________________
(१७८४) गक्खत्त अनिधानराजेन्डः।
पाक्खत्त 'ता' ति । तत्र युगे पतेषामनन्तरोदितानां पचानां संब- अष्टात्रिंश हापष्टिभागा मुहूर्नस्य, एकं च धाष्टिभागं सप्त. सराणां मध्ये प्रथमां पौर्णमासी चन्छः । उपसकणमेतत्-सयों षष्टिधा विश्वा तस्य सत्काः द्वात्रिंशत्रुणिकाभागाः शेषाः । बा; केन नक्षत्रेण सह योगमुपागतः सन् युनक्ति-परिसमाप- तथाहि-स एव षट्पटिर्मुर्साः , एकस्य च मुहूर्तस्य पञ्च वाय. यति ?। भगवानाह-(ता धणिहार्दि इत्यादि) 'ता' इति।। हिभागाः, पकस्य च धापष्टिनागस्य एकः सप्तषष्टिभाग इत्येवंप्र. नत्र तेषां पश्चानां संवत्सराणां मध्ये प्रथमा पौर्णमासी चन्द्र: माणो ध्रुवराशिर्धियते ६६५।। धृत्वा च एकेन गुण्यंत, एकेन परिसमापयति धनिष्ठाभिः, धनिष्ठानक्षत्रस्य पश्चतारत्वात् च गुणितं तदेव भयति' इति तावानेव जातः,ततस्तस्मात् पुष्यतदपेक्षया बहुवचनम् । अन्यथा त्वेकवचनं कटव्यम् । तासां शोधनकमेकोनविंशतिर्मुदूर्ताः, एकस्य च मुहूर्तस्य त्रिचत्वाच धनिष्ठानां त्रयो मुहूर्ताः, एकस्य च मुहूर्तस्य एकोनविंशति- रिंशद् द्वापष्टिभागाः,एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत्सप्त
पपिजागाः,पकं च द्वाषष्टिभाग सप्तपष्टिधा छित्त्वा पञ्चषष्टि- पष्टिजागाः १९४३३३३॥ इत्येवंप्रमाणं शोध्यते। अथैतावत्प्रमागाचूर्णिकाभागाः शेषाः । तथाहि-पौर्णमासीविषयस्य चन्छ- स्य पुष्यशोधनकस्य कथमुत्पत्तिरिति ? उच्यते-इह पूर्वयुगरनक्कत्रयोगस्य परिकानार्थ करणं प्रागेवोक्तं,तत्र षट्पष्टिर्मुहर्ताः, रिसमाप्तिवेलायां पुष्यस्य प्रयोविंशतिः सप्तषष्टिभागाः परिएकस्य च मुहूर्तस्य पञ्चद्वापष्टिजागा,एकस्य च द्वाषष्टिनागस्य समाप्ताः, चत्वारिंशदवतिष्ठते । ततस्ते चतुश्चत्वारिंशत्सप्तएक सप्ताप भागः ६६। हत्येवरूपो ध्रुवराशिधियते धृत्वा पटिभागा मुहर्तकरणार्थ त्रिंशता गुपयम्ते, जातानि प्रयोभ प्रथमायां पौर्णमास्यां वनक्षत्रयोगो कातुमिष्ट इत्ये केन गु. दश शतानि विशत्यधिकानि १३२० । तेषां सप्तपश्या रयते. एकेन गुणितं तदेव जवति' इति तावानेव जातः.तस्माद. जागो हियते, लब्धा एकोनविंशतिमहतीः । शेषास्तिष्ठन्ति निजितो नव मुहताः। एकस्य च मुहूर्तस्य चतुशितिषिष्टिभा- सप्तवत्वारिंशत् ४७ ते दापष्टिभागाऽऽनयनाथ द्वापटचा गुगा,एकस्य च द्वाषाभागस्य षट्पष्टिः सप्तपष्टिनागाः इत्येवंप्र. पयन्ते, जातानि एकोनत्रिशच्छतानि चतुर्दशोत्तराणि २६१४। माणं शोधनकं शोध्यते । तत्र षट्पटे व मुहूर्ताः शुकाः, स्थिताः तेषां सप्तपष्टया भागो हियते, लब्धानिचत्वारिंशद्वाषटिभागाः पश्चात् सप्तपश्चाशत, तेभ्य एको मुत्तों गृहीत्वा द्वापष्टिभागी- । एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत्सप्तप्टिभागाः ।। कृतः, ते च वाष्टिरपि नागा द्वाष्टिभागराशौ पञ्चकरूपे प्रक्ति- एतद् ध्रुवराशेः शोभ्यते । तद्यथा-पट्पष्टिमुहर्तेभ्य एकोनप्यन्ते, जाताः सप्तषष्टिषष्टिभागाः, तेभ्यश्चतुर्विशतिः शुकाः, विशतिमुहर्ताः शुद्धाः, स्थिताः पश्चात्सप्तचत्वारिंशत, तेभ्य स्थिताः पश्चात त्रिचत्वारिंशत,तेज्य एक रूपमादाय सप्तष्टिना- एको मुहतों गृह्यते, स्थिताः षट्चत्वारिंशत् गृहीतम्य च गाः क्रियन्ते । ते च सप्ततिरपि भागाः सप्तपष्टिभागैकमध्ये प्र- | मुहर्तस्य द्वार्षाष्टजागान् कृत्वा द्वाणिभानराशा पञ्चक रूप विष्यन्ते, जाता अष्टषष्टिः सप्तपापभागाः। तेभ्यः षट्पष्ठिः शुद्धा, प्रक्लिप्यन्ते, जाता द्वाषष्टिभागाः सतषष्टिः, तेयास्त्रचत्वारिस्थितौ दो पश्चात्सप्तपटिभागौ, सतविंशता मुहः श्रवणः शन शोध्यन्ते, स्थिताः पश्चाश्चतुशितिः, तेज्य एक रूपमुशुःखिताः पश्चान्नुहूर्ताः पदिशतिः। तत इदमागतम्-धनिष्ठान- पादीयते, जाता प्रयोविंशतिः, गृहीतस्य न रूपस्य सप्तसक्षत्रस्य त्रिषु मुसवेकस्य च मुहूर्तस्य एकोनविंशनिसंख्येषु । एिभागाः क्रियन्ते, कृत्वा न सप्तपप्रिभागेकमध्ये प्रतिमन्ते, द्वापष्टिनागेवेकम्य च द्वापनिागस्य पञ्चषष्टिसंख्येषु स- जाना अष्टषष्टिः सप्तष्टिनागाः। यत्रयस्त्रिंशत् शुद्धाः,स्थिताः साधनागेषु शेषेषु प्रथमपौर्णमासी परिसमाप्तिमुपयाति । पञ्चत्रिंशत् । ततः पञ्चदशनिमहतैश्लेषा, त्रिंशता च मुहुनैसंप्रति सूर्यनक्षत्रयोगं पृच्छन्नाह
मघाः शुझा, स्थितः पश्चादेको मुहूर्तः, एकस्य च मुहने.
स्य प्रयोविंशतिषष्टिभागाः। एकस्य च द्वापटिनागस्य प. तं समयं च णं सूरे केणं णखत्तेणं जोपति ? ता पू-| चत्रिशरसप्तपाष्टभागाः १।३३। तत श्रागत पूर्वाफाल्गु. वाहि फग्गुणीहिं अट्ठावीसं मुहुत्ता, अट्टतीसं च वानटि- नीनवस्याटाविंशतो मुहर्तेषु एकस्य च मुहर्नस्यात्रिंशत जागा मुहुत्तस्स, वावहिनामंच सत्तध्धिा छेत्ता दुबत्तीस
द्वाषष्टिभागस्य द्वात्रिंशति सप्तषष्टिभागेपु शेषेषु मूर्यः प्रथमां मेंचुमियाजागा मेसा । ता एतेसि एं पंचएहं संबच्छराणं
णमासी परिसमापयति । एते न सूर्य मुहता एवं तश्च मू.
यमुहविंशता त्रयोदश रात्रिन्दिवानि, एकस्य प्रगधिन्दिदाचं पुहिमासिणि चंदे केणं णवत्तेणं जोएति । ता
वस्य द्वादश व्यावहारिका मुहूर्ता भवन्ति । तत पनदनुमाउत्तराहिं पोहवताहि, उत्तगणं पाहवताणं सत्तावीसं रेण गतेकदिवसभागगणना, शेषस्थितदिवसगणना च पूर्वामुलुत्ता, चोइस य बावडिभागे मुहुत्तस्स, बावटिभागं च फाल्गुनी नक्षत्रस्य स्वयं कर्तव्या। एवमुत्तरसूत्रेवपि सूर्य नक्ष.
अयोगे परिभावनीयम"ता पतेसिणं" इत्यादि प्रश्नसूत्र मु. सत्तद्विधा छेत्ता च उसाहिचुमियाजागा सेसा ।
गमम । भगवानाह-(ता उत्तराहि इत्यादि)'ता' इति पूर्व(नं समय च णमित्यादि) तं समयमित्यत्र “काला. बत्। उत्तराभ्यां प्रोष्ठपदाभ्याम. अत्रापि द्विवचनम, उत्तराप्रोष्टविनोव्यांनी " ॥२।२।४२॥ इत्यधिकरणत्वेऽपि द्वितीया । पदानकत्रम्य हितारकत्वात, बहुवचनं च सूत्रे प्राकृनत्वात्। ततोऽयमर्थः तस्मिन् समये, यस्मिन् समये धनिष्ठा नक्षत्र उत्तरयोश्च प्रोष्ठपदयोः सप्तविंशतिमहताः, चतुर्दश च द्वापचन्प्रेण युक्तं यथोक्तविशेषं परिसमापयति, तस्मिन् कणे धिनागा मुहूर्तस्य, पकं च द्वापष्टिनागं सप्तषष्टिधा लि. इत्यर्थः । सूर्यः केन नत्रेण युक्तः सन् तां प्रथमां पौर्णमासी स्वा तस्य सत्काश्चतस्पष्टिश्चाणकाभागाः शेषाः । तथाहिपरिसमापयति । भगवानाह-" ता पुवारि " इत्यादि । म एव ध्रुवराशिः ६६ । । ।१ दिनीयपोर्णमासीचिन्तायां 'ता इति । तदा पूर्वांच्या फाल्गुनीन्यां, पूर्वाफाल्गुनी नक्षत्रस्य द्वाभ्यां गुल्यते, मुहूर्तानां जातं द्वात्रिंशतं शतम् १३२। ए. द्वितारस्वात्तदपेकया दिर्वचनम् । द्विवंचने व प्राप्तं प्राकृते कस्य च मुहूर्तस्य दश द्वापष्टिभागाः १० । एकस्य च द्वापबहुवचनम् । तयोश्च पूर्वाफाल्गुन्योस्तदानीमयाविंशतिहः , हिभागस्य द्वी सप्तपष्टिनांगौ २, ततः पूर्वरीत्या अनिजितो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org