________________
(१७६३) अभिधानराजेन्
णक्खत्त
सि
1
सत्तावीसंच सत्तद्विभागे मुहुत्तस्स चंदे सद्धिं जोयं जोएति । यता, पारस मुले णं चंदे सर्दि जो जोति | क्खित्ता, जे गं तीसं मुहुत्ते चंदे जो जोति । प्रत्थि एक्खत्ता, जेणं पणतालीसं मुदुने चंदे सधि जोगं जोईति । ता एएसि णं अट्ठासाए क्खाणं कबरे एकखचे, जे पां नव मुदुचे, सत्तावीच सचद्विजाए मुहुचस्व चंदेशा सकिं जोये जोएवि ? । रूपरे बाजे पर मुट्टने चंदे सदि जो जोईति ? कपरे क्खना, जे णं तीसं मुदुचे चंद्रेण सकि जोगं जोईति । कपरे क्खत्ता, नेणं पयासीसं मुडुचे चंदे सद्धि जोयं जोइति । ता एतेसि णं अहावीसार एकता तस्य जे ते खाक्खचे, जे मुझे, सत्तावीसं च सत्तट्ठिनागे मृदुत्तस्स चंदे सद्धिं जोयं जोएति से यांएगे अभिनेते क्ला ने पारस मुहुते देण सकि जो जोइति ते तं जहा सतसिया, नरणी, अद्दा, अस्सा, साती, जेट्ठा । तत्य जे णं तीसं मुचं चंदेश सर्फि भोगं जोईति ते पारस तं जहासत्रणो चालडा, पुवाजता रेवती अस्सिी, कलिया, मगसिरं, पुस्तो, महा, पुत्राफग्गुणी, हत्यो, चित्ता, अपुराडा, मूलो, पुण्यासादा तर जे ते याक्खता, ते पतान्झीसं मुहुत्ते चंदे सद्धिं जोगं जोइति, ते णं तं जड़ा-उत्तरादवता, रोहिणी, पुणब्बसू, उत्तराफम्गुणी, बिसाहा, उत्तरासादा |
" इत्यादि ।
-
'ता' इति पूर्ववत् कथं भगवन् ! प्रतिन मु मुहूर्तपरिमाणमाश्यातमिति वदेवमुक्ते भगवानाद-ता इति पूर्ववत् तेषामप्राविंशतिनक्षत्राणां मध्ये, अस्ति तनक्षत्रं, यन्नव मुहूर्तान् एकस्य च मुहूर्तस्य सप्तविंशतिसमष्टिनागर बनायो नति उपेति । तथाति निपातत्वादस्यत्वासन्ति तानि नत्राणि यानि पञ्च सहयोगमुपया न्ति । तथा सति यानि नाणि यानि यावच्चन्द्रेण सह योगमश्नुवते । तथा सन्ति तानि नक्षत्राणि, यानि पारितं हन्याद्वेण सह योगं जन्त पर्व सामान्येन जगतोके विशेषनिरचार्थे भगवान् कृति गौतमः- “ तापासे णं " इत्यादि । 'ता' इति पूर्वषत् । पतेषामाशते कृषाणां मध्ये, तर त, यमु नू, एकस्य व मुहूर्त्तस्य सप्तविंशतिसप्तषष्टिजागान् यावचन्द्रेण सहयोग युनकि ? । तथा कतराणि तानि नक्षत्राणि, यानि पञ्चदश मुहूर्त्तान् यावच्चन्द्रेण सह योगं युञ्जन्ति । तथा कत राणिने यानि शतं मुनाफे सह योगमनुते। तथा कतराणि तानि नत्राणि यानि प रिशतं मुहूर्तान् यावच्चन्द्रेण साई योगमुपयान्ति १ । एवं गौतमेन प्रश्ने कृते जगवानाह " ता एसि णं " इत्यादि । * ता इति पूर्ववत् । पतेषामादिमित्राणां मध्ये यत्र
।
Jain Education International
।
पाक्खन्त
-
मय मुद्द्यांत् एकस्य समुद्रस्य सविशतिसप्ताभागान् पा चन्द्रेण सह योगं युनक्ति । तदेकमजिजिनमपसेयम् । कथमिति चेत् ? । उच्यते इद्द अभिजिन्नक्षत्र सप्तषष्टिखमीकृतस्याहोरात्रस्यैकविंशतिभागान् चन्द्रेण सह योगमुपैति । ते वैकविंशतिरपि भागा भागार्थ शितगुरयन्ते जातानि पशतानि विशदधिकानि ६३० तथा तावान् कालमधिकृत्य सीमाविस्तारो निजिक्षस्याप्युक कचैव सया तीसा, जागाणं अभिर सीमविक्खंभो । दिठो सम्ब डहरगो, सवोऽणतणानीहि ॥ १ ॥ " तेषां सप्तषष्टधा भागो हियते, लब्धा नव मुहूर्त्ताः, एकस्य च मुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागाः । ९ । २४ । उक्तं च " अनिश्स्स चंदजोगो, सती कि अोरतो जागा य एते पुण अहिया नव मुहुता १३ ॥ १ ॥ तथा इत्यादि । तंत्र सेवामाविंशतेाणां मध्ये यानि नाति पञ्चदश मुहूर्तान् यावच्चन्द्रेण सह योगमश्नुवते तानि पद् । तद्यथा"सनमिया "स्वादि तथादितेषां निक प्राणां प्रत्येक समीकृतस्वादोरायस्य सत्कान्सा दन्यशिभागान् याय देण सह योगो नयति तो मुहूर्त्तगत सप्तषष्टिभागकरणार्थे त्रयस्त्रिंशत् त्रिंशता गुप्यते, जातानि तानि मत्यधिकानि ६६० सा तदपि त्रिंशता गुणयित्वा द्विकेन भज्यते, लब्धाः पञ्चदश मुहूर्तस्य सप्तषष्टिनागाः, ते पूर्वराशौ प्रक्षिष्यन्ते, जातं पूर्वराशिसहस्रं पञ्चोत्तरम २००५ तथा चैतेषां प्रत्येकं कालमधिकृत्य सीमाविस्तारो मुहूर्व गतसप्तागानां प
66 तस्थ
मुक्त:- "सबसिया भरीव असा जाय। पंचोचरं सहस्सं, भागाणं सीमविक्खंभो ॥१॥" अस्य पञ्चोचरसहस्रस्य सप्तषष्टधा भागो हियते, लब्धाः पश्वादश मुहूर्ताः । उक्तं च "सयभितया भरतीओ, अद्दा अस्सेल साइजिडाय । पर अक्खता, पारस मुहुत्तसंजोगा ॥ १ ॥ तथातत्र तेषामधार्थिले मध्यपान
-
11
मुहूर्तान् पाययामेण सह योगं युञ्जन्ति तानि च । तद्यथा-" सवणो इत्यादि । तथाहि एतेषां कालमधिकृत्य प्रत्येकं सीमाभितपािगानां दशचरे द्वे सहसे २०१० । ततस्तयोः सप्तषष्टधा भागे हुते लब्धात्रिंशन्मुहूर्ताः । तथा-तत्र यानि नक्षत्राणि पञ्चचत्वारिशतं मुहूर्तान् यावच्चन्द्रेण सा योगं युञ्जन्ति, तानि पद् । तद्यथा-उत्तरारूपदा इत्यादि । तेषां हि प्रत्येकं कालमधिकृत्य सीमाविष्कम्भो मुगतनागानां त्रीणि सहखाणि पञ्चदशोचराणि ३०१५ । ततस्तेषां सप्तधा भागे ते सापचारिंशदेव मुहूर्तायन्ते ।
"
चकं च"तिथे पुन्य रोहिणी बिसाहा । परता, पणयाल मुडुत संजोगा ॥ १ ॥५ अबसेसा नकला, पनरसर हुंति तीसश्मुहुचा । दम्मि पस जोगो, नकलचाणं समक्लाभो ॥ २ ॥ " तदेवमुको नक्शणां चन्द्रेण सह योगः ।
सितमभिहि
(११) तापतेसि अहावीसाए एक्वत्ता अस्थि एक्सके जे पं चचारि अहोरचे छब मुहुचे णं सूरेण स
For Private & Personal Use Only
www.jainelibrary.org