________________
(१७५१) णक्खत्तमंडल अभिधानराजेन्द्रः ।
क्खत्तमास अथ मुहगतिद्वारम ७
षष्टयधिकैः भागे लब्धानि ५३१६ योजनानि । शेषम् जया णं परिक्खेवेणं भंते ! णक्खत्ते सव्वग्नंतरं मं
१६३६५११४६० जागाः। एतावती सर्वबाह्यनक्षत्रमएमले मृगशी.
प्रभृतीनामष्टानां नक्षत्राणां मुहूतगतिः । उक्ता तावत् सर्वा. मलं उबसंकमित्ता चारं चरम, तया णं एगमेगेणं मुहुत्तेणं
भ्यन्तरसर्वबाह्यमरामनवर्तिनां नकत्राणां मुहूर्तगतिः । केवइयं खेत्तं गच्छइ । गोयमा! पंच जोयणसहस्साइ दो
अथ नकवतारकाणामबस्थितमामलकत्वम प्रतिनियमि अपमाटे जोयणसए अट्ठारस भागसहस्से दोषिण अ तगतिकत्वने चावशिष्टेषु षट्षु मएमसेषु मुहूतेवढे जागसए गच्छइ मंमलं एकवीसाए नागसहस्सेहि
तगतिपरिज्ञानं दुष्करमिति तत्काणवहि असहोहिं सएहिं वेत्ता।
रणभूतं मएमलपरिकानं:करें
नकत्रमएडवानां चन्"जया " इत्यादि। यदाभदन्त ! परिकेपेण नक्षत्रं सर्वाभ्यन्तरं
मएमलेषु समवतार• मएमनमुपसंक्रम्य चारं चरति, तदैकेन मुहतेन कियत् क्षेत्रंग
प्रश्नमाहच्छति । नत्रमित्यत्र जात्यपेक्षयैकवचनम्, अन्यथाऽज्यन्त- एते णं जंते ! अट्ठ णक्खत्तमंडला कतिहिं चंदमंमलेहिं रमएमलगतिचिन्तायां द्वादशानामापि नक्षत्राणां संग्रहाय बहु
समोअरंति । गोयमा! अहहिं चंदममलेहिं समोअरंति । तं वचनस्यौचित्यात् । भगवानाह-गौतम ! पञ्च योजनसहनाणि, द्वे च पञ्चपट्यधिकयोजनशते, अष्टादश च भाग
जहा-पढमे चंदमंडले, ततिए, व्हे, सत्तमे, अट्ठमे, दसमे, सहस्राणि, द्वे च त्रिषष्ट्यधिके जागशते गच्छति मएमलमेक- कारसमे, पगएरसमे चंदममले। विंशत्या भागसहनैनवनिश्च षष्टयधिकैः शतैः लिखा इति ।। "एते गं" इत्यादि । एतानि भदन्त ! अष्टौ नकत्रमण्डलानि अत्रोपपत्तिः-इह नक्षत्रमएकल काल एकोनष्टिर्मुहूर्ताः, प. कतिषु चन्मएडब्लेषु समबतरन्ति अन्तवन्ति ?, चन्जनककस्य च मुहूर्तस्य सप्तपश्यधिकत्रिंशभागानां त्रीणि शतानि त्राणां साधारणमण्डलानि कानीत्यर्थः।भगवानाह-गौतम! सप्तोत्तराणीति ५६।३। इदानीमेतदनुसारेण मुहूर्तगतिश्वि. अष्टासु चन्द्रमामलेषु समवतरन्ति । तद्यथा-प्रथमे चन्द्रमत्यते-तत्र रात्रिंदिवे त्रिशन्मुहूर्ताः, तेषु उपरितना एकोनत्रि- एमले प्रथम नक्षत्रमपम चारकेत्रम, संचारिणामनवस्थितचाशन्मुहूर्ताः प्रतिप्यन्ते, माता एकोनषष्ठिमुहूर्तानाम् । ततः सब- रिणां च सर्वेषां ज्योतिष्काणां जम्बूद्धीपे अशीत्यधिकयोजनर्णनार्थ त्रिनिः शतैः सप्तषष्टयधिकैर्गुणयित्वा उपरितनानि शतमवगायव मण्डलप्रवर्तनात् । तृतीये चन्द्रमण्डले द्वितीय त्रीणि शतानि सप्तोत्तराणि प्रतिप्यन्ते, जातान्येकविंशतिस- नत्तत्रमण्डलम् । एते च द्वे जम्बूद्वीपे। षष्ठे लवणे भाचिनि चन्हस्राणि नव शतानि षष्टयधिकानि २१९६० । अयं प्रति- मएमले तृतीयम् । तत्रैव भाविनि सप्तमे चतुर्थम । अष्टमे पश्च. मण्डलं परिधेः नेदकराशिः। तत्र सर्वाभ्यन्तरमण्डलपरिधिः मम् । दशमे षष्ठम् । एकादशे सप्तमम् । पञ्चदशे अष्टमम् । शेषा३१५०८६ । अयं च योजनाऽऽत्मको राशिभांगाऽऽत्मकेन राशिना णि तु द्वितीयादीनि सप्त चन्मएमलानि नवौर्विरहितानि। जजनार्थः त्रिभिः सप्तषष्टपधिकैः शतः ३६७ गुण्यते । जा- तत्र प्रथमे चम्मएमले द्वादश नक्कत्राणि । तद्यथा-अनि जित, तम ११५६३७६६३ । अस्य राशेरेकविंशत्या सहस्रनवभिः भवणः, धनिष्ठा, शतभिषक, पूर्वानारूपदा, उत्तराभारुपदा, शतः षष्टवधिकैर्भागे हते लब्धानि ५२६५। शेषम् १८२६३२ रेवती, अश्विनी, भरणी, पूर्वाफाल्गुनी, उत्तराफाल्गुनी, स्वाति१९६० भागाः । एतावती सर्वाज्यन्तरमपमलेऽभिजिदादीमांश्च । द्वितीये पुनर्वसु, मघा च । तृतीये कृत्तिका । चतुर्थे द्वादशनकत्राणां मुहूर्तगतिः।
रोहिणी, चित्रा च । पञ्चमे विशाखा । षष्ठे अनुराधा । सप्तमे अथ बाह्यनकत्रमण्मले मुहूर्तगतिं पृच्चति
ज्येष्ठा । अष्टमे मृगशिरः, आर्जी, पुष्यः, अश्लेषाः, मूलो, हस्तजया णं ते! एक्खत्ते सव्वबाहिरं मंडलं नवसंकमि
व । पूर्वाषाढोत्तराषाढयो वे तारे अन्यन्तरतो, द्वे द्वे बाह्यत
इति । एवं स्वस्वमएमलावतारसत्कचाजमण्डलपरिभ्यनुसा. त्ता चारं चरश्, तया एणं एगमेगेणं महत्तेणं केवड्यं रेण प्रागुक्तरीत्या द्वितीयाऽऽदीनामपि नक्षत्रमरामलानां मुहूर्तखेत्तं गच्छद गोयमा! पंच जोयणसहस्साई तिहिण अ गतिः परिभाबनीया। उक्ता प्रतिमण्डलं चम्बाऽऽदानां योजएगूणवीसए जोयणसए सोलस य नागसहस्से तिएिण
नाऽऽत्मिका मुहूर्त गतिः । जं. ७ वक० । अपएणढे जागसए गच्छद मंडलं एगवीसाए भागसहस्सहिं
णक्खत्तमास-न (ना)कत्रमास-पुं० । चन्द्रस्य नक्कत्रमएमने ए वहि असटेहिं मरहिं छेत्ता।
परिवर्तमाने निष्पन्न इत्युपचारतो मासोऽपि नकत्र,नकत्रेषु नवो
नावत्रः, सचासौ मासश्च । चन्द्रश्चारं चरन् यावता कासेना"जया णं" इत्यादि । यदा भदन्त ! नत्रं सर्ववाहां मरामलमु- भिजित प्रारभ्योनाराषाढानक्षत्रपर्यन्तं गच्छति तत्काल प्रमाणे पसंक्रम्य चारं चरति, तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छ- मासभेदे, व्य. १ च । नि० चू० । स्था० । तम्मानम्-नकत्रति। अत्राप्येकवचनं प्राग्वत् । नगवानाह-गौतम! पञ्च यो- मासः-सप्तविंशतिरहोरात्रः, एकविंशतिश्च सप्तपष्टिजागा अ. जनसहस्राणि त्रीणि चैकोनविंशत्यधिकानि योजनशातनि पोमश होरात्रस्य । नत्रसंवत्सरे ह्यहोरात्रास्त्रीणि शतानि सप्तविंशच भागसहस्राणि त्रीणि च पञ्चषष्यधिकानि भागशतानि ग- त्यधिकानि, एकपञ्चाशच सप्तषष्टिभागा अहोरात्रस्य । ततस्त्रच्चति मामलमेकविंशत्या भागसहस्रनवभिश्च षटवधिकैः याणां शतानां सप्तविंशत्यधिकानां द्वादशजिनागो ह्रियते, लशतैः विश्वा इति । अत्रोपपत्तिः-अत्र मरामले परिधिः ३१. ग्धाः सप्तविंशतिरहोरात्राः, शेषात्रयस्तिष्ठन्ति । तेऽपि सप्तष८३१५ । अयं त्रिभिः सप्तपष्टयधिकैः शतैः ३६७ गुगयते, जा- विभागकरणार्थ सप्तपष्टया गुण्यन्ते, जाते द्वेशते एकोत्तरे । तम-११६८२१६०५॥ अस्य राशेरेकविंशत्या सहनवनिःशतः १०१। येऽपिच उपरितना एकपञ्चाशतसप्तपष्टिभागा, ताप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org