________________
(१७७७ )
श्रनिधानराजेन्द्रः ।
क्खत्त
तं जहा - राधा, जेट्ठा, मूझे, पुव्वासाढा, उत्तर (साढा, अनिई, सवणो । धणिट्ठाऽऽदिया सत्त एक्खत्ता पछिमदारिया पत्ता । तं जहा - घणिट्टा, सतभिसया, पुव्वापोडवता, उत्तरापोहवता, खेती, अस्सिणी, भरणी । कत्तियाऽऽदिया सत्त णक्खचा उत्तरदारिया पण्णत्ता । तं जहा - कत्तिया, रोहिणी, संठाणा, अद्दा, पुण्व्वसू, पुस्सो, अस्सेमा । तत्थ जे ते एवमाहंसु-ता धणिट्ठाऽऽदिया सच क्खत्ता पुन्नदारिया पएलत्ता, ते एवमासु तं जढ़ा- धणिका, सतभिसया, पुव्बाभद्दवया, उत्तराजद्दवया, रेवती, अस्सिणी, जरणी । कत्तियाऽऽदिया सत्त लक्खसा दाहिणदारिया पण्णत्ता । तं जहा-कतिया, रोहिणी, संत्राणा, अद्दा, पुणव्वसू, अस्सेसा । महाssदिया सत्त एक्खत्ता परिक्रमदारिया पण्णत्ता । तं जहा पहा, पुव्त्राफरगुणी, उत्तर फग्गुणी, इत्थो, चित्ता, साती, विसाहा । अणुराधाऽऽदिया सत्त णक्खत्ता उत्तरदारिया पएलत्ता । तं जहा अणुराधा, जेट्ठा, मूले, पुव्वासाढा, उत्तरासादा, अभिई, सत्रणो । तत् एवमाहंसु-ता अस्सिणीआदिया सत्त एक्खत्ता पुन्त्रदारिया पण्णत्ता, ते एवमाहं तं जहा - अस्सिरणी, नरणी, कत्तिया, रोहिणी, संगणा, अद्दा, पुणन्वसू । पुस्ताssदिया सत्त एक्खत्ता दाहिणदारिया पण्णत्ता । तं जहा - पुस्सा, अस्सेसा, मदा, पुव्वाफरगुणी, उत्तराफगुणी, इत्यो, चित्ता । साती आदिया सत्त एक्खत्ता पच्छिमदारिया पणत्ता । तं जहा-साती, विसाहा, -
राहा, जेट्ठा, मूलो, पुव्वासाढा, उत्तरासादा । अभिईआदिया सत्त एक्खत्ता उत्तरदारिया पण्णत्ता । तं जहा - अभिई, सबणो, घणिट्ठा, सतजिसया, पुब्बाज - वया, उत्तराभद्दवया, रेवती । तत्य जे ते एवमाहंसु-ता नरणीआदिया सत्त एक्खत्ता पुव्वदारिया पएलत्ता, ते एमासुतं जहा - भरणी, कत्तिया, रोहिणी, संठाणा, प्रदा, पुराव्त्रम्, पुस्सी । अस्माऽऽदिया सत्त एक्बत्ता दाहिणदारिया परचा । तं जहा - अस्सेसा, महा, पुव्त्राफग्गुणी, उत्तराफग्गुणी, इत्थो, चित्ता, साई । विसाहाssदिया सत्त णक्खत्ता पच्छिमदारिया पण्णत्ता । तं जहा -विसाहा, अणुराहा, जेट्ठा, मूलो, पुव्वासाढा, उतरासादा, अनिई। साऽऽदिया सत्त एक्खत्ता उत्तरदारिया पता । तं जहा-सवणो, घणिट्ठा, सतनिसया, पुण्वापोडवया, उत्तरापोडवया, खेती, अस्सिणी | एते एत्रमासु । वयं पुरा एवं वदामो-ता अभिआदिया सच णक्खत्ता पुन्नदारिया पण्णत्ता । तं जहा - अभिई,
*
Jain Education International
गाक्खत्त
सवणो, घणिट्ठा, सतभिसया, पुम्बापोडवया, उत्तरापोgaur, रेवती । अस्सिणीआदिया सत्त णक्खत्ता दाहिणदारिया पण्णत्ता । तं जहा - अस्सिणी, भरणी, कत्तिया, रोहिणी, संठाणा, प्रद्दा, पुणन्त्रम् । पुस्साऽऽदिया सत्त एक्खत्ता पच्छिमदारिया पण्णत्ता । पुस्से, अस्सेसा, महा, पुब्बाफरगुणी, उत्तराफग्गुणी, हत्यो, चित्ता । सातीयादिया सत्त एक्खत्ता उत्तरदारिया पत्ता । तं जहा - साती, विसाहा, अणुराहा, जेठा, मूले, पुन्नासाढा, उत्तरासादा ||
" ता करूं ते जोइसदारा " इत्यादि । 'ता' इति पूर्ववत् । कथं केन प्रकारण, केन क्रमेणेत्यर्थः । ज्योतिषो नक्षत्रचक्रस्य, द्वाराणि श्राख्यातानीति वदेत् ? । एवमुक्ते जगवानेतद्विषये या वत्यः परतीर्थिकानां प्रतिपत्तयः, तावती रुपदर्शयति- ( तत्थेत्यादि ) तत्र द्वारविचारविषये खल्विमा वक्ष्यमाणस्वरू पाः पञ्च परतीथिकानां प्रतिपत्तयः प्रज्ञप्ताः । ता एव क्रमेणाऽऽड्
66
तत्थेगे" इत्यादि । तत्र तेषां पञ्चानां परतार्थिकसंघातानां मध्ये एके पवमाहुः - कृत्तिकाऽऽदीनि सप्त नक्कत्राणि पूर्वधारकाणि प्रशप्तानि । इढ येषु नक्कत्रेषु पूर्वस्यां दिशि गच्छतः प्रायः शुनमुपजायते तानि पूर्वद्वारकाणि । एवं दक्षिणद्वारकाऽऽदीन्यपि वक्ष्यमाणानि नावनीयानि । अत्रैवोपलहारमाह-"एगे एवमाहंसु" । एके पुनरेवमाहुः- अनुराधाऽऽदीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रप्तानि । अत्राप्युपसंहारमाद"एगे एवमाहंसु" । एवं शेषाण्युपसंहारवाक्यानि योजना यानि । एके पुनरेवमाहुः- धनिष्ठाऽऽदीनि सप्त नक्कत्राणि पूर्वद्वारकाणि । एके पुनरेवमाहुः - अश्विन्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि । एके पुनरेवमाहुः - जरण्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि । संप्रत्येतेषामेव पञ्चानामपि मतानां भावनिकामाद" तत्थ जे ते एवमाहंसु " इत्यादि सुगमम् । भगवान् स्वमतमाद - " वयं पुण " इत्यादि पाठसिद्धम् । सू० प्र० १० पाहु० २१ पाहु० ।
(२३) नक्षत्रविचय:
ता कहं ते क्खत्तविचए आहिते ति वदेज्जा ? | ता प्रणं जंबुद्दीवे दीवे०जाव परिक्खेत्रेां । ता जंबुद्दीवेदीवे दो चंदा पचासु वा, पजार्सेति वा, पजासिस्संति वा । दो सूरिया विसुं वा, तर्वेति वा, तविस्संति वा । छप्प ं णक्खत्ता जोयं जोएंसुवा, जोयंति वा, जोइस्संति वा । तं जहादो भई, दो सवा दो घणिट्ठा, दो सतनिमया, दो
पोडक्या, दो उत्तरापोहवया, दो रेवती, दो सिणी, दो भरणी, दो कत्तिया, दो रोहिणी, दो संगणा, दो अदा, दो पुत्र, दो पुस्सा, दो अस्सेसा, दो महा. दो पुत्राफरगुणी, दो उत्तराफग्गुणी, दो हत्या, दो चित्ता, दो साई, दो विसाढा, दो अपराधा, दो जेट्ठा, दो मूला, दो पुत्रासादा, दो उत्तरासादा । ता एएसि एं छप्पर णक्खत्ताणं श्रत्थि एक्खत्ता, जे ां ाव मुदुत्ते, सत्तावीसं
For Private & Personal Use Only
www.jainelibrary.org