________________
पंदिबष्ण अभिधानराजेन्दः ।
मंदिबरण तस्स णं मुज्जोहणस्स चारमपालस्स बहवे लोहखीमाण देवीए कुञ्छिसि पुत्तत्ताए उववछ। तए णं बंधुसिरी पकमसकराण प चम्पपहाण य अलिपत्ताण य पुंजा पावएडं मासाणं बहुपमिपुरमाणं. जान दारगं पयाया। सिगरा संचिट्ठास्स जोहणस्स चारगपालस्स तए पं तस्स दारगस्स अम्मापियरो णिवत्तवारसाहे इस बहवे सूचीण पडणाण य कोहिवाण य पुंजा णिगरा| एथारू णामधेनं करेइ-होन णं अमंदारगे मंदिमेणे संचिहए। तस्स गं दुजोहणस्स चारगपालस्स बहने स- पामेणं । तर यं से मंदिसेणे कुमारे पंचधाइपरिव मे० जाब त्याशय पिप्पलाण यकृहामाण य पाच्छेयणाण य परिवाद । तए णं से एंदिसेणे कुमारे उम्मुक्कबालनावे. दम्भाण य पुंजा जिगरा संचिहइ । तस्स णं से दुज्जो- जाब बिहराइ० जाव जुवराया जाए याचि होत्या । तए हणम्स चारगपालस्स सीहरइस्स रहो बहने चोरे य| णं से एंदिकुमारे रज्जे य० जाव अंतेउरे य मुछिए०४ पारदारिए य गविजेदे परायावकारी य प्रवाहारए य| ए सिरिदामं रायं जीचियाओ ववरोवित्ता मयमेव
यीसंघाते य इकरे य खंगपट्टे य पुरिसेहिं रज्जसिरिं कारमाणे पालेमाणे विहरिउं । तए मं से एंदिगिएडावेइ, गिएहावेत्ता उत्ताणए पामे, लोइदंमेण मुहं सेणे कुमारे सिरिदामस्स रम्पो अंतरं अलभमाणे अध्या विहामह, अप्पेगइए तत्तं तंबं पजेड़, अप्पे तयं पज्जे, कयाइ चित्तं अलंकारियं सहावेइ, सहावेता एवं पयासीअपे० सीसगं पज्जेड, अप्पे. कलकलं पग्जेइ, अप्पे तुर्मण देवाणुप्पिया! सिरिदामं रायं सबढाणेसु सन्मभूमियाखारतेचं पजे, अप्पे० तेणं चेव भनिसर्ग करेइ, अप्पे० सुय भंतेउरेय दिनवियारेसिरिदामं रायं अनिवस्वणं अजिउत्ताणए पाडे, अप्पे० प्रासमुत्तं पजेह, अप्पे०हत्यिमुत्तं |
क्खणं आलंकारियकम्मं करेमाणे बिहरह। तं तु देवापजेइ० जाव एलयमुत्तं पज्जेइ, अप्पे० हिट्ठा मुहं पामेश,
णुप्पिया!सिरिदामं रायं अलंकारियकम्मं करेमामो गीगाए अप्पे० पलस्स बमावेड, अप्पे० तेणं चेव चवीसं दलया, खुरं णिवेसेहि, ताणं अहं तुन्भं प्रकरजियं करेस्मामि, तुम अप्पे० इत्यंडुपाहिं बंधारे, अप्पे० पायंडुयाहिं बंधावेद, अम्हेहि सकिउराले भोगभोगाईगंजमाणे विहरिस्सह। अप्पे हमिबंधणं करेइ, अप्पे० णियमवंधणं करहे,अप्पे तएणं से चित्ते अलंकारिएणंदिसेणस्स कुमारस्म वयणं. संकोटियं करेइ, अप्पे० संकलवंधणं करेइ, अप्पे हत्य- पमई पमिसुणेश,पमिणेत्ता-तए णं तस्स चित्तस्स भलंविएणए करेइ० जाव सत्योचाहिए करेइ, अप्पे० कारियस्स इमे एयारूवेळ जाव समुप्पज्जित्था । जइ णं मम वोएलयाहि य० जार वेयरासीहि य एडाबेइ, सिरिदामे राया एयमई भागमेइ, तए णं ममं ण णजइ अप्पे० उत्ताणए करे, करेइमा उरे सिलं द- केण अमुनेणं कुमरणेणं मारिस्सतित्ति कटु भीए०४, मावेड , दलावरेत्ता लडलं दावेश, पुरिसेहिं उकंपा- जेणेव सिरिदामे राया, तेणेव उवागच्छ, उबागच्चदत्ता बेह, अप्पे. संतीहि य० जाव मुत्तरज्जुहि य इत्येसु सिरिदामं रायं रहसि एवं करयला जाव एवं वयासीय पादेस य बंधावेइ, अगमम्मि प्रोचूलं पाणगं पज्जा, एवं खबु सामी ! पंदिसेणे कुमारे रजे य० जाब मुअम्पे० असिपचेहि य० जाव कलंबचीरपत्तेहि य प- च्छिए०४ इच्छा तुम्भे जीवियाओ ववरोविला सयमेव च्गवे, खारतेझेणं अभंगावेइ, अप्पे. णिलामेष य रज्जासरि कारेमाणे पालेमाणे विहरिउं । तए णं से सिअबदुसु य कोप्परेमु य जाणुसु य वसुपसु य लोहा
रिदामे राया चित्तस्स अलंकारियस्स अंतिप एयम सोचा कोलएमु य कमसकरासु य दसावेद, भलए भंजावे, णिसम्म प्रासुरुते०४ जाव साहड्डु णंदिसेपं कुमारं पु. अप्पे० सूतीनोय दंगणाणि य इत्थंगुलियासु य पायंगुखि- रिसेहिं गिएडानेह, एएणं विहाणणं बज्कं आणवे । तं यामु य कोहिल्लएहि प्रानमावेश, भाउमावेइत्ता जूमि एवं खमु गोयमा ! एंदिसेणे पुत्ते. जाब विहरइ। एंकंड्यावे, अप्पे० सथिएदि प.जावणाच्छेदणएहिया दिसेणे कुमारे जयवं ! इओ चुओ कहिं गच्चिहिति, कहिं अंग पच्चाबे, दम्भेहि य कुसेहि य उवदम्भेहि य | नवबग्निहिति । गोयमा। एंदिसेणे कुमारे सहिवासाई बढावेइ, आयवसि दलयइ, सुके समाणे चमचमस्स उप्पा
परमाउयं पाउणित्ता कालमासे कालं किच्चा इमीसे रयणप्पमेइ । तए णं से दुज्जोरणचारए एयकम्मे० सुबहुपावं स
जाए पुढवीए संसारो तहेच; ततो इथिणाउरे पयरे मन्जिणित्ता एगतीसंबाससयाई परमाउयं पाउणिता कास- मच्चत्साए उववजिहिति । से गं तत्य मच्छिएहिं वधिए मासे कालं किच्चा ग्हीए पुढबीए उकासं बाबीसं सागरोषमाई
समाणे तत्येव सेहिकुने बोहिं पाउणिता सोहम्मे कप्पेमलिईएसु रइएस नववके । से णं तमो अणंतरं उध्वहिता हाचिदेहे वासे सिजिहिति,बुझिहिति,मुचिहिति, परिणिइहेर महुराए एपीए सिरिदापस्स एणो बंधुसिरीप बाहिति । विपा० १ श्रु०६अ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org