________________
(१७७२) गक्खत्त प्रनिधानराजेन्दः ।
णक्खत्त पौर्णमासीविषयमतिदेशमाह-(पवं सक्षु इत्यादि) एवमुक्तेन प्र- वासं कसि देसास जोपा ?ता जसि देसंसि बंदे पढम कारण,बइ निश्चिाम,पतेनानन्तरोदितेनोपायेन यां यां पौर्णमा- अमावासं जोएक, बायो अमावासटाणामो ममलंबउन्धीसेसी यत्र बत्र देशे परिसमापयति,तस्यास्तस्याः पौर्णमास्यास्तां णं सपणं कित्ता दुवतीसं मागे उपातिणावेत्ता एत्य पं से तामनन्तरामनन्तरां पौर्णमाप्ती तस्मात तस्मात् पाश्चात्यपाभा- चंदे तथं प्रमावासं जोपर । ता पतमि णं पंचपहं संवचरण स्यपौर्णमासपिरिसमाप्तिीनवन्धनात स्थानाद्मएमलं चतुर्विश. दुषालसमं प्रमावासं चंदे कसि देसंसि जोपा ? । ता अंसि गं त्यधिकेन शतेन निषा परतस्तद्गतान् चतुर्नवतिचतुर्नवतिभा- देसंसि चंदे त प्रमाषासं जोएक, तामीण अमावासद्वानाओ गानुपादाब तस्मिन तस्मिन् देशे सितः सन् सूर्यस्तां तां मंडलं चउम्धीसेणं सपकं रेता दोनि अट्ठासीए नागसए पौर्णमासी परिसमापवति । स चैवं परिसमापयन् तावद उवातिणावेत्ता पत्य सं चंदे दुवालसमं अमावासं जोए।" वेदितव्यो यावद भूयोऽपि वरमां द्वाषष्टितमां पौर्णमासी संप्रति शेषासु ममावास्यास्वतिदेशमाह-"एवं बलु" इत्यादि। तस्मिन् देशे परिसमापयति बस्मिन् देशे पानात्ययुगसंब. एतत् प्राग्वद् व्याव्येयम । संप्रति चरमद्वापष्टितमामावास्याधिनी चरमां द्वापष्टितमा पौर्णमासी परिसमापितवान् । परिसमाप्तिनिवन्धनं देशं पृच्छति-"ता पतसि गं" इत्यादि एतच्चावसीयते गणितक्रमवशात् । तथाहि-पाश्चात्ययुग- सुगमम् । भगवानाह-(ता जासे णमित्यादि) तत्र यस्मिन् चरमद्वापतिमपौर्णमासीपरिसमाप्तिनिवन्धनात् स्थानात
देशे स्थितः सन्चको द्वापष्ठितमा चरमां पौर्णमासी युनक्ति परतो मामलस्य चतुर्विशत्यधिकशतप्रविभक्तस्य सत्कानां परिसमापवति, तस्मात् पौर्णमासीस्थानात-पौर्णमासीपरिचतुर्नवतिनागानामतिक्रमे तस्याः तस्याः पौर्णमास्याः परि- समाप्तिस्थानात मण्डलं चतुरिंशत्यधिकेन शतेन निस्वा समाप्तिः, ततश्चतुर्नवतिहापटचा गुण्यते, जाताम्बाप- वित्रज्य पूर्व घामशभागानववक्य । चरमा हि द्वापष्टितमा शाशच्छतानि भष्टाविंशत्यधिकानि ५८२८ । तेषां चतुर्वि. अमावास्था चरमद्वापष्टितमपौर्णमास्याः पकेण पश्चात्पकेण शत्यधिकेन शतेन भागो हियते, सधाः सप्तचत्वारिंशत् स. च विवक्षितप्रदेशात पोमभिश्चतुर्विज्ञास्यधिकशतनागैः परतः कलमएरलपरावाः । न च तैः प्रयोजनं, केव राशनिपी- प्ररुप्यते, मासने द्वात्रिंशता प्रागैः परतो वर्तमानस्य भवनादागतं-यस्मिन् देशे स्थितः सन् पाश्चात्ययुगसंवन्धि- लभ्यमानत्वात्। ततः षोमशभागान् पूर्वमवध्वक्येत्युक्तम् । चरमद्वापष्टितमपौर्णमासीपरिसमापकः, तस्मिनच देशे विष- अत्रास्मिन् प्रदेशे खितः सन् चन्चरमा द्वापछितमाममावाकितस्यापि युगस्य चरमांद्वापष्टितमां पौर्णमासौं परिसमा- स्यां परिसमापयति । संप्रति सूर्यस्यामावास्यापरिसमाप्तिपयतीति । संग्रति चरमहापाष्टितमपौर्णमासीपरिसमाप्तिनिव- निबन्धनं देशं पिपृच्छिषुराह-(ता पतोस पमित्यादि) पत. धनं देशं पृच्छति-"ता एतोस खं" इत्यादि सुगमम् । भगवाना- स्वाग्वदू ब्यास्ययम । (एपमित्यादि) एवमुक्तेन प्रकारेण येनेह-"ता जंबुद्दषिस्स गं" इत्यादि । ता' इति पूर्वधन् । जम्बूद्वीप. चाभिलापेन सूर्यस्य पौर्णमास्य उका, तेनैवाभिलापनामावास्था स्य दीपस्य प्राचीनापाचीनाऽऽयतया, अत्रापि प्राचीनग्रहलेनो- अपि वक्तव्याः । तद्यथा-द्वितीया, तृतीया, द्वादशी च । ता. तरपूर्वी दिग् गृह्यते। अपाचीनग्रहणेन दकिणाऽपरा। ततोऽय. वम-पतोस णं पंचएहं संवच्चारणं दो अमावासं सूरे मर्थः-उत्तरपूर्वदविनापराऽऽयतया, एवमुदीच्यदाकणाऽऽवत- कंसि देससि जोए ?। ता जंसि णं देससि सूरिए पढम प्र. वा, उत्तरापरदक्षिणपूर्वाऽऽयतया जीवया दबरिकथा, मएमतं
मावासं जोएड, तामो अमावासहाणाम्रो मंमलं चउम्बासेणं चतुर्विशत्यधिकेन शतेन छिपवा विभज्य भूयश्चतुर्भिक्त्वा सपणं नेता चउणउभागे सबाणावेत्ता पत्थ णं से सूरे (पुरस्तिमिजास ति) पूर्वदिग्वर्तिनि चतुर्भागमयमले एक- दो अमावासं जोएड । ता पतेसि णं पंचपहं संवचराणं त्रिंशतभागप्रमाणे सप्तविंशतिभागानुपादाबाहाविंशतितमं च तथं अमावासं सूरे कसि देससि जोपड़ता अंसि गं देसंसि नाग विशतिधा निश्वा ततानष्टादशभागानुपादाब शेर- दो अमावासं जोपर, तानो णं प्रमावासहायानो मंरखंच. निभिर्मागैश्चतुर्यस्थ च भागस्य हान्यां कलाभ्यां विंशति- सब्बीसेणं सपण छेत्ता चउणडश्भागे उबातिवावेत्ता तम्च तमाश्यामित्यर्थः । दाक्षिणात्यचतुर्जागमफलमसंप्राप्तः सनत्र अमावासं जोए । ता एपसिणं पंचण्हं संबच्चराणं दुवालसं प्रदेश स सूर्यश्वरमां द्वाष्टितमां पौर्णमासी परिसमापबति ।। अमावासं सूरेकसि देसास जोपहता जांस गं देसंसि सूरे तदेवं सूचनमसोः पौर्णमासीपरिसमाप्तिदेश उक्तः । तचं अमावासं जोए, तामो प्रमावासट्ठाग्यानो झरनं संप्रति तमोरेवामावास्यापारसमाप्तिदशं प्रतिपिपादयिषुः प्रथ- बउबीसेणं संपणं नेता प्रकृताले भागसप ग्वातिणावेत्ता मतः बकविषयं प्रभसूत्रमार-(ता पतेसि समित्यादि) तत्र
पत्वणं से सूरे वाससमं अमावासं जोश ।" संप्रति शे. बुगे एतेषामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये प्रथ- पास्थमावास्यासु अतिदेशमाह-(एवं बलिखत्यादि) एतत् प्रा. माममावास्था चन्छः कस्मिन् देशे स्थितः परिसमापयति ।। ग्वद ग्यास्येवम् । संप्रति बरमद्वापष्टितमामावास्थापरिसमाजगवानाह-(ताजास शामित्वादि)ता पस्मिन् देशे स्थितः
तिनिबन्धनं देशं पृच्चति-"ता पतेसि जं"श्त्यादि सुगमम । सन् चरचरमां द्वापार्ट हापष्टितमाममावास्या परिसमापव- भगवानाह-(ता जसि णमित्यादि ) यस्मिन् देशे स्थितः ति, ततोऽमावास्याखानादमावास्यापरिसमाप्तिस्थानात, पर- सन् सूर्यभरमां द्वापष्टितमाममावास्यां परिसमापयति, त. तो मएमसं चतुर्विशत्यधिकेन शतेन निरखा तदता द्वात्रि- स्मात पौर्णमासीस्थानात पौर्णमासीपरिसमाप्तिनिवन्धनाद शतं भागान् उपादाबात्र प्रदशे स चन्द्रः प्रथमाममावास्यां -
देशात मलं चतुर्विमत्याधिकेन शतेन विस्था विभण्यारिसमापयति । (एचमित्यादि) पवमुक्केन प्रकारेण वा
कि सप्तचत्वारिंशतं जागानवष्यमय अत्र प्रदेशे स्थितः जिलापेन चस्व पौर्णमास्यो भणिताः, तेनवाभिमापेनामावा.
सन् सर्यश्वरमां द्वापष्टितमाममावास्यां युनक्ति परिसमापयति । स्या अपि भाणितव्याः । तपथा-दितीया, तृतीया, द्वादशी। भय का पौर्णमासी केन नक्षत्रेण युक्तचन्छः सूबों वा परिताश्व म्-" ता एतेसि गं पंचराहं संबवराणां दो प्रमा- समापवति, इति प्राटुकाम माह-(ता पतेसि समित्यादि)
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org