________________
( १७५७ ) अभिधानराजेन्रूः ।
दिवदया
इंदिवरुणा - नन्दिवर्द्धना श्री जम्बूद्वीपे मन्दरस्य पूर्वेस | मंदिराव-नन्दिराज पुं० श्रीरस्यामिरे । -
चकवरस्य पर्वतस्य रजतकूटवास्तव्यायां दिक्कुमार्याम्, स्था०] Garo | श्रा० म० प्रा० ० । जं० । प्रा० क० शाश्वतपुष्करिणीजेदे, स्था० ४ ० २ उ० । ती० । जी० । दिभाण-नन्दिजाजन - न० । श्रपग्रहिकोपकरणनेदे, वृ० । तदुपयोग
एकं भरेमि जाणं, अणुकंपा नंदिजाण दरिर्हेति । निति व बासु, गार्जिति वह चम्मकरणं ॥ अथ प्रतिपचानां कोयनुकम्पया पाम युध्यन्यं दिने दिने एक वाजने विरियामि ततस्तत्र विभ तिं पूरयति नदीनाजनं दर्शयन्ति अथवा तद् नन्दि भाजनं निशाचर्यया ब्रजिकाऽऽदिषु नयन्ति । तथा प्रासुकं तद् ष व्यं पानकं चर्मकरकेण गालयन्ति । वृ० १८० । श्रोघ० नि० चू० । इदानीमेतदेव प्राष्यकारो व्याख्यानय शाहयावच्चगरो वा, नंदीभाणं घरे नवग्गहियं ।
सो खलु तस्स विसेसो, पमाणजुत्तं तु मेसाणं ॥ १०५ ॥ वैयावृत्यकरो वा नदीपात्रं धारयत्यौपग्राहिकम्, श्राचार्येण समर्पित, निवास बहुतथैव वैयावृत्यकरस्य विशेषत दुकं यति-यतिरिवाजकधारणम, अयं तस्यैव वैयास्पकरस्य विशेषः क्रियते । शेषाणां साधूनां प्रमाणयुकमेव पात्रकं भवति, उदरप्रमाणयुकमित्यर्थः ॥ १०५ ॥
एतच्च प्रमाणातिरिकेन पात्रकेन प्रयोजनं भवतिदेजाहि भाणपूरं तु रिकिगं को रोमाईसु ।
तत्थ वि तस्वगो, सेमं कालं तु पढिकुट्ठो ॥ १०६ ॥ दद्याद् भाजनपुरं कमा पात्रकरणं कस कुर्यात् कहा है, पचनरोधकाऽदी तत्र पात्रकरणे तस्य नन्दीपात्रस्योपयोगः, शेषकालमुपयोगः तस्य प्रतिकुष्टः प्रतिविद्धः कारणमन्तरेणेत्यर्थः । श्रोघ० । पं० ब० । दिमित नदिमित्र - पुं० [भाविनि द्वितीये वासुदेवे ती २० कल्प | मल्ल्या सह प्रवजित राजपुत्रे, झा०१ ०८ अ० । दिमुरंग - नन्दिमृदङ्ग-पुं० । एकतः संकीर्णे ऽन्यत्र विस्तृते मुरजविशेषे, रा० । श्रा० चू० ।
दिमुह नन्दिमुख पुं० प्रमाणशरीर पक्षिविशेष, प्रश्न ०१ श्राश्र० द्वार । भ० । रा० ।
दिनदिन
समृद्धितरतामुपगते, मी स्वनामख्याते स्थविरे, कल्प" मिउमद्दचसंपर्ण, उचड नाजसं सणचरिते । थेरं च णंदियं पि य, कालवगुप्तं पणिवयामि " ॥ १ ॥ कल्प० ८ क्षण ।
1
दियगपोसण-नन्दितकपोषण - न० । मनोशाऽऽहाराऽऽदिनिर्वध्यपशोः परिपालने, ०१ दिपावस-नन्दयावर्त - पुं० प्रतिदिन कोणके स्वस्तिके,
प्रश्न ०१ आश्र० द्वार। जं० । रा० । श्र० । प्रव० । ब्रह्मलोके कस्पे तदिन्द्रस्य पारियात्रिके विमाने, स्था० १० ० द्वन्द्रयजीवन, प्रा० १ पोतिकुमारेन्द्रस्व घोषस्य महाघोषस्य च लोकपालभेदे, स्था० ४ ० १३० । भ० । सिरुश्रेणिका परिकर्मभेदे, स० १२ अङ्ग
४४०
Jain Education International
उ० ।
दिसेय
। नन्दिवर्कने,
कल्प • ५ कप ।
नन्दिराग- पुं० । मृौ सत्यां दवें भ०२० उ० । मंदिरुक्ख नन्दिवृक्ष-पुं
के, पशुधां च । बाख० । प्रज्ञा० । औौ० । ति० ॥ स० । रा० । मंदिर-नन्दिरिपुं० श्रीरामुजयतीर्थोकारकारके स्वनामके सुरौ, ती० २ कल्प ।
दिसे नन्दिषेण मधुरायां श्रीदामराजसुते युवराजे नन्दिवर्धनापरनामके, स्था० १० वा० । विपा० । स्वनामख्याते पार्थापत्य ये आचार्य, यो हि भषिकापुर्वी वीरे भगवत्यागते प्रतिमा स्थितधरभ्रामथारक पुरुषेण हो जाता धिः स्वर्जगाम । कल्प ०५ कृण । श्र०म० प्रा० न्यू०] नन्दिग्रामे गोतमपुत्रे नन्दिवर्धनरिशिष्ये, आ० क०
-
" मगधे हि मन्दिमा, गौतम कणवृत्तिका । सत्पत्नी धारणी तस्याः, गर्भे पारामासिके पिता ॥ १ ॥ मृतो माताऽपि जाते मानसः । नन्दिषेणाभिधस्तस्य, गृहे कर्म चकार सः ॥ २ ॥ प्रतारितः स लोकेन, मातुलेन स्थिरीकृतः । मा लोकवाक्यानि, तिस्रः सम्ति सुता मम ॥ ३ ॥ दास्यामि तब नैषुस्ताः, कुरूपमिति तं परम् । निर्विषथः सोऽथ निर्गत्य व कुत्रचित् ॥ ४ ॥ नन्दिवर्धनां सम
स पक्षपकः स्यातः, यशः कीर्तिरभून्मुनिः ॥ ५ ॥ वैयावृत्येऽनिग्रही च, बालग्लानाऽऽदिसाधुषु । शोधानः सुरोऽभ्यवाद ॥ ६ ॥ चक्रे भ्रमरूपे बढिरेको अतिसारकी स्थितोऽगादपरो मध्ये साधूपान्ते मचीदिदम ॥ ७ ॥ प्लानर्थिः पतितोऽयेको, वैयावृष्यकरो ऽस्ति चेत्। सउतिष्ठतु तच्छ्रुत्वा षष्ठपारणकेऽपि हि ॥ ८ ॥ सहसा नन्दिषेणर्षि-मुक्त्वा कवल मुस्थितः । कचेऽर्थः सोऽया जागा सतते ॥ अनेषणां सुरक्ष-नेषणीयं न सोऽग्रहीत् ।
-
या शिखि सो गृहसति ॥१॥ मधुकोश स सं ग्लानो, मुनिं निष्ठुरया गिरा । त्वं देवावृष्यकारीति मुतो मानेव वसे ॥ ११० स तद्विरं सुधासारां मन्यमानः क्षमानिधिः । अशोकहालयामास तं विद्याऽऽ सिम ॥ १२ ॥ अपादों यामान्ती त्यां करोमि यत् । मनमा सो पृष्ठमारोह समेि ।। १३ ।। पृष्ठमारोप्य तं देवेन माया नन्दिषेणः पुरीषेण, त्रिप्तोऽतीव विगन्धिना ॥ १४ ॥ कथं वेग-भङ्गाम्मे मृतमारणम् । करोषि भोकामस्त्वं बजत्यन्तरं ॥ १५ ॥ मुनम्पले मनोयनम
को बाऽऽशिषं दथ्यो, कथं स्यादस्य निर्वृतिः ॥ १६ ॥ देवस्तुष्टोऽथ सहस्य, मायां नत्वा च तं मुनिम् । शुक्रप्रशंसां चाssवेद्य, स्वं विमानं जगाम सः ॥ १७ ॥
For Private & Personal Use Only
-
www.jainelibrary.org