भवश्यमहं तदानी प्रश्नअथ यदा बस्मामोचनेऽश्वः स्थिरीबभूव तदा राजैनं विपरीतम- विष्ये । मय रात्रिसमये राजा तगृहे समायातः, तां भुक्त्वा वं मन्यते स्मः ततस्तस्मादुत्तीर्य राजा भूमिश्चरो बभूव । तं - रतभान्तो यावत स्वपिति, तावता दास्था स्यं पृटा-स्वामिनि! पानीयं पाययित्वा वृके बबन्ध, स्वप्राणर्ति व फलैबिंदधे । तत कथां कथयाराची प्राऽऽह-पावाजानिकांनाऽऽमोति तावम्मीएकं नगमारुह्य कचित्प्रदेशे सुन्दरमेकं महावासं ददर्श । राजा नं कुरू, पश्चात् त्वदने यथेष्ट कयां कथयिष्यामि। राजाऽपि तां कुतूहलात्तस्मिन्नावासे प्रविष्टः । तत्रैकाकिनी पवित्रगात्रा | कां श्रोतुकामः कपटनिच्या सुम्बाप। पुनस्या साम्प्रतं कथा कम्यां भूपतिरष्टवान् । सा राजानमागच्छन्तं राष्ट्रवा भूरिह. | कथयेति पृष्टा बित्रकरपुत्री कयां कथयितुमारेभे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org