________________
( १७७६) अभिधानराजेन्द्रः ।
याक्खत्त
तिमिच्छायण सगोते पत्ते । मूझे णक्खत्ते किंगोते पत्ते १ । कच्चायणसगोत्ते पत्ते । पुब्वासादा एक्खत्ते किंगोते पत्ते ? | वब्जियायसगोत्ते पष्ठात्ते । उत्तरासाढा एक्खत्ते किंगोते पणत्ते ? । वग्घावच्चसगोत्ते पष्ठत्ते ।
इह नत्राणां स्वरूपतो न गोत्रसंभवः, यत इदं गोत्रस्य स्वरूपं लोके प्रसिद्धिमुपागमत् प्रकाशकाऽऽद्य पुरुषाभिधानस्तदपन्यसन्तानो गनिधानो गोत्रमिति । न चैवस्वरूप नक्षत्राणां गोत्रं संभवति तेषामोपपातिकत्वात् । तत इत्थं गोत्रसंभवो अष्टव्यः - यस्मिन्नकत्रे शुभैरशुभैर्वा प्रहैः समानं यस्य गोत्रस्य यथाक्रमं शुभमशुजं वा भवति, तत्तस्य गोत्रम्, ततः प्रश्नोपपतिः 'ता' इति पूर्ववत्। कथं त्वया नक्कत्राणां गोत्राणि श्र ख्यातानीति वदेत् ? | भगवानाह - "ता एएसिं" इत्यादि । 'ता' इति पूर्ववत् । एतेषामष्टाविंशतेनं क्षत्राणां मध्येऽनिजिन्नक्षत्रं मागधायनसगोत्रं मौलायनेन सह गोत्रेण वर्त्तते यततथा । श्रवणनक्कत्रं सङ्ख्यायनसगोत्रम् । एवं शेषाण्यपि सूत्राणि ज्ञावनीयानि ।
क्रमेण गोत्रसंप्राहिकाश्चेमा जम्बूद्वीपप्रकृतिसत्काश्चतस्रः संग्रह णिगाथा:
" मोग्गल्लायण संस्खा- यणे य तह अग्गताव कमिष्ठे । ततो य जानकक्षे, धणंजय चेव बोधवे ॥ १ ॥ पुरुमायणे अस्ताय - य भग्गवेसे य अगिवेसे य । गोयम भारद्दार, बोहिचे चेव बासिट्टे ॥ २ ॥ श्रमज्जायण मंग-ज्वायण पिंगायणे य गोवरले । कासव कोलिय दन्ना- यण चानरत्या य सुंगा य ॥ ३ ॥ गोव्त्रायण तिमिवा- यणे य कच्चायणे हव मूले । तत्तो य वग्भियायणे, बग्वावच्चे य गोठाई ॥ ४ ॥ " ( जं० ७ वक्क० ) सू० प्र० १० पाहु० १६ पाहु० चं० प्र० । (२१) संप्रति भोजनानि वक्तव्यानि ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते जोया आहिता ति वदेज्जा १ । ता एतेसि अट्ठावीसाए णक्खत्ताणं कत्तियाहिं दधिणा भोच्चा कज्जं साधेति । रोहिणीहिं वसनमंसं भोच्चा कज्जं साहेति । संठाणाहिं मिगमंसं जोचा कज्जं साहेति । दाहिं एवणीतेण जोच्चा क साहेति । पुन्त्रसुला घतें भोच्चा कज्जं साधेति । पुस्सेणं खीरेणं जोबा कज्जं साधेति ।
साहिं दीवगमंसं जोच्चा कज्जं साधेति । महाहिं कसोर । भोच्चा कज्जं साधेति । पुव्वाफरगुणीहिं मेढगमंसं जोच्चा कज्जं साधेति । उत्तरादि फग्गुणीहिं णखीमंसं भोच्चा कज्जं साधेति । इत्येवं वच्चारणीयपलेलं भोच्चा कज्जं साधेति । चिताहिं मुग्गसूवेणं जोचा कज्जं साधेति । सादिया फलाई नोच्चा कज्जं साधेति । विसाहाहिं प्रसितिग्रा नोच्चा क साधेति । अराहाहिं मासाकूरं भोच्चा कज्जं साधेति । हार्दि कोलडिएं जोच्चा कज्जं साधेति । मूलेण मूलगसागेणं भोच्चा कज्जं साधेति । पुन्नाहिं आसादाहिं आमलगसारिएण चोच्चा कज्जं साधेति । उत्तराहिं आसादाहिं
Jain Education International
णक्खत्त
विलेहिं भोच्चा कज्जं साधेति । अजिरणा पुप्फेहिं भोच्चा कज्जं साधेति । सवणेणं खीरेणं भोच्चा कज्जं साधेति । घणिहाहिं जूसेणं जोचा कज्जं साधेति । सयजिसयाए तुवओो जोच्चा कज्जं साधेति । पुव्बाहि पोडवयाहि कारि एहिं भोच्चा कज्जं साधेति । उत्तराहिं पोडवताहि वराहमंसं भोच्चा कज्जं साधेति । रेवतीहिं जलयरमंसं भोच्चा कज्जं साधेति । अस्सिणीहिं तित्तिरमंसं जोच्चा कज्जं साघेति । जरणीहिं तिलतंदुलकं भोच्चा कज्जं साधेति । ता कहं ते भोयणा इत्यादि । 'ता' इति पूर्ववत् । कथं केन प्रका रेस नक्त्रविषयाणि भोजनानि आख्यातानीति वदेत् ? । जगवानाह - "ता एसि णं" इत्यादि । 'ता' इति पूर्ववत् । एतेषामनन्तरोदितानामष्टाविंशतेनैक्कुत्राणां मध्ये कृतिकाभिः पुमान् कार्य साधयति दध्ना संमिश्र मोदनं नुक्त्वा । किमुक्तं भवति ?कृत्तिकासु प्रारब्धं कार्य दधिन लुके प्रायो निर्विघ्नं सिद्धिमासादयतीति भावः । एवं शेषेष्वपि सूत्रेषु जावना द्रष्टव्या । सूर प्र० १० पाहु० १७ पाहु० । चं० प्र० ।
(२२) किं नत्रं किं द्वारिकम
ता कहं ते जोतिसस्स दारा आहिता ति वदेज्जा ? | तत्थ खलु इमाओ पंच पमिवत्तीओ पसत्ताओ । तत्येगे एवमाहंसु-ता कत्तियादिया सत्त णक्खत्ता पुन्नदारिया पत्ता, एगे एवमाह । १ । एगे पुल एवमाहंसु-ता
राहादिया सच क्खत्ता पुव्वदारिया पण्णत्ता, एगे एवमादंसु । २ । एगे पुण एवमामु-ता धणिकादिया सत्त एक्खता पुन्नदारिया पलत्ता, एगे एवमाहंसु । ३ । एगे पुण एवमासु-अस्तिणीयादिया सत्त णक्खत्ता पुत्रदारिया पत्ता, एगे एवमाहंसु । ४ । एगे पुण एवमाहंसुता जरणियादिया सत्त पक्खत्ता पुन्नदारिया पात्ता | ए | तत्थ जे ते एवमाहंसु-ता कत्तियादिया सत्त - क्खत्ता पुन्नदारिया पछता, ते एवमाहंसु तं जहा - कलिया, रोहिणी, संठाणा, अद्दा, पुणव्त्रसू, पुस्सो, अस्ससा । महादिया सत्ता एक्खता दाहिणदारिया पचचा । तं जहामहा, पुव्वा फग्गुणी, उत्तराफग्गुणी, हत्यो, चित्ता, साई, विसादा | अणुराधादिया सत्त एक्खता पच्छिमदारिया पत्ता । तं जहा - अणुराधा, जेट्ठा, मूझे, पुन्त्रासादा, उत्तरासादा, अनिई, सवणो । बणिट्टादिया सत्त णक्खचा उत्तरदारिया पण्णत्ता । तं जहा - घण्ट्ठिा, सतजिसया, पुत्रापोहवता, उत्तरापोडवता, खेती, अस्सिणी, भरणी । तत्थ जे ते एवमाहंसु-ता महादिया सत्त एकतापुवदारिया पत्ता, ते एवमादसुतं जहा- पुव्वाफग्गुणी, उत्तराफग्गुणी, हत्थो, चित्ता, साती, विसादा | श्रराधादिया सच एक्खत्ता दाहिणदारिया पत्ता ।
For Private Personal Use Only
www.jainelibrary.org