________________
(१७६४) प्रभिधान राजेन्खः ।
क्खत
नोयं जोएति । त्वि शक्वता, जे खंछ अहोरले एगबीच मुहुते सूरेण सद्धिं जोयं जोईति । अस्थि - क्खत्ता, जेणं तेरस श्रहोर ते वारस य मुदुत्ते सूरेण सं जोयं जोड़ति । अस्थि ाक्खत्ता, जेणं बीसं अहोरचे तिथि
-
मुमुचे सूरेण स जोयं नोति । ता पतेसि हावीसाए एक्खभाणं कतरे णक्खत्ते, जं चत्तारि अहोरचे उच्च मुद्दले सूरेण सर्फि जो जोएति ? कतरे णक्खता, भे छ अहोर से एगवीसं च मुदुचे सूरेण सजि जोइति । कतरे णक्खत्ता, जे खं तेरस महोरते बारस य मुहुते मूरेण सर्फि जो जोईति । कतरे क्खता, ? | जे बीस अहोरले तिरिणय मुदुचे सूरेण सकि नो जोईति । ता एतेसि णं अट्ठावीसाए णक्खत्ताणं, तस्थ जे मेक्खते, जे चार अहोरचे मुदुचे सूरेण सद्धिं छ च जो जोति से अनिई तस्य जे ते क्खा, जेणं अहोरचे एमबीसं च मुदुचे सूरेण सद्धिं जो जोइंति, ते णं छ । तं जहा - सताभिसया, भरणी, श्रदा, अस्सेमा, सावी, जेहा सत्य जे ते णक्वचा, जे पणं तेरस महो रालय ने रेण सोयं जोपंति ते यां परस । तं जहा -सवणो, घाडा, पुत्र भद्दवता, रेवती, सिणी, कत्तिया, मग्गसिरं, पुम्सो, महा, पुव्बाफग्गुणी, हत्थो, चिता, राधा, मझो, पुनासादा । तत्य जे ते क्खना, जेबी प्रहारले तिथि मुटु सुरेण सि जो जोइति ते । तं जहा- उत्तराजद्दवता, रोहिणी, पुन्त्रसू, उत्तराफम्गुणी, बिसाहा, उत्तरासाठा ।
"तो" इत्यादि 'ता' इति पूर्ववत् पतेषामनन्तरो दिसानामाविंशतिनामध्ये अस्तितवर्ष यच्चतुरो अहोराधात् षट् च मुन्यात्सूर्येण सार्द्धं योगमुपैति । तथाऽस्तीति सन्ति तानि नक्षत्राणि, यानि षमहोरात्रानेकावेंशची सार्द्धं योगं युति तथा सन्ति तानि नाणि यानि प्रमु यासह योगमुपयान्ति तथा सन्ति तानि नाण यानि विशतिमहोरात्रान् वीन मुहुर्ता पायत्सूर्येण समं योग युञ्जन्ति । एवं भगवता सामान्येनाको विशेषावगमनिमित्तं भूDisha भगवान् गौतमः पृच्छति - "ता पतेसिं" इत्यादि सुगमम् । भगवान् निर्वाचनमाह - "ता पतेसि णं" इत्यादि । 'ता' ति पूर्वामध्ये चतुरो अहोराधान् यदूनायोगं युनकि मभिषिमय सेयम् ।
तथाहि सूर्ययोगविषयं पूर्वाऽऽचार्यप्रदर्शितमिदं करणम" जं रिक्त्रं जावडर, घश्चर नंदेण भाग सतट्ठी । तं पणजागे गई दियस्स सूरेण तावद्दप' ॥ १ ॥ अक्षरगमनिका नक्षत्रं पावतो रात्रदि होरात्रस्य सम्बन्धिनः सान्द्रेण सहयोगं वजति तक्षक्षत्र रात्रिन्दिवस्य पञ्च जागान् तावतः सूर्येण समं व्रजति ।
Jain Education International
याक्खत्त
तत्रानिजिदेकविंशतिसप्तषष्टिभागान् चन्द्रेण समं वर्तते, तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण समं वर्तमानमव सेयम् । एकविंशतिध पञ्चभिर्मागे ते सारा होराचा एक पञ्चमी भागोऽतिष्ठते, समुनयनाया जाताशिव तस्याः पनि हुने लया चमुद्र इति। उक्तं च
"अभिमुदुत्ते, चत्तारि य केवले श्रहोरते। सुरेश समं पचरामि ॥ १६" तथा तत्र तेषामामध्ये यानि नत्राणि पोरानेकविंशर्ति मुनयावत् सूर्येण स योग मुपयान्ति । तानि षट् । तद्यथा-"सयनिसया" इत्यादि । तथा दि एतानि नक्षत्राणि प्रत्येकं चन्द्रेण स सान संध्याकान् सप्तभिागानहोरात्रस्य ब्रजन्ति
देतेषाम, तत पतावतः पञ्चनागानहोरात्रस्य सूर्येण समं व्रजन्तीति प्रत्येतव्यं प्रागुक्तकरणप्रामाण्यात् । त्रयस्त्रिंशतश्च पञ्चनिभोगे हुने सच्चा परुद्धोषाः पचादयति पश्चादवतिष्ठन्ते सास्त्रयः पञ्चनागानां जाताः सप्ततिः मुनयनाथ जाने दोरे २१० ते
परिपूर्ण नयनाय दांगो साकि शतिर्मुहूर्ताः । उक्तं च- " सयभितया भरणी ओ, भद्दा अस्सेस लाइ जिट्ठा य । घांति मुहुत्ते इग-वीसं ह्र देवऽहोरले ॥१॥ " तथा तत्र तेषामहावित्राणां मध्ये यानि त्रयोदश महोरा यावत् सूर्वेण समं योग युज्जन्ति, वजन्तीति पाठान्तरे । तानि पञ्चदश । तद्यथा-"सवपो" इत्यादि । तथाहि श्रमूनि परिपूर्णान् सप्तषष्टिभागान् चन्द्रेण सन्ति ततः स तानि पञ्च नागानव्यहो राजस्य सप्तषष्टिसंख्यान् गच्छन्ति । सप्तषष्टे पञ्चभित्र ते लन्धात्रयोदश अहोरात्रा शेष ही भाग
गुणयेते, जाता षष्टिः, तस्याः पञ्चनिर्भागे हृते लब्धा द्वादश मुहूर्ताः। उक्तं च- " अवसेसा नक्खत्ता, पनरस वि सूरसहगया जति । बारस चैव मुडुते, तेरस य समे अहोरचे" ॥१॥ तथा तत्र तेषामध्ये यानि महोरात्रान् षान् महासूर्वे समं योगमनुते, तानि षट् । तद्यथा-" उत्तरभद्दवया" इत्यादि । एतानि हि रुपि नक्षत्राणि प्रत्येकं चन्द्रेण समं सप्तष्टिनांगानां शतमेकस्य च सप्तषष्टिभागस्यार्द्ध व्रजन्ति । तत एतावतः पञ्च भागान् अहोरात्रस्य सूर्येण समं व्रजन्तीत्येवमवगन्तव्यम, शतस्य च पञ्चभिर्भागे हते लब्धा विंशतिरहोरात्राः। यदपि चैकस्य पञ्चभागस्वता गुरुयते जातात वाद मित्रो मुसो ०१-०२पाहु उद्योग
a
(१२) तत्राणामादानविपरिज्ञाननि/मेतनिरूपणम्एसिं रिक्खाणं आपणाविसमाकरणं । चंदम्मिय सूरम्मिय, वोच्छामि महापृपुच्चीए ॥ पतेषामनन्तदितानां नक्षत्राणामाविमा चिकारकरण्यास परिकाननविष कि दिने बन्सूर्येण वासवक, तस्य किल चन्द्रेण सूर्येण वा कृतः परिग्रह इत्यादानम् । पाश्वास्यादिनक त्राणि गतानि तानि किल मुक्तानि परित्यक्तानि तेषां परित्यागो विसर्गः। तयोः परिज्ञानं केन नकुत्रेण सह चन्द्रस्य सूर्या वा
For Private & Personal Use Only
www.jainelibrary.org