________________
(१७७५) माक्खत्त अन्निधानराजेन्डः।
पक्वत्त तं वृत्तस्य वृत्तया इत्यादि । एतदेवाऽऽह-खकायमनुरङ्गि.
ইনানঘালদাহিকামাল মনएया-स्वस्थ स्वकीयस्य छायानिवन्धनस्य वस्तुनः कायः
सिका संग्रहणिगाथा:शरीरं स्वकायः, तमनुरज्यते अनुकारं विदधातीत्येवंशीसा स्यकायानुरक्षिणी। “संपृचानुरुधाब्यमास्यसपरिससंसृजप
"बम्हा विरह य वन, वरुणो सह अजो अणंतर हो। रिदेवि संज्वरपरिक्तिपपरिरटपरिषदपरिदहपरिमुबदुपहिष
मनिवकिपूस गंध-व्व चेव परतो जमो होइ॥१॥ गुहा-" ॥३।२।१४२ ॥ (पाणि) इत्यादिना घिनु प्रत्य
अग्गि पयाष सोमे, रुदे अदिई बहस्सई चेव । यातया स्वकायमनुरकिण्वा कायया सर्योऽनु प्रतिदिवसं प
नागे पिड जग अजम, सविया ता य वाक य॥२॥ रावर्तते । एतदुक्तं भवति-आषाढस्य प्रथमादहोरात्रादारभ्य
इंदग्गी मित्तो विय, इंदे निरई य आउ विस्सोभ। प्रतिदिषसमभ्यान्यमएमबसंक्रान्त्या तथा कथञ्चनापि सुर्य:
नामाणि देवयाणं, हवंति रिक्वाण जहकमसो ॥३॥" परावर्तते, यथा सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य
जं०७ वक। मू०प्र० १० पाहु०१४ पाहुः । चतुर्भागेऽतिकान्ते, शेषे वा स्वानुकारा स्वप्रमाणा गया
(१०) नकत्राणां गोत्राणिजवतीति । शेषं सुगमम । सू० प्र०१० पाहु०१पाहु०। (नक
ता कहं ते गोता आहिता ति वदेजा। ता एतेसि पाण्यधिकृत्य चन्मार्गाः 'चंदमम्म'शम्दे तृतीयभागे १०८५ पृष्ठे उक्काः )
णं अट्ठावीसाए णक्खत्ताणं अभिई एक्खत्ते किंगोचे
पएणते ? वा मोग्गलायणसगोत्ते पएणते । सबणे ण(१६) नत्राणां देवता:
क्खत्वे किंगोत्ते पएणसे ?। संखायणसगोते पएणते । ता कहं ते देवताणं अजयणा माहिता ति वदेजा। ता |
धणिहा णक्खत्ते किंगोत्ते पसत्ते? । भग्गतावसगोत्ते पएएसिणं अट्ठावीसाए णखत्ताणं अनिई पक्खत्ते किं
एणत्ते । सतनिसया णखत्ते किंगोत्ते पएणते ?। कदेवताए पत्ते । ता भदेवताए पत्ते । सवणे णक्खत्ते
एिणयणसगोत्ते पएणत्ते । पुम्बापोटवता एक्खत्ते किंकिंदेवताए पसचे ? । ता विएहुदेवताए पपत्ते । पणिहा
गोते पएणते । जानकलीयसगोते पएणते । उत्तरामक्खने किंदेवताप परमत्ते । ता वसुदेवताए पम्मत । पोढवता णक्खत्ते किंगोत्ते पएणत्ते ? । धणंजयसगोत्ते सयनिसया णखत्ते किंदेवताए पएणत्ते । ता वरुणदे
पपत्ते । रेवती पाक्खत्ते किंगोत्ते पम्पत्ते । पुस्सायणसगोचे वताए पएणत्ते । पुवापोहवया णक्खत्ते किंदेवताए पाय
पप्मत्ते। अस्सिणी एक्खत्ते किंगोत्ते परमत्ते । अस्सायते। अजदेवताए पएणत्ते । उत्तरापोटक्या णक्खत्ते किं
सगोते पएणते । भरणी एक्खत्ते किंगोसे पएणते ?। देवताए पलत्ते । ता अहिवष्टिदेवताए पएणते । एवं
भग्गवेससगोत्ते पक्षाते ? । कत्तिया णक्खत्ते किंगोसे सम्ने वि पुच्छिज्जति । रेवती पुस्सदेवयाए, अस्सिणी
पएणते ?। अग्गिवेससगोत्ते पएणते रोहिणी एअस्सदेवयाए, चरणी जमदेवयाए, कत्तिया अग्निदेवयाए,
खत्ते किंगोत्ते पएणते । गोतमसगोते पएणसे । रोहिणी पयावश्देवयाए, संगणा सोमदेवयाए, अद्दा रुद्द
संगणा पाक्खत्ते किंगोत्ते पएणत्ते । भारदायसगोत्ते देवयाए, पुणवसू अदितिदेवयाए, पुस्सो बहस्सश्देवयाए,
पएणत्ते। अद्दा णक्खत्ते किंगोते पएणते? । लोहिअस्सेसा सप्पदेवयाए, महा पितिदेवयाए, पुनाफग्गुणी
च्चायणसगोते पएणते । पुणव्वसू एक्खसे किंगोत्ते भगदेवयाए, उत्तराफग्गुणी अज्जमदेवयाए, हत्थे सविति
पएणत्ते ? । वासिट्ठसगोत्ते पएणत्ते । पुस्से णक्खत्ते किंदेवयाए, चित्ता तट्टदेवयाए, साती वानदेवयाए, विसाहा
गोत्ते पएणत्ते । ओमजायणसगोत्ते पएणत्ते । अस्सेसा इंदम्गिदेवयाए, अणुराधा मित्तदेवयाए, जेट्ठा इंददेव
णक्खसे किंगोत्ते पएणते । मंगचायणसगोत्ते पएणयाए, मूझे णिरितिदेवयाए, पुनासाढा आउदेवयाए,
से । महा णवत्ते किंगोत्ते पएणते ? | पिंगायणसउत्तरासादा विस्सदेवयाए पएणत्ता॥
गोते पएणते? पुव्वाफग्गुणी णक्खत्ते किंगोत्ते पाते। "ता कहं ते देवताणं" इत्यादि । 'ता' इति । पूर्ववत् । कथं गोवशायणसगोचे पाणते । उत्तराफग्गुणी एक्खसे किंकेन प्रकारेण भगवन् ! त्वया नक्षत्राधिपतीनां देवतानामध्यय
गोत्ते पाते?कासवगोत्ते पएणते। हत्थे एक्खत्ते किंनानि, अधीयन्ते सायन्ते यैस्तान्यध्ययनानि,नामानीत्यर्थः । श्रा. स्वातानीति वदेत् । एवं प्रभे कृते भगवानाह-"ता एपसि एं"
गोने पएणते ?। कोसियगोत्ते पएणते | चित्ता णक्खत्ते इत्यादि । 'ता' इति पूर्ववत् । एतेषामन्तरोदितानामधार्विश.
किंगोत्ते पएणते ? । दन्नायणसगोत्ने पएणते । साई सेनकत्राणांमध्येऽभिजिनकत्रं किंदेवताकं किंनामधेयदेवताकं णखत्ते किंगोत्ते पएणत्ते । चामरत्यगोत्ते पएणत्ते । प्राप्तम् ? भगवानाह-'ता' इत्यादि।'ता' इति प्राग्वत् । ब्रह्मदे
विसाहा णक्खचे किंगोत्ते पएणते?। सुंगायणसगोत्ते पवताकं ब्रह्माभिधदेवताकं प्राप्तम् । श्रवणनक्षत्रं किंदेवताकं प्रज्ञप्तमा नगवानाह-'ता'श्त्यादि । विष्णुदेवताकं विष्णुनाम
एणते। अपराधा एक्खत्ते किंगोत्ते पएणते । गोलदेवताकं प्रवतया एवं शेषारयपि सूत्राणि भावनीयानि । बायणसगोचे पएणत्ते । जेहाणक्खचे किंगोसे पएणते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org