________________
(१७४१) गंद अनिधानराजेन्दः ।
णंदणवण "जे देवा दणदणदावतं गंदप्पभं खंदकंत पदव ण. जोधणसए नवेगारसभाए जोअणस्स भंतोगिरिविक्खनो। दलेस्सं गंदज्जवं गंदसिंगणंदसिद्ध णंदकूडं गंमुत्तरचर्डसगं
अट्ठावीसं जोमणसहस्साई तिमि य सोलमुत्तरे नोपणविमाणं देवताए उववन्ना। "स० १५ सम० । णंदग-नन्दक-पुं० । समृधिकारके नन्दकाभिधाने बासुदे- सए अट्ठय कारसजाए जोयणस्स अंतो गिरिपरिरयेणं । वखने, स.।
से गं एगाए पउमवरवेदियाए एमेण य वणमंटेणं सबमो गंदण-नन्दन-पुं०। नन्दतीति नन्दनः। 'टुनदि' समृगौ, "नान्दि. समंता संपरिक्खित्ते वरणभोण जाव देवा पासयंति । अहिपचाऽऽदिन्यो ल्युणिन्यचः" ॥३॥१॥१३४॥ इति (पा०)च्युट। | मंदरस्स छ पन्वयस्स पुरच्छिमेणं एत्य एवं महं एगे नं०। पुत्रे, कल्प० ७क्कण । भरतवर्षे जाते सप्तमे बलदेवे, प्रथ. सिकाययणे पप्पत्ते । एवं चउद्दिसिं चत्तारि सिकाययणा, २०९द्वार । ति। ती भाव० स०। पञ्चविंशे जवे श्रीवीरजिने,
विदिसामु पुक्खरिणीमो, तं चेच पमाणं सिखाययणाणं पञ्चविंशतिभवे इहैव भरतकेत्रे उत्रिकायां नगर्यो जितशत्रुनृप
पुक्खारिणीणं च, पासायवमेंसमा तहेब सकेसाणाणं, तेजकादेन्याः कुकी पञ्चविंशतिवर्षत्रताऽऽयुनन्दनो नाम पुत्रः। कल्प. २ क्षण । भा०म० प्रा० चू०। सः श्रेणिकपुत्रवश्वा
तेणं चेव पमाणे। नम्दनाबा अपत्ये,सच वीरजिनान्तिके प्रवज्य द्वौ वषाँ प्रमज्या
“कहिः " इत्यादि प्रमाप्रतीतः । उत्तरसत्रे-गौतम! भमशापर्याय पालयित्वा मृत्वाऽच्युते कल्पे देवो नूत्वा महाविदेहे
बचनस्य बहुसमरमणीयाद् नूमिभागात्पञ्चयोजनशतान्यूर्द्धमुसेत्स्यति । इति कल्पावतंसिकाया दशमेऽभ्ययने पचितम् ।
स्परय गत्वाऽप्रतो, वद्धिष्णुम्विति गम्यम् । मन्दरे पर्वते एकस्मिन् नि०१ ७.२ चर्ग १ अ.। सर्वाङ्गसुन्दर्याः पूर्वनवसत्कभ्रातृजा
प्रदेशे नन्दनवनं नाम बनं प्राप्तम् । पञ्च योजनशतानि चक्रवाययोः साकेतनगरे उत्पमयोः पितरि, प्रा० म०१ १०१सएम।
मविष्कम्भेन-चक्रवातविशेषस्य सामान्ये ऽनुप्रवेशात् सम(सर्वाङ्गसुन्दा लोभे उदाहरणम् ) पूर्वनवे मनीतीर्थकजीवे,
चक्रवालं, तस्य यो विष्कम्भः स्वपरिकेप्यस्य सर्वतः समप्रमास.। मोकाबा नगर्या बहिश्त्ये, "तीसे गंभोगाए नयरीए
णतया विष्कम्भस्तेन, अनेन विषमचक्रवालाऽऽदिविष्कम्भनिबहिया सत्सरपुरच्छिमे दिसीनाए संदणनामं चेश्य होत्था।"
रासः । अत एव वृत्तं, तच्च मोदकाऽऽदिवद् घनमपि स्यादत ज० ३.१ उ०। भृत्ये, दे. ना०४ बर्ग।
माह-वलयाकारं मध्ये गुषिरं यत संस्थानं तेन सस्थितम् । णंदणकर-नन्दनकर-त्रिका वृद्धिकरे, प्रभ०४ भाद्वार।
श्दमेव घोतयति-मन्दरं पर्वत सर्वतः समन्तात् संपरिक्तिशंदणकूम-नन्दनकूट-न० । नन्दनवनकृटे, स०५०. समः । प्स वेष्टयित्वा तिष्ठति । अथ मेरोपहिर्विष्कम्नाऽऽदिमानमाहति। ('कूड' शब्दे तृतीयभागे ६३२ पृष्ठे वर्णक उक्तः)
(णव जोयण इत्यादि) मेखलाविजागे हि गिरीणां वा
याभ्यन्तररूपं विष्कम्भद्यं भवति, तत्र मेरी बाह्यविष्कम्भोणंदणभद-नन्दनज-पुं०। आर्यसंभूतिविजयस्य माउरस
ऽयम्-नव योजनसहस्राणि नवशतानि चतुःपञ्चाशदधिकानि गोत्रस्य प्रथमशिष्ये, कल्प.क्षण।
षट् चैकादश भागा योजनस्य । तथाहि मेरोरूर्द्धमेकस्मिन् पंदणवण-नन्दनवन-म० । मेरोः पञ्चयोजनशतोच्छुितप्रथम- योजने गते विष्कम्भसंबन्धी एकादशभागो योजनस्य गतो मेखनाभाविनि पञ्चयोजनशतोच्छिते स्वनामके द्वितीयवने,
लभ्यते इति प्रागुक्तं, ततोऽत्र विराशिकं यदि पकयोजनास. १७ सम ।ज्यो । का० । सूत्र० । । "दो गंदणव
ssरोहे मेरोफपरि व्यासस्थापचयः सर्वत्रैकादशजागो योखा।" मेरोचत्वारि वनानि
जनस्यैको सन्यते, ततः पञ्चशतयोजनाऽऽरोहे कोऽपचयो "भूमी भहसासं, मेहबजुयसम्मि दोषि रम्मा।
लत्यते । लब्धानि ४५ योजनानि । एतत समजूतलगतभादणसोमणसाई, पंडगपरिमंडियं सिहरं ॥१॥"
व्यासाद् दशयोजनसहस्ररूपात त्यज्यते, जातं यथोक्तं मानम्। इति पचनाद् मेरोत्वेि नन्दनवनस्यापि द्वित्वम् । स्था० २
एतच्च नन्दनवनस्य बहिः पूर्वापरयोरुत्तरदकिणयोर्चा अन्तठा० ३ ०। मोघः।
योः संभवति,प्रतो नन्दनवनाद बहिर्वर्तित्वेन वाह्यो गिरिधिष्क
म्भः । तथा एकर्षिशयोजनसहस्राणि चत्वारि शतानि पकोनन्दनवनवतव्यता
नाशीत्यधिकानि, किश्चिद्विशेषाधिकानि । इत्ययं बाह्यो गिरिपकहि भंते ! मंदरे पवए पंदणवणे णामं वणे पक्ष
रिरयो, मेरुपरिधिरित्यर्थः । णमिति वाक्यालङ्कारे । अन्तर्गिरिने। गोयमा ! जसालवणस्स बहुसमरमणिज्जाओ ज. विष्कम्भो नन्दनवनादर्नाक यो गिरिविस्तारः सोऽष्टायोजनसमिभागानो पंच जोयाणसयाई उठं अप्पइत्ता, एत्थ णं मंदरे हस्राणि नव च योजनशतानि चतुःपञ्चाशदधिकानि षट् व पन्नए पंदणवणे णाम वणे पसत्ते, पंच जोअणसयाई |
एकादश भागा योजनस्येत्येतावत्प्रमाणः । अयं च बाह्यगिरिचकवासविक्खंजेणं बट्टे वलयाकारसंठिए, जेणं मंदरं पव्वयं
विष्कम्ने सहस्रोने यथोक्तः स्यात् । तथा अष्टाविंशतियोजन
सहस्राणि, त्रीणि च योजनशतानि षोडशाधिकानि, भष्ट - सम्बो समंता संपरिक्खित्ता णं चिट्ठ। जव जोमणस.
कादश भागा योजनस्यैतावत्प्रमाणोऽन्तगिरिपरिरय इति । ज. हस्साई व य चनप्पले जोमणसए चेगारसनाए जो- मिति प्राग्वत् । भवात्र पावरवेदिकाऽऽद्याह-" से णं पगाए श्रणस्स बाहिगिरिविक्वंनो। एगतीसं जोअणसहस्साई
पटम"इत्यादि व्यक्तम् । अथात्र सिकायतनाऽऽविवक्तव्यताचत्तारि अप्रउणासीए जोमणसए किंचि बिसेसाहिए वा
मारभते-(मंदरस्स णमित्यादि ) मन्दरस्य पूर्वस्याम, अत्र
मन्दने पञ्चाशत् योजनातिक्रमे महदकं सिहायतनं प्रशाप्तम । हिं गिरिपरिरए णं । अह जोअणसहस्साई एव य चउप्पो (पवामिति) भरशालबनानुसारेण चतसषु दिक्षु चत्वारि
४३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org