________________
(१७ए.) याक्खत्तमंडल अनिधानराजेन्छः।
क्खत्तमंडल सयं भोगाहित्सा एत्य णं दो एक्खत्तमला पसत्ता।सव- वइयं परिक्खेवेणं, केवश्यं बाहणं पामते ?। गोयमा ! णे णं समुद्दे केवइयं ओगाहेत्ता केवइया णक्वत्तमंमला गाउयं आयामविक्खंजणं, तंतिगुणं सविसेसं परिक्खेपसत्ता । गोयमावणे णं समुहे तिमि तीसे जोयणसए वेणं, अफगानयं बाहोणं पसत्ते। भोगाहित्ता एत्य णं णक्खत्तमंगला पसत्ता । एवामेव __ "एक्खत्त" इत्यादि । नक्षत्रमएमबं भदन्त ! कियदायाम
विष्कम्भाच्यां, कियत् परिक्षेपेण,कियद बाहल्यनाचस्त्वेन प्रकसपुब्बावरेणं जंबुद्दीवे दीवे लवणसमुद्दे अट्ठ णक्खत्तमंड
प्सम ?। भगवानाह-गौतम गव्यतमायामविष्कम्भाम्यां, तत्त्रलाजवंतीति मक्खायं ।
गुण्यात् विशेषात् परिकेपेण, अर्द्धगव्यूतं बाहल्येन प्रक्षप्तमिति । जम्यूजीपे द्वीपे कियत्केत्रमवगाह कियन्ति नकत्रमएकलानि संप्रत्येषामेव मेरुमधिकृत्याबाधाप्ररूपणा ५प्रकप्तानि ?। भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे अशीतमशीत्यधिकं योजनशतमवगाह्यात्रान्तरे दे नक्कत्रमण्डले प्रशप्ते ।
जंबुद्दीवे ण भंते ! दीवे मंदरस्स पच्चयस्स केवाए लवणसमुद्र कियदबगाह्य कियन्ति नक्षत्रमरामलानि प्रशप्ता- अबाहाए सव्यभंतरे एक्वत्तमंमले परमत्ते ? । गोयमा! चोनि ?। भगवानाह-गौतम! लवणसमुद्रे त्राणि त्रिंशदधिकानि आनीसं जोयणसहस्साई अट्ठ य वीसे जोयणसए अयोजनशतान्यवगाह्यात्रान्तरे षट् नत्रमण्डलानि प्राप्तानि ।
बाहाए सबब्नंतरे णक्खत्तममले पहाचे । अत्रोपसंहारवाक्येनोक्तसंख्यां मीलयति-एवमेव सपूर्वापरण जम्बूद्वीपे द्वीपे लवणसमुद्रे चाष्टौ नवत्रमएमक्षानि भवन्ति,
जम्बूद्वीपे भदन्त ! ही मन्दरस्य पर्वतस्य कियत्या अबाश्त्याख्यातम् । मकारोऽत्राऽऽगमिकः।
धया सर्वाभ्यन्तरं नकत्रमण्मसं प्राप्तम्। भगवानाह-गौतम!
चतुश्चत्वारिंशद्योजनसहस्राणि, अष्ट च विंशत्यधिकानि योअथ मण्डनचारकेत्रप्ररूपणा २
जनशतान्यबाधया सर्वाज्यन्तरं नक्षत्रमगमलं प्रज्ञप्तम । सम्पन्नंतराभो णं भंते ! एक्खत्तमंमलापो केवाए
अथ बाह्यमएमवाऽबाधां पृच्छतिप्रवाहाए सबबाहिरए णक्खत्तममले पमत्ते । गोयमा!
जंबुद्दीवे ते ! दीवे मंदरस्स पन्धयस्स केवाए पंचदमुत्तरे जोयणसए अवाहाए सम्बबाहिरए एक्खत्त- अबाहाए सन्चबाहिरए णक्खत्तमएमले पम्मत्ते । गोयमा! मंमले परमत्ते ॥
पणयालीसं जोयणसहस्साई तिमि अतीसे जोयणसर्वाच्यन्तराद् भदन्त! नक्षत्रमएमलात कियत्या प्रवाधया सए अबाहाए सव्वबाहिरए णक्खत्तमंडले पएणत्ते ।। सर्वबाचं नवत्रमरामसं प्राप्तम् जगवानाह-गौतम! पञ्चदशो
जम्बूद्वीपे नदन्त !ीपे मन्दरस्य पर्वतस्य कियत्या अबासराणि योजनशतान्यबाधया सर्वबाचं नक्कत्रमएमलं प्राप्तम् । धया सर्वबाचं नकत्रमएमलं प्राप्तम् ?। नगवानाह-गौतम!
दं च सूत्र नक्षत्रजात्यपेक्षया बोद्धव्यम, अन्यथा सर्वाभ्यन्त- पञ्चचत्वारिंशद्योजनसहस्राणि, श्रीणि च त्रिंशदधिकानि योरमपमलस्थायिनामभिजिदादिघादशनक्षत्राणामवस्थितमएम
जनशतान्यबाधया सर्वबाह्यं नक्कत्रमएमलं प्राप्तम् । सकत्वेन सर्वबाह्यमएमनस्यैवाभावात् । तेनायमर्थः संपन्न:
मथ तेषामेघाऽऽयामाऽऽदिनिरूपणम ६सर्वाभ्यन्तरनक्षत्रमएमसजातीयात सर्वबाह्यं नक्षत्रमएडलजातीयमियत्या प्रवाधया प्राप्तमिति बोध्यम् ।
सबब्जंतरेणं भंते ! एक्खत्तमंमले केवश्यं प्रायामअथाभ्यन्तराऽऽदिमण्डलस्थायिनामष्टाविंशतेनकत्राणां
विखंभेणं, केवइयं परिक्खेवेणं पश्यत्ते । गोयमाणवणपरस्परमन्तरनिरूपणा ३
नतिजोयणसहस्साई छच चत्ताले जोयणसए आयाणक्रवत्तमंडलस्स एं भंते ! णक्खत्तमंडलस्स य एस णं | मविक्खंभेणं तिमि अजोयणसयसहस्साईपएणरम सहकेवड्याए अबाहाए अंतरे पहाते। गोयमा! दो जोयणाई स्माई एगृणणवतिं च जोयणाई किंचि विसेसाहिए परिणक्खत्तमंमलस्स एक्खत्तमनस्स य अबाहाए अंतरे
क्खेवेणं पसत्ते । पपत्ते ॥
'सबभतरेणं' इत्यादि प्राग्वत् । "णक्खत्त" इत्यादि । नक्षत्रमण्डलस्य नक्वत्रधिमानस्य, नक्क
अथ सर्वबाह्यममलं पृच्चतिप्रमएमलस्य नवत्रविमानस्य च भदन्त ! कियत्या अबाधया सब्बबाहिरए णं भंते ! णक्खत्तममले केवश्यं प्राअन्तरं प्राप्तम जगवानाह-गौतम! द्वे योजने नक्वत्रविमान
यामविखंभोणं, केवड्यं आयामपरिक्खेवणं पप्यते । गोस्य नक्कत्रविमानस्य च अबाधया अन्तरं प्राप्तम् । अयमर्थः-प्र
यमा ! एगं जोयणसहस्सं उच्च सट्टे जोयणसए श्राटास्वपि मएमलेषु यत्र यत्न मण्डले यावन्ति नक्षत्राणां विमानानि, तेषामन्तरबोधकमिदं सनम । यथा अभिजिनक्षत्रविमानस्य
यामविक्खंजणं, तिमि अजोयणसयसहस्साइं अट्ठारस श्रवणविमानस्य च परस्परमन्तरं दे द्वोजने, न तु नक्त्रसत्क- य सहस्साई तिरुण अपएणरमुत्तरे जोयणसए। सर्वाभ्यन्तराऽऽदिमएमलानामन्तरसूचकम, अन्यथा नक्षत्रमण्म- “सव्वबाहिरप" इत्यादि प्राग्वत । मध्यमेषु षट्सु मरामलानां वक्ष्यमाणचन्द्रमामलसमवतारसूत्रेण सह विरोधात् ।। लेषु तु चन्जमएमक्षानुसारेणाऽऽयामविष्कम्भपरिकेपाः परिजा
अथ नवत्रयिमानानामायामाऽदिप्ररूपणा ४- । व्याः, अष्टावपि नक्षत्रमएमलानि चन्मएमले समवतरम्तीति एकावत्तमंमले णं भंते ! केवइयं आयामविक्खंजेणं,के. भणिध्यमाणत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org