________________
एक्खत्त प्रन्निधानराजेन्छः।
एक्खत्त योगो वर्तते .कानि च प्रागतीतानि?, इति सम्यग्ज्ञान, तनि- सीमासूचक शोधितेषु चामूषु तपरितनेषु यदस्ति तत् त्रिंशता मिकरण,चले सूर्येच प्रत्येक यथाऽनुक्रमेण वक्ष्यामि । गुणयित्वा,सप्तषष्टया भागे ते ये लम्धास्ते मुहूर्ता ज्ञातव्याः।त. सत्र यथोदेशं निर्देश इति न्यायात् प्रथमतः त्राप्यवशेषांशा मुहूर्तस्य सप्तपष्टिभागा अवलेया इति करणगाचकविषयं करणमाह
थाहरार्थः। .. पव्वं पथरसगुणं, तिहिसहियं भोमरत्तपरिहीणं ।
संप्रति भावना क्रियते
युगस्य प्रथमे संवत्सरे दशसु पर्वसु गतेषु पश्चम्यां केन बासीइए विभत्ते, लके असे चियाणाहि ॥
नक्षत्रेण सह योक्तव्यम्, इति जिज्ञासायां पर्वसंण्या दहाजंहा भागलकं, कायध्वं तं च उग्गुणं णियमा । को ध्रियते, ते च दश पञ्चदशन्निगुण्यन्ते, जातं पञ्चाशदधिक अनिइस्स एक्कवीसा, नागे सोहेहि लचम्मि ॥ शतम् १५० । पञ्चम्यां च नवप्रेण सह चन्छस्य योगोशातुमिष्ट सेसाणं रासीणं, सत्तावीसा तु मंडला सोझा ।
इति दशानां पर्वणामुपरितनास्तिथयोऽतिक्रान्ता,ताः प्रतिप्यन्ते, अभिहस्स सोहणाऽसं-नवे तु इणमो विही हो।
जाते चतुष्पञ्चाशदधिकं शतम् १५४ । दशसु पर्वसु द्वावप्यम
रात्रौ,ततस्तौ तस्मात्पात्येते,जातं द्विपश्चादादधिकं शतम् १५२। सेसाओ रासीओ, रूवं घेत्तूण सत्तसहि काळणं ।
तस्य छाशीत्या नागो हियते, लब्धमेक रूपं, तच्च उपरि पक्खिव लहेसु पुणो, अभिजिइ सोडेउ पुनकमा । न्यस्यते, न्यस्य च चतुर्जिगुण्यते, जाताश्चत्वारः ४ । शेष पंच दस तेरसऽट्ठा-रसे य चाचीस सत्तवीसा य । चाधस्तादुद्वति सप्ततिः । तत्रोपरितनो राशिः स्तोकत्वादेसोज्का दिवाखेत्तं, तं नदबई असादंता ॥
कविंशतिरूपं शोधनं न सहते, ततः सप्ततेरेकं रूपं एयाणि सोहरत्ता, जं सेसं तं इविज नक्वत्तं ।
गृहीत्वा सप्तषष्टिसण्डीक्रियते ते च सप्तषष्टिभागा उपरि
तनराशिमध्ये प्रतिप्यन्ते जात उपरितनो राशिरेकसप्ततिः ७१। सोझा तीसगुणाओ, सत्तटिहते मुहुत्तारो॥ अधस्ताश्चकोनसप्ततिः। तत उपरितनराशेरभिजित एकयस्मिन् दिने चन्द्रेण सह युक्तं नक्षत्र कातुमिष्यते, तस्मा- विंशतिः शोध्यते, अधस्तनराशेख नक्षत्रमण्मलं सप्तविंशतिः, द् दिनात् प्राक यानि पर्वाणि युगमध्येऽतीतानि, तानि सं- तत अपरि पञ्चाशत जाताः ५० । अधस्ताद विचत्वारिख्यया परिजाव्य तत्संख्या ध्रियते । सूत्रे च पर्वसंख्या ऽप्युप- शजाताः। ततः पुनरप्युपरितनराशेरेकविशतिः शुद्धा चारात् पर्वेत्यभिहिता । पर्व पञ्चदशतिथ्यात्मकम, मतस्तत् प. अधस्ताच्च सप्तविंशतिः । तत उपरि एकोनत्रिशत २६ ञ्चदशभिर्गुण्यते, गुणयित्वा च तेषां पर्वाणामुपरि विवक्षिता- जाताः, अधस्तात पञ्चदश २६ । ततो भूयोऽप्युपरितनरायास्तिथेः प्रागतीतास्तिथयः, ताभिः सहितं संयुक्तं पञ्चदश- शेरभिजित एकशितिः शोभ्यते ८ । अधस्ताच्च पञ्चदशसु गुणनाऽनन्तरं पर्वोपरिवर्तिन्योऽतीतास्तिथयो मध्ये प्रक्तिप्यन्त त्रयोदशकमकस्थानं पुनर्चसुनक्षत्रपर्यन्तस्तवकम, प्रतः पुनः इति । ततो येऽवमरात्रा अतिक्रान्तेषु पर्वसुगताः, तैः परिहाणं सुपर्यन्ताति नक्षत्राणि शुद्धानि। शेषौ द्वौ तिष्ठतः। तस्य द्वेनक्रियते, ततोऽपनीयत इत्यर्थः। ततो द्वघशीत्या भागो हिय- क्षत्रे शुद्ध। तद्यथा-पुष्यः,आश्लेषा च । उपरिच तिष्ठन्त्यष्टौ। ते ते । तत्र जागे हते यवन्धं, ये चांशा अवतिष्ठमानाः, तदेतत्सर्व त्रिंशता गुपयन्ते,जाते वे शते चत्वारिंशदधिके २४०। तयोः सप्त. विजानीहि, बुद्धया सम्यगवधारयेति भावः । लब्धं चोपरि खा.
पश्या नागे ते लब्धात्रयो मुहर्ताः, एकस्य च मुहूर्तस्य एपय, अंशाँधाऽधस्तात् लन्धश्च राशिरिति व्यवाहियते, अंशाश्च कोनचत्वारिंशत्सप्तपशिनागा। एकस्य च मुहर्तस्य सत्केवेकोशेषो राशिरिति ॥ तत्र यद् भवति वर्तते भागलब्धं, तद् निय
नचत्वारिंशत्संख्येषु सप्तपश्चा भागेषु चन्द्रेण शुक्तेषु पञ्चमाञ्चतुर्गुणं कर्तव्यं, कृते च सति सम्धरूपात राशेरभिजि
म्यां सूर्य उदित इति ॥ तथा युगे प्रथमदिवसे प्रतिपदि केन तो नक्षत्रस्य सम्बन्धिन एकविंशतिभागान् शोधय ॥ शेषाणां
नकत्रेण सह युक्तश्चकः, इति चिन्तायां पाश्चात्ययुगपर्वसंख्या तु राशीनामधस्तनस्थानवर्तिनां मध्यात्सप्तविंशतिसंख्यं नका
ध्रियते चतुर्विशं शतं १२४ । ततः पञ्चदशनिगुपयते, जातानि प्रमएमनं शोध्य, सप्तविंशतिः शोध्या इत्यर्थः। प्रथोपरित- | षष्यधिकान्यष्टादशशतानि १०६०। युगे च त्रिंशदवमरात्रा इति नो राशिः स्तोकतया एकविंशतिरूपं शोधनं न सहते, तत तेभ्यरिवशत्पात्यते,जातान्यष्टादशशतानि त्रिंशदधिकानि १८३०। पाह-"सेसामो" इत्यादि । शेषात् अधस्तनपात्राशेरेकं रूपं तेषां यशोत्या भागो हियते,लब्धा द्वाविंशतिः । सानपरि न्यगृहीत्वा सप्तपष्टिभागीक्रियते, कृत्वा च पुनस्ते सप्तषष्टिभागा | स्यते,न्यस्य च चतुर्भिर्गुपयते,जाता अष्टाशीतिः शेषमधस्तापु. लम्धषु लन्धराशिमध्ये प्रतिपेत् । प्रतिप्य च ततोऽभिजिदष्टा- वरति शितिः । तत्रोपरितनराशेरेकविंशतिरनिजितः दशनकत्रसंबन्धेनेकविशतिनागान , पूर्वक्रमात् पूर्वक्रमानु- शोभ्यते, स्थिता पश्चात् सप्तषष्टिः ६७ । तया च किलक नसारेण शोधय ॥ शोधयित्वा च पञ्चदशत्रयोदशाटादशद्वा. क्षत्रं सभ्यते । अधस्ताच्च शितिरिति सर्वसंकलनया स. विंशतिसप्तविंशतिरूपान् शोध्यान छार्यकेत्रान् खत्रपर्यन्त- प्तविंशतिरपि नत्राण्युत्तराऽऽषाढापर्यन्तानि शुरूानि । तत सूचकान, तानपि शोधय । एतदेव व्यक्तमाचष्टे-जारूपदादीन मागतमुदयसमय पवाभिजिन्नवत्रं चन्द्रेण सह योगमुपयातीप्राषाढान्तान् , उत्तरभारुपदान, उत्तराषाढापर्यन्तसूचकानित्य- ति॥तथा युगे द्वितीयेऽहोरा द्वितीयायां केन नत्रेण सह युक्तर्थः। तथाहि-पश्चकं श्रवणादारभ्योत्तरभाउपदाम्पत्य क्षेत्रपर्य- धन्छ?,इति चिन्तायां पाश्चात्या तिथिरतिक्रान्ता प्रतिपलक्कणा, न्तसूचकः। दशको रोहिणीरूपनार्थकेत्रसीमासूचक प्रयोदश- तत्संख्या एकको धियते, साशीत्या भागं न सहते, ततः कः पुनर्वसुरूपय क्षेत्रपर्यन्त ख्यापकः। अष्टादशक उत्तरफा- सप्तषष्टिभागीक्रियते, तस्मादेकर्षिशतिरनिजितः शोध्यते. ल्गुनीरूपाधक्षेत्रसीमापरिकापकः। द्वाविंशतिर्विशाखारन. स्थिता पश्चात षट्चत्वारिंशत् ४६ । सा मुहूर्तकरणार्यम ३० क्षेत्रसीमासूचिकेत्यर्थः । सप्तविंशतिरुत्तराषाढारूपत्र- त्रिंशता गुश्यते । जातानि प्रयोदशशतान्यशीत्यधिकानि
४४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org