________________
दिफल अभिधानराजेन्छ।
पादिफल णं तुमे देवाणप्पिया ! चंपाए नगरीए बहिया अणु- यंति, एयम8 सदहमासा रोएमाणा तेसिं एंदिफनाएं जाणमि ममं परिलाभेमाणा पमिसाजेमाणा चिट्ठह । दूरेणं परिहरमाणा, अमेसि रुक्खाणं मूलाणि य० जाव तए णं ते चरगा य धोणं सत्यवाहेणं एवं वृत्ता स- वीसमंति; तेसि णं आवाए नो नद्दए जवति, ततो माणा० जाव चिट्ठति । तए णं ते धमे सत्यवाहे सो- पच्छा परिणममाणा मुहरूवत्ताए य नुज्जो परिणमंहणंसि तिहिकरणणक्खत्तंसि विउलं असणं पाणं ति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा खाइमं साइमं नवक्खमावेश, उवक्खमावेऽत्ता मित्तं आमं- निग्गंथी वा• जाव पंचसु कामगुणेमुं नो सजति, नो रतेति, लोयणा भोवावेति,भोयावेतित्तापापुच्छति.सगमीमा- ज्जति, से एवं इहनवे चेव बदणं समणाणं समणीयं गर्मजोयावति,जोयावेतित्ता चपाए णगरीए निग्गच्छति,णा- णिग्गंथाणं णिग्गंथीणं अचणिज्जे परलोए नो आगन्छतिविगिद्धेहिं अघाहि वसमाणे २ सुहेहि वसहिपाय- ति० जाव वीतीचतिस्सति,जहा वा ते पुरिसा। तत्थ णं अप्पेरासीहिं अंगजणवयं मऊ मऊोणं जेणेव देसग्गे, तेणेव गतिया पुरिसा घमस्स एयमर्ट नो सद्दहंति, घमस्स उवागच्छइ, नवागच्चइत्ता सगमीसागमं मायावेति,सत्थ- एयम असदहमाणा जागेव ते णंदिफला, तेणेव उवागनिवेसं करे, कोमुंबियपुरिसे सद्दावति, सदाश्त्ता एवं वयश् । च्छंति, तेसि एंदिफलाणं मूलाणि य० जाव वीसमंति, तुज्के णं देवाणुप्पिया ! मम सत्थनिवेसंसि महया मह- तेसिणं आवाए भद्दए जबति, तो पच्छा परिषममाणा या सदं उग्योमेमाणा एवं वयह-एवं खल देवाणप्पिया !| नाव ववरोवेति । एवामेच समणाउसो! जो अम्हं निम्गंइमीसे आगमियाए छिनावायाए दीहमछाए अबीए | थो वा निग्गंथी वा पवइए पंचसु कामगुणेसु सज्जति० बहुमज्देसनाए बहवे शंदिफला णामं रुक्खा पमत्ता नाव अपरियहिस्सति, जहा व ते पुरिसा । तए णं से घले किएहा जाव पत्तिया पुफिया फलिया हरिया रिजमा- सगडीसागमं जोयावति, जेणेव अहिच्छत्ता नगरी, तेणे व णा सिरीए अईव २ उपसोजेमाणा चिति, मणमा व- नवागच्च, नवागच्चत्ता अहिच्छत्ताए नगरीए पडिया मेणं० जाव मणमा फासेणं, मणमा छाया, ते जो णं | अग्गाज्जाणंमि सत्थनिवेसं करेति, सगमीसागडं मोयावेति । देवाणुप्पिया ! तसिं दिफलाणं रुक्खाणं मुलाणि वा। । तए णं से धाणे सत्यवाहे महत्थे रायारिहं पाहमं कंदतयपत्तपुप्फफलवीयाणि वा हरियाणि वा श्राहारेइ, गिएडेति, बहहिं पुरिसेहिं सचिं संपरिवुडे अहिच्छत्तगयाए वा बीसमति, तस्स णं आवाए भद्दए जवति, गरस्स मऊ मकाएं मणप्पविस्तात, जेणेव कणगकेक ततो उ पच्ग परिणममाणा अकाले चेव जीबियाओ राया तेणेव उवागच्छति, उवागच्चतित्ता करयल० जाव ववरोवेति । तं मा णं देवाणुप्पिया ! केइ तेसिं नंदिफबाणं | बचावति, वसावेतित्ता तं मयं पाहुमं उवणेति । तए एं मूलाणि बा. जाव गगए मा वीसमन, माणं सेविय अ- से कणगकेऊ राया हन्तुट्टधएणस्स सत्यवाहस्स तं महकाले चेव जीवियाओ ववरोविजति,तुब्भेणं देवाणुप्पिए! त्यं. ३ जाव पमिच्छति, धरणं सत्यवाहं सकारेंति, सकाअप्लेसिं रुक्खाणं मूलाणि य० जाव हरियाणि य आहा- रेतित्ता संमाणति, संमाणेतित्ता नस्सूकं वियरति, वियररेह, गयासु वीसमहत्ति घोसेणं घोसहजाव पञ्चप्पिणंति।। तित्ता पमिविसज्नेति,पमिविसज्जेतित्ता भंडविणिमयं करोनि, तए पंधशे सत्यवाहे सगडी सागडं जोएता जेणेच एंदिफला करेतित्ता पमिजंगिएहति, सुहं सुहेणं जेणेव चंपा णग. रुक्खा, तेणेव उवागच्छइ, उवागच्चश्त्ता तेसिं णंदिफनाणं री तेणेव नवागच्छति, उवागच्छतित्ता मित्तणातिअनिसमअदूरसामंते सत्यणिवेसं करेति, दोच्चं पि कोमुंबियपुरिसे | सागए विनलाई माणुस्सगाई जोग० जाव विहरति । तेणं सद्दावेति, महावेइत्ता एवं वयश्-तुज्के णं देवाणुप्पिए! मम | कालेणं तणं समएणं येरागमाएं, ध धम्मं सोचा जिसत्यनिवेससि उग्धोसेमाणा२ एवं वयह-एए णं देवाणुप्पिए! | टुपुत्ते कुठंचे ग्वेत्ता पन्चइए सामाइयमाझ्याई एक्कारसंगाई ते णंदिफला किएहा० जाव मामा छायाए, ते जो एं| बहणि वासाणि सामएणमासियाए अप्लयरेनु देवमोगेदेवाणुप्पिए ! एएसिं एंदिफमाणं रुक्खाणं मूलाणि वा| सुदेवचाए उपब महाविदेहे वासे सिफिहिति । कंदपुप्फतयपत्तफल जाव अकाले चेव जीवियाओ वव
अधना पञ्चदशं विधिवते, अस्य चैवं पूर्वेण सह संबन्धःरोवेति । तंमाणं तुम्भे वीसमह, माणं अकालेन्जाव जीविया- पूर्वस्मिन्नपमाननाद्विषयत्यागः प्रतिपादितः, इह तु जिनोपदेओ ववरोविस्सह । अमसिं रुक्खाणं मूलाणि य० जाब बीस
शात । तत्रच सात्यर्थप्राप्तिः, तदभावे त्वनर्थप्राप्तिरभिधीयते,
इत्येषं संबकमिदं सर्वे सुगम, नवरं (चरए वेत्यादि) तत्र च मह त्ति कहु घोसेणं पच्चप्पिणंति। तत्थ णं प्रप्पेगड्या) रको धाटिभिकाचर, चोरिको रयापतितचीवरपरिधानः, चीपुरिसा घमस्स सत्यवाहस्स एयमहूं सदहंति जाव रो. वरोपकरण इत्यन्थे । चर्मखपिकचर्मपरिधानः, चोप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org