________________
दिसे
बसतो मुनिरप्यागा-गुरोरालोच्य चुक्तषान् । पणासमितिः पायसमुनिः ॥ १८ ॥
( 2925) अभिधानराजेन्डः |
आ० क० । श्राष० । तं । नि० चू० । स्था० । श्रेणिकस्य पुत्रे स पूर्व कस्यचिद् धिग्जातिक च स्य दास आसीत् तेन च यज्ञपाटे नियुक्तेन स्वामिनो यज्ञशेषं याचित्वा साधवे दत्वा तत्पुण्येन देवलोके गत्वा ततः इच्युत्वा श्रेणिकस्य पुत्रो जज्ञे (प्रा० ० ४ भ० । ० ) स वीजिनान्ति प्रत साथ श्रेणिकपुत्रस्य दिस्सर नदिस्वर-पुं० द्वादशसंघातस्वरे जी०३ नन्दिषेणस्य स्वशिष्यस्य व्रतमुज्जितुकामस्य स्थिरीकरणाय भगवद्वमावस्था मिचन्दननिमित्तमुक्ताभरणश्येतस्य
च
प्रति० ॥ तं । रा० ।
परिधानरूपणीयताविनिर्जितामरसुन्दरी सरद कारितम् । (सा पारिणामिकी बुद्धिः स हि [नन्दिषेणस्य ] तारशमन्तःपुरं नन्दियेः परित्यकं तरं संयमे स्थिरो ब व | नं० । श्र० क० । प्रा० चू० । ती० आ० म० । शीलावसारणमुनी महा० स वायसोदन मुम् चकार । तद् यथा
"
"ता गोयम ! दिसेोणं, गिरिषमणं जान पत्थुयं । ताव आयासे इमा वाणी, पमित्रो त्रि णो मरेज्ज तं ॥ दिसामहाई जा भोए, ता पेच्छा चारणं मूि अकाले नत्यिते पच्चू विरम विसवादितो गम्रो ।। ताड़े चिहियासेहिं बिसहिं जाब पीडिओो । ताव चिंना समुपपन्ना, जहां किं जीविएण मे १ ॥ कुंदुनिम्बलपरागं, तित्यं पात्रमती आई । उड्डाईितो व सिक्किस्सं कस्य गंतुमणारि ॥ अडवा सण चंदो, कुंदस्स उसका पहा । कलिकमले केहि जयं जिएसासणं ॥ ता एयं सयलदालिद्द - पुढ किले सक्खयं-करं । परसितिकस्य गंतॄण सिद्धिं ॥ ? दुगुकं गिरी रोई, अताणं चुलियो धुवं । जाव विसयवसेणाहं, किंचि उड्डाहयं करे || गिरीत । संचरे किल निरागारं, गयले पुणरवि जाणियं ॥ अकाले नत्यिते मच्चू चरितु इमं । ता व भोगलं, बेड़ता संजयं कुरु ॥ एवं तु जाव बेवारा, चारणसमणोई सेहियो । ताई सोलिंग, गुरुपायमूले निवेदिओ" || महा ०६ २० जरत क्षेत्रजाभिनन्दनतीर्थकृत्समकालीने पेरवतजे तीर्थकरे, ति०] । ती• । शत्रुञ्जयतीर्थे जिनशान्तिविधायके गणेशे, ती० १ [क]। जीपसमुद्रधिशेषाधिपती ३० अजितशान्तिस्तवनन्थकारके आचायें, जै० ६० ।
णं दिसेणा - नन्दिषेणास्त्र ० । पूर्वस्मिन्नञ्जनकपर्वते पूर्वस्यां दि शिमन्दारकायाम, जी०३ प्रति सी० ० स्थान अजनकपर्वतानामुतरस्यां नम्हापुष्करियाम द्वी० नन्दिवर्ध नापरनामिका पूर्वदकरवायायां दिक्कुमाय डी०
Jain Education International
दिस्सर
कथा रतिकरपतानामुत्तरदिकस्यास शकसामानिकराज धानीषु, द्वी० ।
दिसेणिया- नन्दिषेणिका - स्त्री० । स्वनामख्यातायां श्रेणिकभार्यायाम, सा च वीरान्तिके प्रव्रजिता सिद्धा, इति अन्तकृद्दशानां सप्तमे वर्गे चतुध्यने सूचितम् अन्त० ६ वर्ग
१६ अ० ।
।
नन्दीश्वर - पुं०
| महेश्वराSSख्यव्यन्तरस्य शिष्यनेदे, श्रा० ० ४ अ० । श्र० क० । नन्दी समृद्धिः, तस्या ईश्वरो द्वीपो नन्दीश्वरः । अनु० ।" जंबू लब्बणे धायर - कालोयपुक्खराइ जुयलाइ । वारुणिखीरघयक्खू, नंदीसर अरुणदीदी ॥ १ ॥ " इति गणनयाऽष्टमे द्वीप, स्था० ४ ठा० २
उ० प्र० । ० ।
तस्कल्पं यथा
" आराध्य श्रीजिनाधीशान्, सुराधीशातिक्रमान् । कल्पं श्रद्वीप-विश्वपादन] ॥ १ ॥ अस्ति नन्दीश्वरो नानापोनिनः । तत्परिकेपणा नदीवरोधिना युतः ॥ २ ॥ चिकने लाशीतिश्चतुर्युगा । योजनानां त्रिषष्टिश्व, कोट्यः कोटिशतं तथा ॥ ३ ॥ असौ विविधविन्यासो-द्यानवान् देवभोगभूः । जिनेन्द्रपूजा-सुरसंपातसुन्दरः ॥ ४ ॥ अस्य मध्यप्रदेशे तु च । अजनवर्णावारपि॥ ५ ॥
दशयोजनसारखा तिरितविस्तृतस्तले। सहस्रयोजनाओोर्द्ध, कुडमेरुच्छ्रयाश्च ये ॥ ६ ॥ तत्र प्रादेषरमणो निस्योद्योतक दक्षिणः । स्वयंप्रभः प्रतीयस्तु रमणीयोदकस्थिरा ॥ ७ ॥ शतयोजनविस्तृतानि च । द्विसप्तति योजना यस्यानि तेषु चाल पृथगद्वाराणि चत्वार्ययोजनम् । प्रवेशो योजनान्यष्ट, विस्तारोऽप्यष्ट तेषु तु ॥ ६ ॥ तानि देवासुरनाग सुपर्णानां दिवौकसाम समाश्रयास्तेषामेव, नामनिर्विश्रुतानि च ॥ १० ॥ बोशयोजनाऽऽयामा स्तावन्मात्राञ्च विस्तृतौ । अयोजन कोरसंघामध्ये मणिपीठिकाः ॥ ११ ॥ देवका परि
3.
पाधिका पामो-यातु १२ ऋषभो वर्तमानस्तु तथा चन्द्राननोऽपि च । चारिषेणो वेति नाम्ना, पर्यङ्कासनसंस्थिताः ॥ १३ ॥ रत्नमथ्यो युताः स्वस्थ परिवार हारिणा । शाश्वतात्प्रतिमाः प्रत्येकमष्टोसरं शतम् ॥ १४ ॥ नागकुण्डति पृथक् । प्रतिमानां पृष्ठतस्तु प्रतिमेकका ॥ १५ ॥ तेषु धूपघटी दाम घटाएमाः। उतोरण पटनाम्यासनाने १६॥ पोश पूर्णकलशाः, दीप्यलङ्करणानि च ।
For Private & Personal Use Only
-
www.jainelibrary.org