________________
(१७७२) मक्खत्त अभिधानराजेन्छः ।
याक्खत्त तिलि मुहत्ता, एगृणवीसं च वावहिभागा मुहत्तस्स, वा
परिसमापयति ?। भगवानाह-(ता जंबुद्दीबस्स णं दीयस्स
इत्यादि)'ता' इति पूर्ववत् । जम्वृद्धापत्य, णमिति बा. वहिजागं च सत्तहिहा नेत्ता पम्पहिचुप्रियाभागा सेसा ।
क्यासकारे । द्वीपस्योपरि प्राचीनापाची नाऽऽयतया, प्राचीन "तत्य स्खलु" इत्यादि । तत्र युगे बलु मा वक्ष्यमाणस्व
नग्रहणेनोचरपूर्वा गृह्यते,अपाचीनग्रहणेन दक्षिणापरा । ततोsपाः द्वापतिः पौर्णमास्यो,जाष्टिरमावास्याः प्राप्ताः । एवमुक्ते भगवान गौतमः पृच्छति-" ता" इत्यादि । 'ता' इति । तत्र युगे
यमर्थः पूर्वोत्तरदक्षिणापराऽऽयतया पबमुदीच्यदक्षिणाऽऽयतया,
पूर्वदक्षिणोत्तरापराऽऽयतया जीवया प्रत्यश्चया, दबरिकया इ. एतेषामनन्तरादितान चडाउदीमा पञ्चानां संवत्सराणां मध्ये प्रथमां पौर्णमासी चन्द्रः कस्मिन् देशे युनाक परिसमापयति ।
त्यर्थः। मण्डलं चतुर्विशेन शतेन चतुर्विशत्यधिकेन शतेन नि
खा विभज्य, भूयश्चतुनिर्विभज्यते । ततो दाक्षिणात्ये चतुनाभमवानाह-"ता अंसि णं " इत्यादि । तत्र यस्मिन् देशे
गमएमसे एकत्रिंशद्भागप्रमाणे सप्तविंशतिभागानुपादायाशचन्मश्वरमां पाश्चात्ययुगपर्यन्तवर्तिनी द्वाषाष्टितमा पौर्णमासी
विशतितमं च भागं त्रिशतिधा विषा, तहतानविंशतिभायुनक्ति परिसमापयति,तस्मात् पौर्णमासीस्थानावरमहापाष्टितम
गानुपादाय शेलिभिन गैश्चतुर्थस्थ भागस्व द्वाज्यां कलापौर्णमासीपरिसमाप्तिस्थानात् परतो मएडझं चतुर्विशत्याधिकेन
ज्यां पावाल्यश्चतु गमएफसमसंप्राप्तोऽस्मिन् प्रदेशे चन्छो शतेन निषा विभज्य, तातान् द्वात्रिंशद्भागानुपादाय गृहीत्वा,
द्वापतिमा घरमां पौर्णमासी परिसमापयति । तदेवं चकभत्र द्वात्रिंशद्भागरूपे देशे चकः प्रथमां पौर्णमासी युनक्ति
स्व पौर्णमासीपरिसमाप्तिदेश लक्तः। परिसमापयति । भूयः प्रभं करोति-"ता एतोसणं" इत्यादि। "ता" इति । तत्र युगे पतेषामनन्तरोदितानां पशानां संवत्स- संप्रति सूर्यस्य पौर्णमासीपरिसमाप्तिदेशं प्रतिपिपादयिराणां मध्ये या द्वितीया पौर्णमासी, तां सन्कः कस्मिन् देशे पुस्तहिषयं प्रभसत्रमाद-( ता पतेसि जे इत्यादि ) परिसमापयति ?। जगयानाह-"ता जंसि गं" इत्यादि। 'ता' इति । तत्र युगे एतेषामनन्तरोदितानां पञ्चातत्र यस्मिन् देशे चन्छःप्रथमां पौर्णमासी युनक्ति परिसमापय. नां संवत्सराणां मध्ये प्रथमां पौर्णमासी सूर्यः कस्मिन् ति,तस्मात् पौर्णमासीस्थानात प्रथमपौर्णमासीपरिसमाप्तिस्था- देशे स्थितः सन् युनक्ति-परिसमापयति ? । नगवानादनात् परतो मरमलं चतुर्विंशत्यधिकेन शतेन हिरवा तातान् । (ता जंसि णं इत्यादि) तत्र यस्मिन् देशे खितः सन् सूर्वछात्रिंशद्भागानुपादायात्र प्रदेशेस चम्लो द्वितीयां पौर्णमासी श्वरमां पाश्चात्ययुगवर्तिनी द्वापष्टितमां पौर्णमासी युनक्तिपरिसमापयति । एवं तृतीयपौर्णमासीविषयमपि सूत्रं व्याख्ये. परिसमापयति, तस्मात् पौर्णमासीस्थानात घरमवाषष्टितमयम् । एवं हादशपौर्णमासीविषयमपि। नवरं (दोष्ठि भट्ठासीते पौर्णमासीपरिसमाप्तिनिबन्धनात स्थानात परतो ममलं च. भागसते सि) तृतीयस्याः पौर्णमास्याः परतो द्वादशी किस तुविशत्यधिकेन शतेन छित्त्वा विभज्य, तकतान् चतुर्नवतित्रापौर्णमासी नवमी नवति, ततो नवनिर्वात्रिंशतो गुणने के गान् उपादाय,अत्र प्रदेशे सूर्यः प्रथमां पौर्णमासी परिसमापयशतेऽधाशीत्यधिके प्रवतः २८८। संप्रत्यातिदेशमाह-"पवं समु" ति। किमत्र कारणमिति चेत् ?, उच्यते-इह परिपूर्णेषु त्रिशद. इत्यादि । पचमुक्तेन प्रकारण बनु निश्चितमेतमानन्तरोदितेनोपा- होरात्रेषु परिसमाप्तेषु सत्सु स एव सूर्यस्तमिव देश येन यां पौर्णमासी यत्र यत्र देशे परिसमापयति तस्याः तम्याः पौ. बर्तमानः प्राप्यते, न कतिपयन्नागन्यनेषु : पौर्णमासी च च. णमास्यास्ततोऽनन्तरांपर्णिमासी तस्मातस्मात् पाश्चात्वपाश्चा- समासपर्यम्ते परिसमाप्तिमुपैति । चन्द्रमासस्य च परिमाणत्यपौर्णमासीपरिसमाप्तिस्थानाद् मपम चतुर्विशत्यधिकेन श. मेकोनत्रिंशवहोरात्राः, एकस्य चाहोरात्रस्य द्वात्रिंशत् द्वापतेन विवापरतस्तमतान् द्वात्रिंशद्वाशतं नागानुपादाय त- हिभागाः । ततशित्तमेऽहोरात्रे द्वात्रिंशति द्वापष्टिनागेषु स्मिन् तस्मिन् देशे तां तां पौर्णमासी चकः परिसमापयति । स गतेषु सूर्यश्वरमद्वापष्टितमपौर्णमासीपरिसमाप्तिनिवन्धनात् चैव परिसमापयंस्तावद्वेदितव्यो, यावद भूयोऽपि चरमां द्वापष्टिं सानात् चतुर्मवती चतुर्विंशत्यधिकशतनागेष्वतिकान्तेषु प्र. पौर्णमासी तस्मिन् देशे परिसमापति,यस्मिन् देशे पाश्चात्ययुगे थमां पौर्णमासी परिसमापयन्नवाप्यते । किमुक्तं प्रवति-त्रिचरमांद्वाषष्टि पौर्णमासी परिसमापितवान् । कथमतदवसी- शता भागैस्तमेव देशमप्राप्तः सन्नचाप्यते, त्रिंशतो द्वारयते?,इति चेत्।उच्यते-गणितक्रमवशात्।तथाहि पाश्चात्ययुगे| हिभागानामहोरात्रसत्कानामद्यापि स्थितत्वात् । पूर्वः प्रमयचरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिस्थानात् परतो मण्डल- ति-(ता पतेसि णमित्यादि)'ता' इति । तत्र युगे पतेषां स्य चतुर्विंशत्यधिकशतप्रविभक्तस्य सत्कानां द्वात्रिंशतो भागा
पशानां संवत्सराणां मध्ये द्वितीयां पौर्णमासी सूर्यः कस्मिन् नामतिक्रमे तस्यास्तस्याः पौर्णमास्याः परिसमाप्तिः, द्वापाष्टश्च | देशे स्थितः सन् युनक्ति-परिसमापयति ।। भगवानाहसर्वसंख्यया युगे पौर्णमास्यः। ततो हात्रिंशद्वापष्टया गुएयते, (ताजंसि णमित्यादि)'ता' इति । तत्र यस्मिन् देशे स्थिजाताम्येकोनविंशतिशतानि चतुरशीत्याधिकानि १९८४ । तेषां तः सन् सूर्यः प्रथमां पौर्णमासी परिसमापयति, तस्मात् चतुर्विशत्यधिकेन शतेन नागो हियते, लब्धाः षोमश सकलम- पौर्णमासीस्थानात प्रथमपौर्णमासीपरिसमाप्तिनिवन्धनात् स्था। एमलपरावर्ताः, समस्तस्यापि च राशनिलेपीभवनादागतं-य
नात् परतो मण्मलं चतुर्विशत्यधिकेन शतेन लिखा तास्मिन् देशे पाश्चात्ययुगसंबन्धिचरमद्वापष्टितमपौर्णमासीपरिस.
तान् चतुर्नवतिभागान् उपादाय अत्र देशे स्थितः मन् सूर्यो माप्तिः तस्मिन्नेव देशे विवक्तिस्यापि च युगस्य घरमद्वाषधि
द्वितीयां पौर्णमासी परिसमापयति । एवं तृतीयपौर्णमासीवितमपौर्णमासीपरिसमाप्तिः। संप्रति चरमप्राष्टितमपौर्यमासी
षयमपि सूत्रं वक्तव्यम् । एवं द्वादशौर्णमासीविषयमपि। परिसमातिदेशं पृच्छति-"ता पतेसि गं" इत्यादि । 'ता' इति
नवरं (मट्टचत्ताले भागसते ति) तृतीयस्याः पौर्णमास्याः प. पूर्ववत् । तत्रयुगे पतेषामनन्तरोदितानां पचानां संवत्सराणां
रतो द्वादशी किन्न पौर्णमासी नवमी,ततश्चतुर्नवतिर्नबभिर्गुपवते, मध्ये चरमा बाधितमा पौर्णमासी चकः कस्मिन् देशे युनक्ति
जाताम्यष्टौ शतानि षट्चत्वारिंशुदधिकानि ८४६ । संप्रति शेष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org