________________
(१७९४) अभिधानराजेन्द्रः ।
णगरी
कृष्टेन संकर्षणेन विकुश दूरबर्तिम्यो लष्टाः महषिता । कथिताः सेतुसीमा यस्याः सा तथा; अनेन तज्जनपदस्य लोकबाहुल्यं, क्षेत्रबाहुल्यं चोक्तम् । ( कुक्कुम संमेगापड) कुक्कुटा ताम्रचूडा परमेयाः पण्डपुत्रका euमा एव तेषां प्रामाः समूहास्ते प्रचुराः प्रभूताः यस्यां सा तथा अनेन लोकप्रमुदितत्वं व्यक्तीकृतमः प्रमुदितो दि लोकफीमा कुपोषयति परां करोतीति। (उजवसालिकमिया) पाठान्तरेच" ब्लुजवस्त्रानिमालिया।" तदध्यामेत्यर्थः अनेन च जनप्रमोदकारणमुकं, न शेवंप्रकारवस्त्वनावे प्रमोदो जनस्य स्यादिति । (गोमहिसगवेल गप्प भूता) गवादयः प्रभूताः प्रचुरा यस्यामिति वाक्यमगधेशका उरता ( भायारवंतचे पाविविस
बहुला ) भाकारवन्ति सुन्दराऽऽकाराणि आकारचित्राणि वा यानि यानि देवतायतनानि युवतीनां च प मीनामिति हृदयम्। यानि विविधानि सनि नाति पाटकाः तानि बहुलानि यस्यां सा तथा । " अरिहंतचेश्यावदविधिविषहुआ" इति पाठान्तरम्
जनानां व्रतिनां च विविधानि यानि सन्निविष्टानि पाटकास्तैर्बहुलेति विग्रहः।" जागबिराचे वय चिचिविषहुआ इति च पाठान्तरम् । तत्र च सुयागाः शोभनयज्ञाः, चित्रत्यानि प्रतीतानि, यूपचितयो यज्ञेषु यूपचयनानि, धूतानि वा श्रीमाविशेषाधित यस्तेषां निनिवेशा, बेहुला या सा तथा । ( उक्कोमियगायगंविज्ञे यजकतकरखंड रक्बरहिया) रको उरकोचा, लत्यर्थः तथा व्यवहरन्ति तेरो. का, गात्रात् मनुष्यशरीरावयवविशेषात् कदे सकाशा प्रन्थिकार्षापणाऽऽदिपुट्टलिकां जिन्दम्स्याच्चिन्दन्तीति गात्रग्रन्थि भेदकाः ।" टक्कोडिगार गंविजेय " इति च पाठान्तरं व्यक्तम् । भटाचारजटाः बलात्कारप्रवृत्तयः, तस्करास्त एव चौये कुर्वन्तीत्येवंशीलाः, खण्डरका दण्डपाशिकाः, शुल्कपाला वा, पभीरहिता या सा तथा अनेन तत्रोपद्रव कारिणाम भावमाह । (सेना) शिवाभावादनिरुपा विद्यमा नराजाऽऽदि कृतोपवेत्यर्थः । (सुजिक्वा) सुष्ठु मनोका प्रचुरा भिका निक्षुकाणां यस्यां सा सुनिका, अत एव पाषण्डिनां गृहस्थानां च (सत्यमुदायासा) विश्वस्त निर्जयानामनुत्सुकानां वा सुखः सुखस्वरूपः गुनो वाssवासो यस्यां सा तथा (भरोगकोमि कुटुंबियाच निष्युवसुदा) अनेकाः कोटयो यसयानां स्वरूपपरिमाणे वा येषां ते अनेकको
در
यः तैः कौटुम्बिकुटुम्बिभिराकी सकुला या सातया । सा बासी निर्वृता च सन्तुष्टजनयोगात्सन्तोषपतीति कर्मधारयः : अत एव सा चासौ सुखा च गुना वेति कर्मधार
यः नगजवक गलामा
Jain Education International
गलंखमंातूरलतुंववीणिय भणेगतालायराचरिया ) नटाः नाटकानां नाटयितारः, नर्तका ये नृत्यन्ति, अङ्किल्ला इत्येके । अद्वापरकारास्तोत्रपालका इयम्बे मला प्रतीताः । मौहिका मला एव मे मुभिः प्रहरन्ति विरुका वि बकाः, कथकाः प्रतीताः, सबका ये उत्सवन्ते, नद्यादिकं वा तरन्ति । झासका ये रासकान् गायन्ति, जयशब्दप्रयोकारो वा, जाण्डा वा इत्यर्थः । आख्यायका बे बुजाशुनमायान्ति । लङ्क महावंशाप्रखेल काः, महाश्चित्रफलक हस्ता निक्षुकाः, 'तूणरखा 'तूलाभिधानवाद्य विशेष षन्तः, तुम्ब वीणका वीणावाद
या गरी
1
.
काः अनेके च ये दानेन मेाकारिणः तैर चरिता सेविता या सा तथा । ( धारामुजाणअगमतलागदीहियवप्पिणगुणोधवेया ) भारमन्ति बेषु माधवीसहादिषु यानि कीमति आरामा उद्यानानि पु ess दिसद्वृक्षस कुलान्युत्सवाऽऽौ बहुजनभोम्यानि ( अंगड (स) अवटाः कूपाः, तमागानि प्रतीतानि दीर्घिका सारणी, (वपिति केदार पतेषां ये गुणाः रम्यता पा का या सा तथा । उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपतेति भवति । कचित्पउपते-" मंदणचणचिभव्यवासा " नन्दनवनं मेरोद्वितीयवनं तत्प्रकाशसन्निभः प्रकाशो यस्यां सा तथा । इह चैकस्य प्रकाशशब्दस्य लोप उष्ट्रमुख इत्यादाविवेति । (उविकि गंभीरायफलदा) अधिक विपुलं विस्तीर्ण ग नीरमसमध्ये बातमुपरि विस्तीर्णमः सङ्करं परिवा अध उपरि व समा खातरूपा यस्यां सा तथा । (चक्कगभुसुंदिभोरोह सन्धिजमकवाण्यवखा चाणि रथाङ्गानि भरघट्टाङ्गानि या गाः प्रहरविशेषाः षडयो ऽच्येव । अवरोधः प्रतोषिकार संजायते । शतथ्यो महायष्टयः, महाशिला वा, या उपरिष्टात्पातिताः सत्यः शतानि पुरुषाणां प्रतीति यमज्ञानि समसंस्थितरूपाणि यानि कपाटानि धनानि च निश्ािणि देश या सा तथा ( कुक्षिक पगारपरिचिता) धनुः कुटिलं कुटिलधनुः, ततोऽपि वक्रेण प्राकारेण परिचिप्ता या सा तथा । (कविसीसय वट्टरइयसंठियविरायमाणा ) कपिशीर्षकेर्वृत्तिरचितैर्वर्तुलकृतैः संखितैर्विशिष्ट संस्थानवद्भिविराजमाना शोभमाना या सा तथा । (अट्टालयचरियदारगापुर तोरणयसुविभचरायमग्गा ) महालका प्राकारोपरित्यचय विशेषाः, चरिका अष्टहस्तप्रमाणा नगरप्राकारान्तरालमार्गाः, द्वाराणि प्राकारद्वारिका, गोपुराणि पुरद्वाराणि तोरणनि प्रतीतानि, उचतानि गुणवन्ति चानि पस्यां सा तथा सुचना विविक्ता राजमार्ग यस्यां सा तथा । ततः पदद्वयस्य कर्मधारयः (ग्वायरियरस्याहीमा टेकेन निपुणेनाचार्येण शिक्षिपना रचितो दो बलवान् परिघा, इन्द्र गोयुरावयवविशेषो यस्यां सा तथा विषय जिवच्छेसिपियाऽऽपिल्युपसुहा) विपणीनां वणिक्पथा
व
नां मागां बचि च वाणिजकानां क्षेत्र स्थानं या सा तथा शिक्षित कुम्भकाराऽऽदिभिराको अत एव जनप्रयोजनसंखनिनां सुनि र्वृतसुखा च या सा तथा । वाचनान्तरे-बेतशब्दस्य स्थाने बेयशब्दोऽधीयते। तत्र च शिपिकाकीर्णेति व्याधेयम्। (सिं घामगतिगचडकचच्चरपणियाॐवणविधिवत्परिमंडिया) शृङ्गाटकं त्रिकोणं स्थानं, त्रिकं यत्र रध्यात्रयं मिलति, चतुष्कं याच चत्रं बहुपातस्थानं पचितानि एकानि प्रधाना आपणा हा विविधवस्तूनि अनेकविध इम्यादिभिः परिमरिता या सा तथा पुस्तकान्तरेऽधीयते "सिंघारगातंग यचरचरम्हमहापड पसु पचियाऽपण विविहवे सपरिमंभिया ।" तत्र चतुर्मुखं चतुर्द्वारं देवकुलादिमहायपो राजमार्गः पन्थास्तदितरः शृङ्गाटकादिषु पणि जनविधिश्यामि परिता या सा तथा सुखमा रमणीया (नरवरपश्चिमविश्
For Private & Personal Use Only
·
www.jainelibrary.org