________________
माक्खत्त
संप्रति हानिमाह
"उन्तरवसे हाथी, चढ पायादि जाव हो पाया। पर्वतु पोरिसीप, बुद्धिखाति नायया ॥ ७॥
( १७७४) अभिधानराजेन्द्रः ।
68
उत्तर " इत्यादि । युगस्य प्रथमे संवत्सरे माघमासे बहुलपके सप्तम्या आरज्य चतुर्थः पादेभ्यः सकाशात्प्रतितिथ्ये का शुद्भागवतुष्टय हा निस्तायश्वसेया यावदुत्तरायणप पर्यन्ते द्वौ पादौ पौरुषीति । एष प्रथम संवत्सरगतो विधिः । द्वितीये संपत्रे आयणमासि बहुपक्षे त्रयोदशी मादी इत्वा वृद्धिः । माघमासे शुक्लपक्षे चतुर्थीमादि कृत्वा कमः तृतीये संवत्सरे श्रावणमासे शुक्लपक्षे दशमी वृद्धेरादिः। माघमासे बहुलपक्षे प्रतिपतयस्यादि तु वासरे भावसमासे बहुपके स मी डेरादि माघमासे बहुअपके प्रयोदशी पस्यादि । पञ्चमे संवत्सरे वणमासे शुक्लपक्षे दशमी वृद्धेरादिः । माघमासे बहुपक्षे प्रतिपत् रूपस्यादि चतु संवत्सरे धावले चतुर्थी
#1
रादि माघमासे आपके दशमी कपस्या कर णगाथा अनुपातमपि पूर्वाऽऽचार्यप्रदर्शितम्पाख्यानादवसितम । संप्रत्युपसंहारमाह-"एवं तु" इत्यादि । एत्रमुकेन प्रकारेण पौपोपविषये वृद्धिकर्मणियनेषुतरायणेषु वेदितौ । तदेवमकरार्थमधिकृत्य व्याख्याता करणगाथा ॥७॥ संप्रत्यस्य करणस्य जावना क्रियते कोऽपि पृच्छति-युग श्रादित आरभ्य पञ्चाशीतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी भवति चतुरशीतिवितेतातियो पृष्ठ
मिति । पञ्च चतुरशीति पञ्चदशगुणवते. जातानि द्वादश स तानि षष्टद्यधिकानि १२६०। एतेषु मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते, जातानि द्वादश शतानि पञ्चषनुपधिकानि १२६५ । तेषां षमशीत्यधिकेन शतेन भागो हिवते, लब्धाः पद्, श्रागतं षट् श्रयनान्यतिकान्तानि समय तेच शेषमेकोधिकं शतं तिष्ठति १४६। ततश्चतुर्निर्गुण्यते, जातानि पञ्चशतानिवत्यधिकानि ५९६ । तेषामेकत्रिंशता भागहरणे लब्धा एकोनविंशतिः । शेषास्तिति सप्ताङ्गलानि पाद इत्येोनयन सम्म पाणि तिष्ठन्ति सप्त अलापिष्ठं चायमुत्तरायचं मं तु विनं बर्त्तते । ततः पदमेकं सप्ताङ्गलानि पदद्वयप्रमाणे ध्रुवराशौ प्रति व्यन्ते जातानि त्रीणि पदानि सप्ताङ्गलानि ये सप्त एकत्रिंशजागाः शेषीभूतावान् कुर्मः
ले इति ते सप्त श्रष्टनिर्गुण्यन्ते जाताः षट्पञ्चाशत् ५६ । तस्या एकत्रिंशता भागे हुवे ब्रब्ध एको यवः शेषास्तिष्ठन्ति यषस्य पञ्चविंशतिरेकविंशनाः। मागतं पञ्चाशीतितमेपणपणि पानि खानको ययः एकस्य च वयस्य पञ्च का इत्वेनावती पौरुषीति तथा
सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी भवति ?। तत्र यतिप्रियते, तस्याश्चाधस्तात् पञ्च श्रावतिश्च पञ्चदशनिर्गुण्यते तानि चतुर्दश शतानि चत्वारिशद १४४० तेषांमध्येस्तनाः पाच प्रतिप्यन्ते जाताना पारिंशदधिकानि १४४५ तेषां मत्यधिकेन सतेन भागो हियते, लब्धानि सप्त अयनानि । शेषं तिष्ठति त्रिचत्वारिंशदधिकं शतम् १४३। तच्चतुर्भिर्गुण्यते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२। तेषामेकत्रिंशता जागो हियते, लब्धालानि तेषां मध्ये द्वादशभिर पति
Jain Education International
एक्खत्त
लब्धमेकं षडङ्गुलानि, उपरि चांशा उद्धरन्ति चतुर्दश, ते यवाssनवनाथ मन्तिम ११२ तस्ये शता मागे हते लग्धाखयो यथा पारित वयस्यैकोनविंशतिरेकत्रिंशद्भागाः, सप्त चायनान्यतिक्रान्तानि । अष्टमं वर्तते, अष्टमं चायनमुत्तरायणम, उत्तरायणे च पदचतुष्ट्यरूपात् ध्रुवराशनात एकं पदं यस्य च यस्यैकोनविंशतिरेकत्रिंशद्भागा इति पदचतुष्टयात् पात्यते, शेषं तिष्ठति द्वे पदे चत्वारि वाङ्गुलानि चत्वारो यत्राः, एकस्य वयवस्य द्वादश एकत्रिंशद्भागाः । एतावती युगे आदित प्रारभ्य सप्तनवतितमे पर्वणि पञ्चम्यां तियो पौरुषीति । एवं सर्वत्र भावनीयम् ।
संप्रति परिमाणतोऽवनगत परिमाणकानामियं कर
णगाथा
23
"बुढी वा हाणी वा जावइया पोरिसीऍ दिठाओ। ततो दिवस गएणं, जं क्षयं तं खु अयणगयं ॥ ८ ॥ " "बुडी वा इत्यादि । पौरुष्यां यावती - वृद्धिहोनित्र हा ततः सकाशाद् दिवगतेन प्रवर्तमानेन वा त्रैराशिककर्मीनुसारतोतयनगतमयनस्य दियम् एप करगाथारार्थः ॥
भावना वियम्-तत्र दक्षिणायने पदद्वयस्योपरि त्वागुखानि की दशनि ततः कोऽपि पृच्छति किगतं निशिकार यदि चतुर स्पेरेका तिथिश्यते सरि कति तिथी भामडे ? | राशित्रयस्थापना-४ । १ । ४ । अत्रान्त्यो राशिरङ्गुलरूप एकत्रिंशद्भागकरणार्थमेकत्रिशता गुरपते, जातं चतुर्विंशत्यधिकं शतम् १२४ । तेन मध्य राशिगुण्यते, जातं तदेव चतुर्विंशत्यधिकं शतम १२४. केन गुणितं तदेव भवति' इति वचनात् । तस्य चतुष्करूपेणाऽऽदिरा शिना जागो हियते, लग्धा एकत्रिंशतिथयः । श्रागतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरकगुला पौरुष्यां वृद्धिरिति । तथा उत्तरायणे पचतुष्पाद तुला एक पौरुपामुपलभ्य कोवि पृथ्वति-किय मनमुराद अपि प्रेराशिकम्। यदि चतुरस्त्र तिथिले ते सतोऽभिर कति थियो लभ्यन्ते । राशिस्थापना अायो राशिका करणार्थमेकविशते जाते राधिके २४८ मध्य राशिरेकरूपोते जाते २४० त योरान राशिना मनुष्ठरूपेण जागरणम लन्धाद्वा ६२ भागतमुत्तरायायां विद्याल यामीति ।
"
" तंसि च गं मासंसि बट्टाए " इत्यदि । तस्मिन्नापादे मासे प्रकाश्यस्य वस्तुनो वृत्तस्य वृत्तया, समचतुरस्रसंस्थानसंस्थितस्य च समचतुरखसंस्थानसंखितया पो रिमण्डल संस्थानस्य न्यग्रोधपरिमण्डलया । उपलकणमेतत्-शेष संस्थान संस्थितस्य प्रकाश्वस्य वस्तुनः शेषसंस्थितया । श्राषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्जागेऽतिक्रान्ते शेषे वा स्वप्रमाणा गावा भवति । निश्चयतः पुनराषाढमासस्य चरमम एकले, तत्रापि सर्वान्यन्तरे मएकले वर्तमाने सूर्ये । ततो यत्प्रकाश्यं वस्तु यत्संस्थानं भवति, तस्य छायाऽपि तथासंस्थानोपजायते । तत -
For Private & Personal Use Only
www.jainelibrary.org