________________
वक्खतमास
(१७२) अभिधानराजेन्द्रः | तत्र प्रशिष्यन्ते जाते दधि २५२ । तेषां द्वादशमिभांगे हते खम्भा एकविंशतिः सप्तषष्ठिनागाः, बागतं यथोक्तं नक्षत्रमासपरिमाणम् । ज्यो० २ पाहु० । नि० चू० । नृ० । “एगमेगेखं जक्स समासे सत्तावीसाहि राईदियाहि रादियम्गेयं पचता" । ल० २७ सम० । ( 'मास' शब्देऽन्यद्यते) क्खसमुह-नक्षत्रमुख-न० । चन्द्रे, taar मुहं ब्रूहि, क्वाण मुहं चंदो ।" उत्त• २५ अ० ।
66
एक्वतविचय-नक्षत्र विचय- पुं० । विपूर्वश्चिक स्वभावात् स्वरूपनिर्णये वर्तते । तथा चोक्तमन्यत्र- "आप्तवचनं प्रवचनं, शास्यावियदनिन" तत्र विषय
विषयो नक्षत्रविचयः। नकुषाणां स्वरूपनिर्णये सुप्र०१ पाहु• । ( स च 'एक्खस' शब्देऽत्रैव भागे १७७७ पृष्ठे बक्तः ) एक्स्खच संगच्छर-न [ ना ] क्षत्रसंवत्सर-पुं० | नक्षत्रेषु भवो नाक्षत्रः । किमुक्तं भवति ? - चन्द्रश्चारं चरन् यावता कालेनाभिजित आरभ्योत्तराषाढा नक्षत्रपर्यन्तं गच्छति तत्प्रमाणो नाकजो मासः । यदि वा बन्दस्य नक्षत्रम एकले परिवर्तनतानिपन्न इत्युपचारतो मासोऽपि नक्षत्रम् । स च द्वादशगुणो नक्क संवत्सरः ! जं० ७ वक्ष० । चन्द्रस्य नक्षत्रम एकलभोगकालो नक्षत्रमासः, स च सप्तविंशतिर्दिनानि एकविंशतिः सप्तषष्टिभागा दिवसस्येत्येवंविधादशमासमिते संवत्सर, ०५ aro ३ उ० । स चायं त्रीणि शतानि ग्रहां सप्तविंशत्युसराणि एकपञ्चाशश्च सप्तषष्टिभागा इति । स्था० ८ ठा० ३३० ।
संप्रति नक्षत्रसंवत्सरमाह
क्वत्तचंद जोगो, बारसगुणिओ उ णक्खतो । नत्रखन्द्रयोगः सप्तविंशत्या नत्रैः साकल्येन व एकत्र चन्द्रेण योगः, एष द्वादशभिर्गुणितो नकत्रो नक्षत्र संवत्सरो भवति । अत्र पुनरेकः समस्तनक्षत्र योग्यपर्याय एव नक्षत्रमासः । सव सप्तविंशतिरोराजा, एकविंशतिका सम्पष्टिभागा हो राजस्य एवं राशिर्यदा द्वादशभिर्गुण्यते तदा श्रीएयहोरात्रशतानि सप्तविंशत्यधिकानि, एकपञ्चाशच्च सप्तषष्टिभागा अहोरात्रस्य । एतावत्प्रमाणो नक्षत्रसंवत्सरः। ज्वो• २ पाडु० ।
नामनिरुक्तिमुक्त्वाऽथ तेषां भेदानाह
क्खत्तसंवरे णं भंते ! कविढे पत्ते ?। गोयमा ! दुवालसवि एणते । तं जहा - साबणे, भद्दवए, आसो ५० जाव असावा मिडकई महमाई दुवाल सेहि संदरेहिं सम्यक्चमं समाने सेतं क्वतसंबच्चरे ॥
"जात" इत्यादि । नक्षत्रसंवत्सरो भगवन्! कतिविधः प्रह सः ? | जगवानाद - गौतम ! द्वादशविधः प्रज्ञप्तः । तद्यथा- भावखः, भाऊपदः, आश्विनः। यावत्पदात् कार्तिकाऽऽदिसंग्रहः । द्वादशस्त्वाषाढः। अयं भावः - इदैकः समस्तमक्कत्रयोगपर्यायो द्वादशनिर्गुणित संवत्सरः ततो मे नत्रसंवासरस्य पूरका
देश समस्तनक्षत्र योग्य पर्यायाः भ्रावण भाद्रपदाऽऽदिनामानः, तेऽध्यवयवे समुदायोपचाराद् नक्षत्र संवत्सरः । ततः भाषणाऽऽ
Jain Education International
यगर दिद्वादशविधो नत्र संवत्सरः । वा इति पक्कान्तरसुचने। अथवा बृहस्पतिमदादो द्वादशनिः संवत्सरैयागमधिकृत्य यत् सबै नक्षत्रमण्डलमनिजिदादन्याविंशतिनक्षत्राणि परिसमापयति तावान् कालविशेषो द्वादशवर्षप्रमाणो नत्रसंवत्सरः । जं० ७ ० चं० प्र० । उक्तस्वरूपे प्रमाण संवत्सरनेदे, वक्ष्यमाणस्वरूपे प्रमाण संवत्सर, मल संवत्सरभेदे च ।
तत्स्वरूपं च
ताणक्खणं संवरस्स पंचवि लवखणं पाचे तं जहा - " समगं एक्खता जोगं, जोएंति समगं उऊ परिधमंति । डच्चुएह पातिसीते, बहुउदो होति एक्खफो" ।। १ ।।
"ता णक्खस" इत्यादि । 'ता' इति । तत्र नत्र संवत्सरस्य लक्क णमधिकृत्य पञ्चविधः किमुतं मतिसंवत्सरस्व पञ्चविधं लक्षणं प्रप्तमिति । तदेव गाथयाह- (समग लक्
जोग जोपंति ति) यस्मिन् संवत्सरे समके समकमेव एककालमेव, ऋतुजिः सहेति गम्यते । नक्षत्राणि उत्तराषाढाप्रभृतीमि. योगं युजन्ति सहितां मास परिसमापयन्ति तथा समकमेव - एककालमेव, तया तया परिसमाप्यमानया पौर्णमास्वा सह तो निदायाद्याः परिणमति परिसमाप्पाम्ति इयमत्र नाचना-पश्मिन संवत्सरे न
स्तस्य तस्य ऋतोः पर्यन्तवर्ती मासः परिसमाप्यते तेषु च तां तां पोर्णमासी परिसमापयन्त्सु तथा तथा पौर्णमास्या सह ऋतवोपमायाऽऽदि का परिसमाप्तिमुपयान्ति यथा-उत्त
पादानत्रे आषाढी पौर्णमासीं परिसमापयति, तया आषाया पौर्णमास्या सह निदाघोऽपि ऋतु परिसमाप्तमुपैति स नवसंवत्सरः नानुरोधेन तथापरिणममानत्वात् तेन चलकणद्वयमभिहितं इष्टव्यम् । तथा न विद्यते अतिशयेन उष्णम् वरूपः परितापो यस्मिन् स नात्युष्णः, तथा न विद्यतिशयेन शीतं यत्र स नातिशीतः बहु उदकं यस्मिन् समद्दकः। एवंरूपैः पञ्चनिः समरुतो भवति न संवत्सरः । वं० प्र० १० पाहु० २० पा० । स्था० । क्खि [ ण् ] - नखिन - त्रि । नखाः करजा विद्यन्ते येषां ते नखिनः । प्रशंसायामत मतुर, बधा रूपवती कन्येत्यादिषु । "द्वितीययोरुपरिपूर्वः " २ ० द्वितीयतुर्थबोद्वित्वप्रस उपरि पूर्वी भवतः । * इति लकारस्य ककारः, द्वित्वं च । सुनखेषु, दृ० १३० ।
राग- नग - पुं० 1 पर्वते, औ० जी० । तं० । सूत्र० । ज्ञा० प्रश्न० ।
जड़ा से लगाणं पवरे सुमहं मंदरो गिरी ।" उत्त० ११ अ० । वृक्के च । वाच० ।
जगय - नाग्न्य- न० । ननस्य भाबो नाम्यम् । सरजस्कत्वे, "तूइगहरां जड़ नगबाणं " । संधा० । नगर-नकर - न० | नास्मिन् करोऽस्तीति नकरम् । नखाऽऽदिस्वान्नोऽकारानायः । बृ० १ उ० । उत० | आचा० नि० खू० । कल्प० । स्था• अष्टादशकररहिते, प्र० १ ० १ ० । प्रका | स्था० । उत्त०] व्य० का० ग० करदायिलोकाssवासे, प्रश्न० ३ श्र० द्वार ।
* यथा-'बक्लाएं, बग्धो, मुच्छा, णिक्करो," इत्यादि ।
For Private & Personal Use Only
www.jainelibrary.org