________________
(१७७) गाग्गइ अन्निधानराजेन्दः।
एग्ग तमश्वं क्वचित्तरी बद्धा स्वयमितस्ततो भ्रमन् स कस्मिश्चित चार्याः समायाताः। राण्या सह नृपस्तद्वन्दनाय तत्र गतः, नग. सरसि जलं पपौ। तत्रैका सुरूपां तापसपुत्री ददर्श । तापसपु- रलोकोक्तिद्वन्दनार्थ गतः। तदाविमलाऽऽचार्यों देशनां चकार । व्याहूतः स तापलाऽभमं प्राप । तत्र तापसास्तस्य भृशं स- चित्रकरसुता, नृपश्च द्वावपि प्रतिबुको श्रावकधर्म गृहीतवन्ती, कारं चक्रुः । सा कन्या तापसर्दत्ता, राज्ञा च परिणीता। तां परस्परमनाबाधया त्रिवर्गसाधनं कुरुतः। अन्येास्तया दत्तपञ्चनवोढा कन्यां गृहीत्वा तमेवाश्वमधिरुह्य पश्चाद्वमितोऽन्तराम- परमेष्ठिधीनमस्कारस्तत्पिता मृतो व्यन्तरो जातः । कालान्तरेमार्गे कचित् सरपाल्यां राजा सुप्तोऽपि जाननेवाऽऽसीत् । णाऽऽदंतं धर्ममाराध्य चित्रकरसुता राशी मृता देवीत्वं प्रापातत. राही तु निकाणा । केशरिरावसेन तत्राऽऽगत्य नृपस्यैवं क- इचुत्वा वैतात्ये तोरणाभिधेपुरे रदशक्तिस्त्रेचरस्य पुत्री कनकमाथितम्-पएमासान् यावद् बुभुक्कितोऽहं त्वां भक्ष्यं प्राप्या- मा बनूव । प्राप्तयौवनां तामेकदा वीक्ष्य कन्दर्पतप्तो बासतनामा ध तृप्तो भविष्यामि, अन्यथा महाग्छितं देहि । राज्ञो- कश्चित् खेचरोऽपहत्यात्रमहाद्री मुक्त्वा स्वचित्ते प्रमोदं षभार। कम-बृदि स्वघानितम् । तेनोक्तम्-कश्चिदष्टादशवर्षीयो प्रा. भत्र विद्याबलात् समग्र सामग्री विधाय स वासवविद्याधरो ह्मणपुत्रः शिरसि पितृदत्तपदस्वया बड्रेन इतः सप्तदिनमध्ये यावान्धवाद्वाहाय समुत्सुकोऽभवत, तावत् कनकमासाऽप्रजः चेद्वलिदीयते, तदाऽहं त्वां मुञ्चामि, नान्यथा इति। राका प्रति- सुवर्णतेजास्तदनुपदिकस्तत्राऽऽयातस्तं वासघं विद्याधरमधिपन्नम्।प्रमाते राजा चलितः कुशलेन स्वपुरं गतः। सैनिकाःस- क्षिप्तवान्।तो द्वावपि कोपाघोरं युकं कुर्वाणौ परस्परप्रहाद् वेऽपि मिमिताः। राझा स्वमन्त्रिणं प्रति राकसवृतान्तः कथितः। मृतौ। कनकमाला तु नृशं भ्रातृशोक चकार। तदानी कश्चिद्देवमन्त्री सुवर्णपुरुषं निर्माय पटहवादनपूर्व नगरे भ्रामयामास । स्तत्राऽऽगत्य कनकमान प्रत्येवमवदत-पुषि!भ्रातृशोक मुश्च, तेनैवं चौघोषितम्-यो दिब्राह्मणपुत्रो राक्षाय स्वजीवितदानेन चित्तं स्वस्थं कुरू, ईदक्ष एष संसारोऽस्ति, त्वं मम पूर्वभवे नृपजीवित रकते, तस्य पित्रोरयं सुवर्णपुरुषो दीयते । इयमुद्
पुख्यभूः, तिष्ठ त्वमत्रैच गिरौ । अत्र स्थितायास्तव सर्वे भव्यं घोषणा पर दिनानि यावत् तत्र जाता। सप्तमदिने एकत्र प्राझो
जविष्यति । एवं देववचनमाकये कनकमाला चिन्तयाब्राह्मणपुत्रस्तां निर्घोषणां श्रुत्वैवं मातापितरावबोधयत्-प्राणा मास-कोऽसौ देवः१, कथमस्याहं पुत्री ?, असौ मयि निहते, गत्वसः सन्ति, मातापित्रोतकणं मम प्राणैः कृत्वा नवेत,तदा अहमप्यस्मिन् स्निह्यामिायावदेवं कनकमाला चिन्तयति-ताववरं, तेनादं नृपजीवितरक्वाऽर्थ स्वजीवितं राक्षसाय दवा
त्तजनको विद्याधरेन्द्रो हदशक्तिनामा धावन् तत्राऽऽयातः,स्वपत्रं सुवर्णपुरुषं दापयामि । एवं भृशमाग्रहेण मातापित्रोरनुमति स्वर्णतेजसं, विरोधिनं चासघविद्याधरं च मृतं दृष्ट्वा विन्नमगृहीत्वा रामः समीपे गतः । राजा तु तस्पितुः पादौ शिरसि स्तकां च तां पुत्री इदैवं विचारयामास-अयं सुतः, इयं दापयित्वा स्वयमाकय सनहस्तस्य पृष्ठतो भूत्वा राकसस्य सुता, अयं शत्रुस्त्रयोऽप्यमी ईगवस्थां प्राप्ताः। वनोपमं जगसमीपमानीतः। वावता राक्सो रष्टस्तावता नृपेणोक्तम-भोप्रा- सर्व श्यते । एवं ध्यायतस्तस्य रढशक्तिविद्याधरस्य जातिह्मणपुत्र! स्मर । एवं नृपेणोक्तः स ब्राह्मणपुत्र इतस्ततो नेत्रे स्मरणमुत्पन्नम्। ततोऽसौ शासनदेवीप्रदत्तवेषश्चारणश्रमणो निकिपर जहास। तदानीं राकसस्तुष्टः प्राऽऽह-यदिष्टं तन्मार्ग- यतिरजूत । अथ स व्यन्तरस्तया पुच्या सह तं श्रमण ननायेति । स प्राऽऽह-यदि त्वं तुष्टस्तदा हिंसां त्यज, जिनोदितं द. मा जीवन्ती तां पुत्री वीक्ष्य स चारणश्रमणस्तं व्यन्तरं नमन्तयाधम कुरु । राकसेनापि तवचसा दयाधर्मः प्रतिपन्नः राजा.
मपृच्छत-किमिदमिन्द्रजातं मया एम ? व्यन्तरःप्राऽऽह-तव दयोऽपि तं दारकं प्रशंसितवन्तः। अथ दासी प्राऽऽह-हेराकि! पुत्रः शत्रुश्च मिथो नियुध्य मृतौ । इयं च कन्या जीवन्त्यपि तस्य ब्राह्मणपुत्रस्य को हास्यहेतुःतयोक्तम-साम्प्रतं मे निका मया तव मृता दर्शिता । मुनिः प्राह-कथं त्वया मृता कृता । समायातीत्युक्त्वा सा सुप्ता । द्वितीयदिने दासीपृष्टा सा राकी स व्यन्तरः स्मृत्वैवमाह-हे मुनिनायक ! एतद्वाती शृप्राऽऽह-हे हले! अयं तस्य हास्यहेतुः-नृणां हि माता, पिता,नृपः गु-वितिप्रतिष्ठनृपतेर्जितशत्रोरियं प्राग्भवे पत्ल्याजवत्, चि. शरण,ते प्रयोऽपि मत्पावस्था,प्रदं पुनः कमन्यं शरणं श्रया- त्राङ्गदनाम्नश्चित्ररुतो ममैषा पुध्यभवत्, एतया प्राग्भवे मि?,ति विचिन्त्व तस्य हास्यमुत्पन्नम् । इति नवमी कथा है। उन्स्यसमये मम नमस्कारा दत्ताः, तत्प्रभावादहं व्यन्तरो एवं सा चित्रकरसुता कथाभिमुहुर्मुहुमोहयन्ती राजानं वशी.
जातः । एषा अपि मृता देवी जाता, देवीत्वमनुनय तव सुताचकार । राजा तु तस्यामेवाऽऽसक्तोऽन्यासां राझीनां नामापिन ऽत्र नवे जके । तेन विद्याधरेणापहत्यात्र चैत्ये मुक्ता, याजग्राह । ततस्तस्याविषाणि पश्यन्त्यः सर्वा अपि सपल्यः पर- त्रार्थमायातेन मया दृश , एतस्या बन्धौ चौरे च मृते यामद्वेष वहन्ति स्म । चित्रकरसुता तु निरन्तरं मध्याहे रहस्येका पदिमामहमाश्रयामि तावद्भवन्तोऽत्र प्राप्ताः । मया विमष्टम्किनी कपाटयुगलं दत्त्वा गृहान्तः प्रविश्य पूर्ववस्त्राणि प्रावृत्य- इयमनेन जनकेन सम मा यात्विति मधेतस्या गोपनमा35त्मानमेवं शिक्रयामास-प्रात्मन् !तवार्य पूर्ववेषः,साम्प्रतं रा- या विदिता। यत्तव निराशत्वं मया तदानीं कृतं, तत् क्वन्तव्यम्। जप्रसादाकुत्सरामवस्थां प्राप्य गर्व मा कुर्याः। एवमात्ममः शि- मुनिरूचे-भहो! व्यन्तर! या स्वया तदा माया कृता, सा ममका ददतीं दृष्ट्वा सपन्यो राजानमेवं विकपयामासुः-स्वामिन् ! त्वमायापहारिणी जाता, तेन मम जवतोपकृतं, न किमएषा तुझा तबाहनिशं कार्मणं कुरुते, यद्यस्माकं वचनं नम- प्यपराधः । एवमुक्त्वा स मुनिर्धाऽऽशिषं दवाऽन्यत्र विजन्यसे, तदा मध्याह्ने स्वयं तदूगृहं गत्वा तस्याः स्वरूपं विलो. हार । अथ प्राग्नववृत्तान्तं श्रुत्वा सा कन्या जातिस्मृतिभाकय। पतिस्तासां वाक्यं निशम्य मध्याह्ने तस्या गृहं गतः।सा गनूत्, प्राग्जन्मजनकं व्यस्तरं प्राऽऽह-तात! तं पूर्वनवपति मेतु तथैव पूर्वनेपथ्यं परिधायाऽऽत्मनः शिकां ददती नृपतिना सय । व्यन्तरःप्राऽऽह-स ते प्राग्जवनर्ता जितशत्रुनृपतिर्देवीय दृष्टा । सवाणिताचांस्यपि भुतामि । राजा तस्या निगर्वतां च्युतः साम्प्रतं सिंहस्थो नाम राजा जातोऽस्ति । स गम्धारज्ञात्वा परमं प्रमोदमवाप।मांच पट्टराशी चकार ।राको विशे- देशे पुपमूवर्द्धननगरादश्वापरतोऽध समायास्यति । स हि त्वाषान्मनो विनोदमियं व्यधात् । अन्यथा तनगरोद्याने विमला- मत्रैव सकलसामन्या परिणेष्यति । यावत् स इहाभ्येति ता
४५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org