________________
( १७८५) अभिधान राजेन्द्रः ।
गाक्खत्त
"
म मुहूर्ताः कस्य च मुहूर्तस्य चतुर्दशतिभागाः एकस्य च द्वाषष्टिभागस्य सत्काः षट्षष्टिः सप्तषष्टिभागाः शोध्यम्ले जातं द्वाविंशं शतं मुहूर्तानाम पकस्य च मुहूर्तस्य स प्रवत्वारिंशद् द्वापष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः १२२ । तमुद्दः श्रवणः, शिता धनिष्ठा, पञ्चदशभिः शतभिषापूर्यापा शुद्धेति स्थिताः पश्चात्सप्तदश मुहूर्त्ताः १७। शेषं तथैव ॥ ४७/३ | तत आगतम् - उत्तराभाषपदानक्षत्रस्य सप्तविंशती मुझसेवेकस्य व मुहूर्तस्य चतुर्दशसु द्वाषष्टिजागेषु, एकस्य च द्वाषष्टिभागस्य चतुःषष्ठ सप्तषष्टिमागेषु गतेषु शेषेषु या प मासी परिसमाप्तिमुपैति । सू० प्र० १० पाहु० २२ पाहु० । सं० प्र० । संप्रत्यस्यामेव पौर्णमास्यां सूर्यनयोगं चन्द्र योग व पृच्छति
तं समयं च गां सूरेकेणं शक्यते जोति । ता उत्तरा हिं फग्गुणी हिं. उचराणं फग्गुणीणं सच मुहते, तेतीस च वा डिजागा मुहुत्तस्स, वावडिभागं च सत्तट्ठिधा छेता एकतीसं चुमियाजागा सेसा । ता एतेमि णं पंचए संव
राणं तच पुष्पिमासिणिं चंदे केणं लक्खणं जोएति ।। ता प्रसिडिं, अस्मिणीयं एकवीसंमुत्ता, नव पाव हिजागा मुहुत्तस्स, बावट्टिजागं च सत्तट्टिया छेचा तेवि चुचियाभागा सेसा तं समयं च सूरे केणं एक्खणं जोति । ता चित्ताहिं, चित्ताणं एगो मुहतो, अट्ठावीसं च वावडिभागं मुहुरूप वाद्विभागं च सप्तडिया ठेचा तीसं चुलियाजागा सेमा । ता एतेसि णं पंचएवं सवच्चराणं दुवालसमं पुचिमामिति चंदे के क्स जोति ? ता उत्तराहिं प्रासादाहिं, उत्तराणं प्रासादाणं छडवीसं मुहुत्ता, छवी नाडिजागा मुडुचस्स वावद्विभागं चमच डिमा ठेला पप पुचियाभागा सेसा । तं समयं चणं सूरे
9
नक्वणं जो ता पुणया पुणस्स सोलस मुहुचा, अ य वापद्विभागा मुहुचस्स, वावद्विभागं च सत द्विधा बेत्तावीस चुलियाजागा सेसा । ता एतेसि णं पंचां संबद्धराणं चरमं बावहिं पुछिमासिरिंग बंदे केणं शक्खचे जाऐति । ता उत्तराहिं प्रासादाहिं, उत्तराणं श्रसादाएं चरमसमए । तं समयं च सूरे के वक्खणं जोति पुस्सेणं, पुस्सस्स गुणावीसं मुहुत्ता तेचालीस च वावडि जागा मुहुचस्स बावहिनागं च सतहिया बेता तेवीस चुटियाभागा सेसा ||
"तं समयं च ' इत्यादि सुगमम् । नगवानाह (ता उत्तरा इत्यादिता इति पूर्ववदम्य फाल्गुनीभ्यां यो उत्तर फाल्गुन्योस्तदानी द्वितीयपीर्णमासी परिस प्राशिखायां सप्तमुतः प्रयत्रिंशद्वानि मुस् द्वात्रष्टिभागं च सप्तत्रष्टिधा हिस्वा तस्य सत्का एकत्रिंशत् कामागाया। नथाहि स एव भव
५ । १ । धृत्वा च द्वितीयस्याः पौर्णमास्याः संप्रति चिन्ता
४४७
Jain Education International
याक्खत्त
गुजा नामक मु दश द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिजागौ । १३२त एतस्मात् पुष्यशोधनकमेकोनविंशतिर्मुहली, मुहस्य त्रिचत्वारिंशद्वाषाभागाः एक
नागस्य प्रष्टिनामा १० इथे परिमाणं पूर्व स्थितं परं शतं गुह तनाम, पकस्य व मुहूर्त्तस्याष्टाविंशतिद्वषष्टिनागाः एकस्य व द्वाष्टभागस्य षट्त्रिंशत् सप्तषष्टिभागाः ११२ । १ई । ६७ ।
दशनिमुंडा माता पूर्वाफाल्गुनी शुद्धा, स्थिताः पश्चान्मुहर्त्ताः सप्तत्रिंशद, शेषं तथैव । तत भागतं - सूर्येण युक्तमुत्तराफाल्गुनी नक्कत्रं सप्तमुहूर्तेषु, एकस्य च मुहूर्तस्य त्रयत्रिंशद्वाषष्टिभागेषु एकस्य च द्वाष्टिभागस्प एकत्रिंशत्सप्तत्रष्टिभागेषु शेषेषु द्वितीयां पौर्णमासीं परिसमापति अधुना तृतीयपौर्णमासीविषयं चन्दन योगं पृष्ठ ति "ता पतेखि णं" इत्यादि सुगमम् । जगवानाह (मस्लिीहिंदी विनामिति त
64
तदान तृतीयपौर्णमासी परिसमा शिवेलायामम्मिनक्षत्रस्य एकविंशतिमुर्त्ताः एकस्य च मुहूर्त्तस्य नव द्वाषष्टिनागाः, पर्कामा साविवा तस्य सत्कापाष्टश्यशिंकाभागाः शेषाः । तथाहि स एव ध्रुवराशिः ६६ । ५ । ७ । तृतीया पौर्णमासी चिन्त्यमाना वर्त्तत इति त्रिभिर्गुएयते, जातममुर्त्तानाम, कस्य प षष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः १६८ । १३ । ७ । तत उगुणष्ठं पोठवया" इत्यादिवचनात् कोनाधिकेन शतेन चतुर्विस्य द्वाषष्टिमारेकस्य प शायष्टिप्रागस्य षट्ष्टया सप्तपरिभायैरभिजिदादन्युत भारूपाणि नक्षत्राणि शुद्धानि पादपतन्तेऽष्टा विशन मुहूर्ता, एकस्यस्य द्विपञ्चाशत् द्वाहिजागाः, एकस्य च द्वाषष्टिप्रागस्य चत्वारः सप्तषष्टिभागाः ३८ । ३ । । ततस्त्रिंशता मुहूर्तैः रेवती नक्षत्रं शुद्धं, वितीयमुले नवसु पलायेकस्य तिष्ठन्त्यष्टौ मुहूर्त्ताः, तत भागतं चन्द्रयुक्तमश्विनी नक्षत्रमेक
द्वाषष्टिभागस्य त्रिषही सहपठिमागेषु शेषेषु परिसमापयति । संप्रत्यस्यामेव तृतीयस्यां सूर्यनत्रयोगं पृच्छनि " तं समयं च णं" इत्यादि सुगमम् । भगवानाह " ता चि. चाहिं " इत्यादि । चित्रायुक्तः सूर्यः परिसमापयतेि । तदानीं च तृतीय पौर्णमासी परिसमासिवेलायां चित्रायमेको एक स्य च मुहूर्त्तस्याशविंशतिद्वषष्टिभागाः, एकं च द्वाभा सप्तविधा विस्वा तस्य सत्का त्रिंशच्चूर्णिकानागाः शेषाः । तथाहि स एव भवराशिः ६६ ५१ प्रति तृतीयमासी चिन्तंति त्रिनिर्गुण्यते, जातमष्टानवत्यधिकं शतं मुहूतनाम, एकस्य च मुहूर्त्तस्य पञ्चदश द्वाषष्टिनागाः, एकस्य च द्वाषष्टिभागस्य प्रथा सप्तपति तस्मात्पुष्यशो धनकम १६ । ४३ । ३३ पूर्वोक्तप्रकारेण शोध्यते स्थितं पश्चादष्टसप्तत्यधिकं मुहूर्त्तीनां शतम् एकस्य च मुस् पत्रिशद् द्वाषष्टिभागाः, एकस्य व द्वापष्टिनागस्य सप्तत्रिंशत्लप्तषष्टिभागाः १७० ततः पञ्चाशदधिकेन मुहूशलेमाश्लेषाऽऽदीनि हस्तपर्यन्तानि पञ्च नक्कत्राणि शुद्धयन्ति। शेषास्तिवृन्त्यष्टाविंशतिर्मुहुर्त्ताः । शेषं तथैव २८। ३३|३७| तत भागतम्सूर्येण मह संप्रयुक्तं विधान मे मुह से पकस्य च मुहू
For Private & Personal Use Only
www.jainelibrary.org