________________
(१७ ) णगर अभिधानराजेन्षः।
गरी नगर-न। चतुर्गोपुरोभासिनि पत्तने, औ० । ।
रुबद्दवा, मुनिक्खा, पासंमिनिहत्थवीसत्यमुहावासा, "ग्रामो वृत्यावृतः स्याद्, नगरमुरुचतुर्गोपुरोद्भासिशोभम् , प्रणेगकोमिकुटुंबियाऽऽइएणणिव्बुयमुहा, णमणदृगजबखेटं नद्यषिवेष्टं, परिवृतमनितः खर्वट पर्वतेन । ग्रामैर्युक्तं मट (ड) म्बं, मिलितदशशतैः पत्तनं रत्नयोनि,
मसमुट्टियवेलंवयकहगपवगलासगाइक्खगलंखमंखतूणइ. खोणाऽऽस्य सिन्धुवेलावलयितमय संबाधनं वावा "॥१॥
व्रतुंबवाणियश्रणेगतामायराणचरिया, मारामुजाणअगहसूत्र०२७०२० ।
तलागदीहियवप्पिणगुणोववेवा, * विद्धविउलगंभीरखा. "पुण्यक्रियाऽदिनिपुणे-चातुर्यजनैर्युतम् ।
यफनिहा, चकगयत्नुसूढिोरोडसयग्घिजमलकवाडघणअनेकजातिसंबक, नैकशिस्पिसमाकुलम् ॥ सर्वदैवतसंनदं, नगरं त्वभिधीयते।" वाच।
सुप्पवेसा,धणुकुमिलकपागारपरिक्खित्ता, कविसीसयवनगरवासिषु प्रकृतिषु, का. १ श्रु.१०।०। सैन्यनिवा- हरक्ष्यसट्ठियविरायमाणा, अट्टामयचरियदारगोपुरतोरणउ. सिप्रकृतिषु, ज०७श०१०।
हायसुविभत्तरायमग्गा, व्यायरियरइयदढफलिहदकीला, गरगुत्तिय-नगरराप्तिक-पु.नगररकके, का.१९०२ मा विवाणिवणियछेत्तसिप्पियाऽऽइणिव्वुयमुहा, सिंघामगकोट्टपाले, प्रश्न०५ आश्रद्वार।
तिगचउक्कचच्चरपणियाऽऽवणविविहवत्युपरिमंडिया,सुरम्मा, मगरहाण-नगरस्थान-न०। उरुसग्रामस्थाने, कल्प०४ कण । नरवइपविशएणमहिवइपहा, अणेगवरतुरगमत्तकुंजररहपणगरणिकपण-नगरनिर्धमन-० । नगरजलनिर्गमने, भ.३ करसीयसंदमाणीयाऽऽइम्मजाणजुग्गा विमुनसणवणलिश.७ उ० । नगरजलनिर्गमनकाले, का०१ श्रु०२५०। णिसोनियजला, पंडुरवरभवणसमिमहिया, उत्ताणणयणणगरणिवेस-नगरनिवेश-पुं० । नगरवासकल्पनायाम, स० पेच्छणिज्जा, पासाईया, दरिसणिज्जा,अभिरूवा पमिरूवा। ७२ सम।
तत्र योऽयं गंशब्दः स वाक्यालङ्कारार्थः । 'ते' इत्यत्र च य ए. एगरधम्म-नगरधर्म-पुं० । नगराऽचारे, स्था० १० ठा० । कारः, स प्राकृतशैत्रीप्रभवः। यथा-"करेमि ते!" इत्यादिषु ।
ततोऽयं वाक्यार्थों जातः-तस्मिन् काले तस्मिन् समये, य. सगरमाण-नगरमान-न० । नगरस्य द्वादशयोजनाऽऽयामनव
स्मिनसो नगरी बभूवेति । अधिकरणे चेयं सप्तमी । अथ योजनव्यासाऽऽदिपरिझाने, कलशाऽऽदिनिरीक्षणपूर्षकसूत्रन्या.
काससमययोः कः प्रतिविशेषः । नच्यते-काल इति सामान्य सयथास्थानवर्णाऽऽदिव्यवस्थापरिकाने, जंग पचचत्वारिंशोऽयं
कालः वर्तमानावसर्पिएयाश्चतुर्थविभागलकणः । समयस्तु-त. कलानेदः । जं. २ वक।का।स।
द्विशेषः, यत्र सा नगरी, स राजा, वर्षमानस्वामी च पभूव । णगरमारी-नगरमारी-स्त्री० । नगरवासिलोकानां मारिकृते
अथवा-तृतीयवेयम्। ततश्च तेन कालेन अवसर्पिणीचतुर्थाऽऽर. प्राणकये, जी. ३ प्रति०।
कलकणेन हेतुभूतेन, समयेन तधिशेषन्तेन हेतुना चम्पा गररक्खिय-नगररक्षिक-पुं० । नगरं रक्षति यः स नगरर- नाम नगरी (होत्थ त्ति) अभवदासीदित्यर्थः । ननु चेदाविकः । कोहपाले, नि० चू०४ उ.।
नीमपि साऽस्ति, किं पुनरधिकृतप्रन्थकरणकाले, तत्कथमुक्त
मासीदिति ?। उच्यते-भवसर्पिणीत्वात्कालस्य वर्णकप्रन्यवर्णिणगरवह-नगरवध-पुं० । सर्वेषां नगरवासिनामपराध्यनपरा
तविभूतियुक्ता सा इदानीं नास्तीति । (ऋद्धस्थिमियसमिका) ध्यविवेकेन प्रत्यनीकराजाकया मारणे, “से सुच्चाई नगरवहे
ऋद्धा जवनाऽऽदिनिर्वृकिमुपगता, स्तिमिता भयवर्जितत्वेन स्थिघ सहे।" अथ तेषां नारकाणां भयानकशब्दो नगरवध इव
रा, समृदा धनधान्याऽदियुक्ता।ततः पदत्रयस्य कर्मधारयः। श्रूयते । यथा नगरसंबन्ध महानाकन्दः स्याताशे, सूत्र.१|
(पमुश्यजणजाणवया) प्रमुदिता , प्रमोदकारणवस्तूनां श्रु० ५०१०॥
सद्भावात् जना नगरीवास्तव्यहोकाम, जानपदाच जनपदभगराय-नगराज-पुं० । मन्दरे, मेरौ च,
स्थान
वाः, तत्राऽऽयाताः सन्तो यस्याम्, सा प्रमुदितजनजानपदा । पागरावास-नगराऽऽवास-पुं० । नगराणामावासेषु, नगरक- वान्तरे-“पमुश्यजणुजाणजणवया"। तत्र प्रमुदितजनान्युद्यापेषु वा आवासेषु, स.
नानि जनपदाश्च यस्यां सा तथा। (आश्मजणमणुस्सा) मनुणगरी-नगरी--स्त्री० पुर्याम, औ०।
ध्यजनेनाऽऽकी संकीर्णा, मनुष्यजनाकोणेति वाच्ये राजतवर्णकः
दन्ताऽऽदिदर्शनादाकीर्णजनमनुष्यत्युक्तम् । पाकीणों वा गुणते ए काले णं ते णं समए णं चंपा नाम नयरी होत्या
व्याप्तो मनुष्यजनो यस्यां सा तथा। (हलसयसहस्ससंकि
टुविकिहलटुपयत्तसेउसीमा) हलानां लाङ्गलानां शतैः, सरिद्धत्यिमियसमिछा, पमुइयजाएजाणवया, आइस्मजणम- हौश्च शतसहस्त्रैर्वा लकैः, संकष्टा विसिखिता विकृष्ट दरं गुस्सा, इलसयसहस्ससंकिटविकिट्ठनपछत्तसेउसीमा, कु- यावत, भविष्टा चापासना, ला मनोका, कर्षकाभिमतफ. कुमसंमेयगामपउरा, उच्चुजवसालिकलिया, गोमहिमग
लसाधनसमर्थत्वात् । (पपत्त ति) योग्यीकृता बीजवपनस्य
सेतुसीमा मार्गसीमा यस्याः सा तथा । अथवा संकृष्टा55बेलगप्पजूता,आयारवंतचेइयजुवावि विहसंणिविट्ठबहुमा,*
दिविशेषणविशिष्टानि सेतूनि कुल्या जलसेककेत्राणि सीउक्कोमियगायगठिभयजमतकरखंरक्खरहिया, खेमा,णि
| मासु यस्याः सा तथा । अथवा-हलशतसहस्राणां सं*'अरिहंतचेश्यजणवयविससिविट्टबहुला' इति पागन्तरम। *'णंदणवणसचिनप्पगासा' इति कचित् पाठः।
४४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org