________________
(१७५२) दि अभिधानराजेन्द्रः।
दि प्रन्दिपदार्थवस्थापगतजोषितस्य शरीरं सिद्धशिलातबादि- प इति व्युत्पत्तेः । कदाचित्तद्वाचकशब्दः, अभिलाप्यते वस्वगतं तद् भूतभावतया शरीरद्रन्यनन्दिः । यस्तु बासको ने- | जिलाप्यमनेनेति व्युत्पादनात । तत्र यदा मभिमाप्यमानतोदानी मन्दिशब्दार्थमबबुध्यते, अथ चावश्यमायल्यां तेनैव च्यते, तदाऽभिलाप्यानिमापकयोरभेदो, धर्मधर्मिमावात् । यदा शरीरसमुच्छयेण नोत्स्यते, स भाविभाषनिवन्धनत्वाद् भव्य- तु तवाचकशब्दः, तदा भेदः, शब्दार्थयोभिचदेशत्वादिनस्वशरीरव्यनन्दिः । इह हि यद भूतभावं, भाविभा वा वस्तु, रूपत्वाच । कानशब्देनापि कचिद् केयस्य कानमत्ताच्यते, तद् यथाक्रमं विवक्षिततभाविनावापेकया कन्यमिति तव. कातिछानमिति नाचे व्युत्पादनात् । कदाचिदात्मधर्मों, ज्ञायतेबेदिनां प्रसिद्धिमुपागमत् । उक्तंच-"नूतस्य प्राबिनो प्रावाः, ऽनेनेति ज्ञानमिति करणे व्युत्पत्तेः। तत्र यदा कायमानता, तदा भावस्य हि कारणं तु यलोके । तद् द्रव्यं नत्त्वक, सचेतना- ज्ञानकेययोरजेदो, धर्मधर्मिनावात् ।यदा स्वारमधर्मः,तदा भेदो, चेतनं कथितम्"॥१॥शरीरभव्यशरीरव्यतिरिक्तस्तु . भिन्नस्वरूपत्वात् । एवमिहापि नन्दिशब्दो यदा भाववचनो व्यनन्दिः क्रियाविशिष्टो हादशविधतूर्यसमुदायः । उक्तं च- मन्दनं नन्दिरिति, तदा नन्दनं समृद्धीजवनं वाचितस्याधिग"दन्वे तूरसमुदो ।" तानि च द्वादशविधतूर्याएयनि- तिरिखनान्तरं, मनमपि चैवस्वरूपमिति परस्परमभेदः। "भा १ मुकुंद २ मद्दल, ३ कडंप मारि ५ हक ६ यदा तु प्राचीनावस्थामपेक्ष्य करणसाधनो नन्दिशम्दो, नन्द्यतेकंसामा ७ । काहल ८ तबिमा १ बंसो १०, संखो ११ प. ऽनेनेति नन्दिरिति, तदा नेदः, कालनेदेन दादिति । वृ.१ णवो ११ य बारसमो"॥१॥ भावनन्दिविंधा-भागमतो, नोग्रा. १० प्रा०चू० । नमस्कारत्रयरूपे मङ्गले, प० २ अधिः। गमतश्च । तमाऽऽगमतो नन्दिपदार्थस्य काता, तत्र चोपयुक्तः, विशे० । भावकश्राविकाखां नन्दीसूत्रभावणं "नाणं पंचविदं "उपयोगो भावनिक्केपः" इतिवचनात् । नोमागमतः पाप्रकारो- पएणतं " इत्यादिरूपं, नमस्कारत्रयरूपं वा क्रियते इति शानसमुदयः, " नावम्मि य पंच नाणा" इति वचनात् । नं०।। प्रश्न, उत्तरम-भत्र भावकाधिकाणां नन्दीसूत्र नमस्कारत्रयअथवा पञ्चप्रकारज्ञानस्वरूपमात्रप्रतिपादकोऽध्ययनविशेषो भा. रूपं भाव्यते इति । ३१ प्र०। ही०४ प्रका। वनन्दिः, नोशम्दस्यैकदेशवाचित्वात् , अस्य चाभ्ययनस्य
साम्प्रतं पञ्चमःसर्वभुतैकदेशत्वात् । तथाहि-अयमध्ययनविशेषः सर्वश्रुताज्यन्तरतूतो वर्तते, तत एकदेशः । मत पर चायं
प्रगरुअमोहविरणिय-मुहबोहा के धम्ममगणिता। सर्वश्रुतस्कन्धाऽऽरम्भेषु सकलप्रत्यूहनिवृत्तये मालार्थ- कारोति नंदिमाई, सहीणं संजईहिंतो ॥१॥ मादौ तत्ववेदिभिरभिधीयते । नं० । पा. । विशे० ।।
भतिगुरुकमोहविनितशुभवोधा वृहपरमहताकम्पितप्रधातमुक्तम्-" मंदी चनवदम्चे, संखबारसगतूरसंघातो । नाचम्मि नाणपणगं, पञ्चक्सिबरं च तं विहं ॥१॥" ०१ उ०।
नमतयः, केचनैके, धर्म कास्वादिकम, अगायन्तस्तिर-- " णंदी य मंगला , पंचग दुग तिग दुगे च चोदसए । अंग
स्कुर्वाणा, कारयन्ति विधापयन्ति, मन्यादिक, मकारोगयमणंगगए, का तत्थ परूवणा पगतं। " इति षकन्यार्थन
- प्राकृतप्रभवः । श्रादिशब्दाभिषिकानुष्ठानाऽऽदिग्रहः ।
तत्र नन्दिरूपधानाऽऽदिषु समयप्रतीतो विधिः, भाडीनां भाप्रतिज्ञायाऽऽह कल्पकार:
विकाणां, (संजहितो सि) संयतिनीभ्यो वतिनीभ्यः सनंदी मंगलहेज, न यावि सा मंगना हि वरिता । काशात् । हितो ति' पञ्चम्याः स्थाने निर्देशः, " उहितोकज्जाजिलप्पनेया, अपुढो य पुढो य जह सिका॥३॥
मोपास्तस्यातः पञ्चम्याः " ॥ इति प्राकृतेन । स च दर्शित एव ।
अयमभिप्रायः-स्वयं विदारं वजन्तोऽन्येषु स्वाचार्येषु बहु. नम्दिानपञ्चकरूपो, मङ्गबहे तुमङ्गसनिमित्तं वक्तव्यः ।माह- भुताऽऽदिषु विद्यमानेषु विद्यार्यिकाभिः भाविकाणां नन्द्यादि यदि मलनिमित्तं नन्दिर्वक्तव्यः,ततः स मङ्गलादेकान्तेन भिन्नः
कारयन्ति । यदि पुनरेकोऽप्याचार्यस्तत्र भवति, ततः सामाचाप्राप्तः,अन्यथा तदुत्पादननिमित्तं तस्योपादानमिति व्यवहारानुप- यो अविरुद्धमाप वेदिति गापाऽर्थः ॥१॥ पत्तेः। उपादानं हि तस्य सिकस्य सतो भवति, नत्पाद्यं चाचा- एतस्यापि आगमसंवादपूर्वकप्रतिषेधपूर्व जीवोपदेशमाहप्यसिकं, ततः कथमनयोरजेदः, किंतु नेद पव। तत भाह-न भारेण अजरक्खिय-इच्चाश्चषणो न तं जुत्तं । चापि स नन्दिर्मङ्गलाद् व्यतिरिक्तः, अपिशब्दावन्यतिरिक्तोऽपि स्यात् , व्यतिरिक्ताव्यतिरिक्त इत्यर्थः । कथमेतत् अस्य
रागदोसविमुक्को, रे जीव ! तहिं पिमा मुझ ॥२॥ मिति चेत?। अत पाह-(कज्जेत्यादि) यथा कार्वामिलाप्यके
(भारेणाति) अर्वाक, 'मारोवणं पच्चित्तदाखं चेति ' रश्य, यानि कारणाभिलापकानेज्यः पृथक्त्वापृथक्त्वसिफानि, तथान- सुबोधचा प्रयमजिप्रायः-निगोदजीचविचारार्थोऽऽयातदेषन्चम्देमंडनमपि । तथाहि-कार्य पटः, कारण तन्तषः। तत्र तन्तव
न्दिताअर्यरक्षिताचार्यात् पूर्व सामायिकाऽऽदिषु मार्यिकाणापव पुरुषव्यापारमपेक्ष्य तानवितानभावेन परिणममाना: प
मनुबा, अर्वाद पुनर्मास्ति । सामायिका अदिकं च नन्दिपूर्वक रकार्यरूपतया परिणमन्ते, तेषु च तथा परिणतेषु सत्सु न
क्रियते, अतस्तत्प्रतिषेधादेतदपि प्रतिषिकं बोकव्यम् । अतो कार्यकारणयोदः, किं त्वभेदः । एवमिहावि नन्दिर्कानपश्च
नेति निषेधे, युक्तं संगतम । रागोपविमुक्तोऽनिलमत्सररकाभिधानरूप उत्तरोत्तरशनायवसायविशेष
हितो, जीव! त्यामन्त्रणे, तत्रापि नन्द्यादिकरणेऽपि. नववं तरतमभावेन परिणममानो घाजिताधिगतिलकणमङ्गलरूपत.
पूर्वोक्तषु, इत्यपिशब्दार्थः । मेति निषेधे, मुद्यस्व मोहं विधेदीया परिणमते इति नन्दिमङ्गलयोरभेद, प्राचीनां स्ववस्था
तिगाथार्थः । समाप्तोऽयमाथिकानन्दिवक्तव्यताऽऽस्यः पञ्चमः मपेक्ष्य भेदः। यथा-तन्तुभ्यः पटस्य, तथा अनिलापशब्देन
साध्वीनां पाठः । जीवा०५ अधिक। कदाचिदप्रिलाप्यस्यामिलाप्यमानतोच्यते, अमिलपनमभिला. अवतीर्थीयः कनिदि तुर्यव्रतमुच्चारवति, तदा कि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org