________________
यदि
नन्दिं विनाऽप्युच्चारयति उत नन्दिसहितमेष है, इति प्रझे, उत्तरम्-अत्रान्यतीर्थीवः कश्वित्तुर्वव्रतमुच्चारयति, तज्ञ नन्दि विनाऽपि उच्चार्यते, तदाश्रित्य निषेधः कोऽपि ज्ञातो मास्तीति । ३६ प्र० । ६० ४ प्रका० । तपः संयमयोगानां स्फीतौ पृ० १० ।
( १७५३) अभिधानराजेन्द्रः |
नंदति जेण सबसं - जमेसु नेव य दर ति खिज्जंति । जयंति न दीणा वा, नंदी असतो समयसभा ॥ येन रूपेणाभ्यवहृतेन तपः संयमयोर्नदन्ति समाधिमनुजवन्ति चन्दिः । तथा बेन द्रव्येणोप केन नैव (दर सि) हुतं बिद्यन्ते, न कुशीभवन्तीत्यर्थः, तनन्दिः । श्रथ वा येनोपयुक्तेन न दीना जायन्ते तदपि निरुक्तिवशाश्नन्दिः। अत्र पाठान्तरम् - (जामंति नंदिया व सि) नम्या ज्ञानदर्शनचारित्राऽऽत्मकया समृख्या युकाः साधवो यतस्तन द्रव्येण जायन्ते ततस्तस्य नन्दिरिति समयसंज्ञा भ्रागमपरिभाषा । वृ० १४० । नि० सू० । नन्दनं नन्दिः । प्रानन्दे, स्था०५ २००२ ३०/ प्रमोद, माचा० १०३ ०२ उ० ममसस्तुष्टी, आचा०१ भु०३०६ उ । समृकौ, ४०२ अधि०। अनु० 1 "खि जो पयश्रो नमो जिणमए, मंदी सवा संजमें" । आ० ० ५ ० | गौण मोहनीय कर्मणि, स०५१ सम० । द्वादशतूर्याणां घोषे उत्त० ११ ० । ० । ० । जं० प्र० । पञ्चा० । औ० । वृक्षभेदे, ० १ ० १ नन्दिन् - पुं० | महेश्वराऽऽस्यव्यन्तरस्य शिष्ये, प्रा० सू० ४
० ।
अ० आ० क० । प्राय० ।
यदि न० | देशी - सिंहरुते, दे० ना० ४ वर्ग |
दिक्ख- पुं० | देशी - सिंहे, दे० ना० ४ वर्ग ।
1
दिगर - नन्दिकर - ०ि वृद्धिकरे, शा० १० १ ० । दिग्गाम - नन्दिग्राम - पुं० । मङ्गलाबती बिजये स्वनामस्या ग्रामे, आ. खू० १ अ० अ० म० । मगधदेशान्तर्गते प्रामे, यत्र जातो नन्दिषेणो गौतमपुत्रः पित्रोमृतयोर्दीक्कां जगृहे । आ० क० । ० ० वीरजगवत्पितृमित्रनम्दीबासस्थानप्रामे, आ० म० १ ० २ एक । आ० ० ।
दिघोस - नन्दिघोष - पुं० । द्वादशविधतूर्यनिनादे, मं० रा० । झा० । नदीसदृश घोषकारके, तं० । ० । दिचुग-नन्दिचूर्णक- न० । रूव्यसंयोगनिष्पादितैौष्ठकजम्पूर्णे, सूत्र• १ ० ४ ० २४० ।
पं दिज्ज - नन्दीय - न० स्थविरादार्यरोहणा सिर्गतस्य उद्देहगण स्य पञ्चमे कुले, कल्प० ८ कृण ।
दिनमा - नन्द्यमान- त्रि० । जय जय नन्देतिसमृकिमुपनीयमाने, औ० ।
एदिणी - नन्दिनी - स्त्री० । नन्दयति नम्द - खिनिः । वसिष्ठधेनौ, सुतायाम, उमायां, गङ्गायां, मनन्दरि, व्याकिमातरि, रेणुकोषधौ च । वाच० । पार्श्वनाथस्य प्रथमभाषिकायाम, प्रा० सू०१ अ० । गवि, दे० ना०४ वर्ग । दित-नन्दित - त्रि० । । रष्टे, क्षुभिते च । प्रश्न० २ आभ० द्वार । मंदिर - नन्दिसूर्य - न० । युगपद् बाद्यमाने द्वादशविधतूर्थसमुदाये, बृ० १३० । भाष० ।
४३६
Jain Education International
दिफल
दिपिणक-नन्दिपिनद्ध- त्रि० । फुलिका युके, ज्यो० २ पाडु | दिपुर - नन्दिपुर - न० । शारिकल्यदेशराजधाम्याम, २७५ द्वार | प्रज्ञा० । नन्दिपुरनगरराजस्य मित्राभिधानस्य श्रीको नाम महानसिकोऽनूस् । स्था० १० ०
दिफल - नन्दिफल - न० । नन्दिवृक्काभिधानतरुफले, तदुदाहरणप्रतिपादके तृतीये हाताऽध्ययने, झा० १४० १ ० । ० ब्यू० । स० । भाव० । प्रश्न० ।
मन्दिफलोदाहरणं वेत्थम
1
एवं खलु जंबू ! तेणं कालेणं तेणं समयं चंपा नाम नपरी होत्था, पुष्पज चेइए, जितसत्तू राया । तत्थ णं चंपाए नगरी नाम सत्यवाहे होत्था | अड्डे जाब अपरिए । तीसे णं चंपाए पयरीए उत्तरपुरच्छिमे दिसीजाए अहिच्छता नाम नयरी होत्था रिवित्थिय समिद्धा, बाओ । तत्थ णं अहिच्छता नयरीए कणगकेऊ नामं राया होत्या, महया व । तेणं तस्स धयस्स सत्यवादस्स अनदा कयाइ पुब्वरत्तावरत्तकालसमयंसि इमे एयावे प्रत्थिए चिंतिए पत्थर मणोगए संकष्पे समुप्प जित्था सेयं खलु मम विपुलं पणितं मायाए अहिच्छा नगरि बाखिजाए गयेचए एवं संपेद्देइ, गणिमंच०४ चउन्विदं भं मं गेएहति, गेएहतिना सगमीसागडं सज्जेति, सगमी सागमं भरेति, कोकुंबियपुरिसे सावे, सहावेता एवं बयासी-गच्छद्द णं तुज्छे देवाणुष्पि
चंपानगरीए सिंघाडग० जाब पहेसु एवं खलु देवाणुपिए ! धो सत्यचाहे विउल्लं पणियं गहाय इच्छति अहिच्छनगरिं बाणिज्जार गमेत्तर । तं जे णं देवाप्पिया ! चरए चाचीरिए वाचम्मखं किए वा भिक्खु वा पंढरागे वा गोतमेवा गोम्बतिर वा गिरिधम्मे वा धम्मचिंतर वा अविरुकबिरुकवुडसाबगर चपट निग्गंथपभितियपास वा गिहत्थे वा षयेण सकिं प्रष्ठि नगरिं गच्छति, तस्स णं से अच्छतगस्स उत्तगं दलयर, अवास्स बाहणं दलयति, अकुंकियस्स कुंकियं दमयति, अपत्ययणस्स पत्थय
दलपति, पक्खेबस्स पक्स्खेवगं दमयति, अंतराविय से परिस वा भग्गलुग्गसाहज्जं दलयति, सुढं सुहेल य प्रवित्ति संपावत कछु दोषं पि तच्च पि घोसेह, घोसेतित्वा मम एयमाणचियं पच्चप्पियह। तर णं ते कोईवियपुरिसा० जाव एवं क्यासी- हंदि ! णिसुत भवतो ! चंपानगरी बस्था, बहवे चरग० जाव पच्चपिर्णिति । तर णं ते कोकुंविपुरिसाएं अंतिए सोच्चा चंपाए बह चर० जाब गिहित्या जेथेव षये सत्यवाहे तेणेव उवागच्छति । तए णं घष्ठे सत्यवादे ते िचरगाण य० जाव गिइत्याण व अनुरागस्स उत्तं दलयति० जाब wari दक्षावि, दलाविया एवं क्यासी- गच्छह
For Private & Personal Use Only
www.jainelibrary.org