________________
( १७५५) णंदिफल अनिधानराजेन्षः।
मंदिबडण करण इति चान्ये। निकोरमो भिकाभोजी,सुगसशासनस्थ इत्य- बहुविहं अलंकारियकम्मं करमाणे सध्यहाणेसु सम्बभूमिन्ये । पाएमुरागःशवः गौतमः-लघुतराक्षमाखाचर्चितधिचित्रपा
यासु य अंतउरे यदिपवियारे यावि होत्था। तेणं कालेणं दपतनाऽऽदिशिकाकलापवत्प्रतिवृषभकोपायतः कणभिक्काप्रा. ह।। गोवतिकः-गोचर्याऽनुकारी। उक्तं च-"गाचीहि समं निम्गम
तेणं समएणं सामी समोसढे,परिसा राया य णिग्गोजाव पवेसठाणाऽऽसणाइ पकरिति । भुजंसि जहा गाधी, तिरिक्सषा- गया। तेणं कालेणं तेणं सपएणं समणस्स जेटे जाव रायसं विजार्विता ॥१॥" गृहधर्मा गृहस्थधर्म पर भेयानि- मग्गं प्रोगाढे, तहेव हत्थी मासे पुरिसे । तेसिं च णं पुरिस्वनिसंधाय तद्यथोक्तकारी। धर्मचिन्तको धर्मसंहितापरि
साणं मऊगयं एगं पुरिसं पासह० जाव णरणाझानवान् । सभासद अविरुको बैनयिकः। उक्तं च-"अविरु
रीसंपरिवुमं । तए णं तं पुरिसं रायपुरिसा चच्चरंसि को बिणयकारी, देवाईण य पराएँ भत्तीए । जह वेसियायण. सुभो, एवं अन्ने वि नायब्वा ॥१॥" विरुद्धोऽक्रियावादी, पर•
तत्तंसि अमोमयंसि समजोइयंसि सिंहासणसि णिसोकानन्युपगमात् सर्वबादिज्यो विरुरू एव । वृहस्तापसः,प्र. वेसावे । तयाणंतरं च णं पुरिसाणं मझगयं बहहिं थममुत्पन्नत्वात्प्रायो वृहकाले च दीक्काप्रतिपत्तेः । श्रावको प्रा.
अयकलसेहिं तत्तेहिं समजोइनएहिं अप्पेगइयाणं तंबभीरसणः। अन्ये तु बुरुश्रावक इति ब्याचक्षते । स च ब्राह्मण एव । रक्तपटः परिव्राजकः निर्ग्रन्थः साधुः। प्रभृतिग्रहणात् कपिया.
एहि, अप्पेगइयाणं तनयभारएहि,अप्पेगश्याणं सीसगभऽऽदिपरिग्रह इति । (पत्थयणं ति) पथ्यदनं शम्बलं (पक्खेष रिएहिं, अप्पेगइयाणं कलकलनरिएहिं,अप्पेगइयाणं खाति) अपये त्रुटितसंबलस्य संबन्नपूरणं द्रव्यं प्रक्षेपकः । (प- रतनरिएहि,महया महया रायाभिसेएणं अभिसिंचइ।तडियरस त्ति) वाहनात्पतितस्य, रोगे वा पतितस्य (जग्गबुग्गा.
याणंतरं चणं तत्तअउमयं समजोइनूयं अउमयसमासगंगस्स ति) वाहनात्स्खलनात्पतने जग्नस्य, रणस्य च जीर्णतां गतस्येत्यर्थः । "हंदि त्ति" आमन्त्रणे । (नाइविगिहिं अकार्डि
हाय हारं पिणइ तयाणंतरं च णं हारं श्रद्धहारंजाब पट्टे ति) नातिविकृष्टेषु नातिदीर्घष्यध्वसु प्रयाणकमार्गेपु वसन् मउ चिंता तहेव. जाव वागरेइ । एवं खबु गोयमा! तेणं शुर्जरनुकूलवसतिप्रातराशरावासस्थानः, प्रातनोजनकासश्चे- कालेणं तेणं सपएणं हेव जंबुद्दीवे दीवे जारहे पाले सीहत्यर्थः । 'देसगं ति' देशान्तम् । होपनयस्तत्राभिहित एव ।
पुरे गामं णयरे होत्या रिकत्थि । तत्थ णं सीहपुरे विशेषतः पुनरेवं तं प्रतिपादयन्ति
सीहरहे णामं गया। तस्स एणं सीहरहस्स रखो पुज्जोहणे "चंपा श्व मणुयगती, धणोख भयवं जिणो दपकरमो।
णाम चारगपाए होत्था अहम्मिए० जाव दुप्पमियाणंदे । अहिछत्तानयरिसमं, वह निम्बाण मुयन्वं ॥१॥ घोसणया इष तित्थं-करस्स सिवमग्गदेसणमणग्छ ।
तस्स णं दुजोहणस्स चारगपासस्स इमे एयारूवे चारगनंहे चरगाणो ब्व इत्थं, सिवसुहकामा जिया बहवे ॥२॥ होत्था । तस्स [ दुजोहणस्स चारगपाझस्स बहवे अयकुंमंदिफायब हं, सिवपहपमिवनगाण विसयाओ।
मीओमप्पेगश्याओ तंबभरियाओ, अप्पेगइयाभो तउयतम्भक्खणा न मरणं, जहतर विसपाहि संसारो॥३॥
भरियामओ, अप्पेगश्याओ सीसगनारियाओ, अप्पे० कलतम्बजरोण जह इ-पुरगमो विसयवजण तहा। परमाणंदणिबंधव-सिवपुरगमणं मुखयब्वं" ॥४॥ ज्ञा० १
कलभरियाओ,अप्पे० खारतेलजरियायो, अगिणीकायसि श्रु०१५ १०।
अद्दहियाओ चिट्ठति । तस्स णं दुजारणस्स चारगपालस्स एंदिवच्छण-नन्दिवर्धन-पुंगगौतमस्वामिप्रतिष्ठितस्य बनभ्या- पहवे नट्टियामो श्रासमुत्तभरियाश्रो, अप्पेगइयाश्रो हगतस्य स्वरूपजस्म पूजके, ती ४३ कल्प । पारामवस्थापिते | त्थीमुत्तरियाअो, अप्पेण्डमुत्तरियाओ, अप्पेगोमु, मूबकुण्डग्रामे महावीरस्वामिनो ज्येष्ठत्रातरि, चेटकराजसुता- अप्पे. एलयमुण, अप्पे० महिसमु०, बहुपमिपुष्पाप्रो चियाःचेल्लणास्वसुः ज्येष्ठायाः पत्यौ,मा००४ अाकल्पापा.
छ । तस्स णं दुजोहणस्स चारगपानस्स बहवे हत्यमात्रावाभाचा०। लोकोत्तररीत्या कार्तिकमासे, कल्प ६क्कण । नन्दिषेणमुनेगुरौ, मा० चू०४. । माब० ।।
दुयाण य पायंदुयाण यहडीण य णियाण य संकमाण मथुरायां श्रीदामराजपुत्रे, विपा० ।
य पुंजा य णिगरा य संणिखित्ता चिट्ठति । तस्स णं दुजो तत्कथा
एणस्स चारगपालस्स बहवे वेणुलयाण य चिंचाछिचाम एवं खयु जंबू ! तेणं कालेणं तेणं समरणं महुराणयरी,
य कसाण य वायरासीण य पुंजा गिरा चिट्ठति । तस्स जमीरे उजाणे, मुदरिसणे जक्खे, मिरिदामे राया, बंधु
णं दुम्जोहणस्स चारगपासस्म बहवे सिसाण य लठमाण सिरीजारिया, पुत्ते दिवद्धणे णामं कुमारे अहीण जाव
य मोग्गराण य कणंगराण य पुंजा गिरा चिटइ। तस्म जुवराया। तस्स णं सिरिदामस्स सुबंध णामं अमच्चे होत्या, शं पुज्जोहणस्स चारगपालस्स वरत्ताण य वागरज्जूण य सामदंम्भेय०। तस्स णं मुबंधुस्म श्रमच्चस्स बहमिती पुत्ते बालमुत्तरज्जूण य पुंजाणिगरा संचिट्टइ। तस्स मुज्जोणामंदारए होत्या, अहीण । तस्स एणं सिरिदामस्स रहो हणस्स चारगपासस्स बहवे असिपत्ताण य करपत्ताण य
चित्ते णाम अलंकारिए होत्था । सिरिदामस्स रस्मो चित्ते खुरपचाण य कलंवचीरपत्ताण य पुंजा जिगरा संचिट्ठा। Jain Education International
www.jainelibrary.org
For Private & Personal Use Only