________________
(१७४०) गोवदेस
अभिधानराजेन्द्रः। लाभविजयगणिशिघ्यावतंसपएिकतजीतविनयगणिसतीर्यति- (हति'दहर'शब्दे वक्ष्यते) परिएनेमेः प्रथमशिच्चे भाषके, करप.
यावजयगांणचरणकमलसविना पण्डितभी-| ७कण। प्रा०यू० । ति०। मा०म० । काशीखे नाविकभेदे,ती०। पविजयगणिसहोदरेणोपाध्यायश्रीयशोबिजयगाणना विरचि
तत्तमताऽमृततरक्रिणी माग्नी नयोपदेशटीका संपूर्णा । नयो ।
काइयां नन्दाभिधानो नाचिकस्तरिपण्यजिघृकया मुमुधणं--प्रव्यानन्यथै, "णं नम्ब ||२०३।। शौरसैन्यां नन्च.
मचि विराज्य तस्य हुङ्कारेण भस्मीभ्य गृहकोकिलहससिंहथे णमिति निपातः प्रयोक्तव्यः। अफलोदया,णं अग्यामिस्सोहि भवान् यथासंख्यं सभामृगाङ्कतीराजनगिरिमवाप्य तस्यैवानपढमस्येव आणतं, भवं मे भगदो चलदि । पार्षे वाक्या- गारस्य तेजोनिसर्गेण विपच चास्यामेव (काश्यां) पुर्वी बमलङ्कारेऽपि दृश्यते-नमोऽन्धुणं । जया णं तया णं ।प्रा०४ पाद । नूत्वा तत्रैव निधनमधिगत्यास्यामेव राजा समजनिष्ट जातितेणं काले ते समपणं । णमिति वाक्यालङ्कारे। सूत्र०१ स्मरसाई लोकमकरोत. अन्येद्यस्तवैवागतं तमनगारं समअ० ११ मा ति० । प्रम० । रा०। औ. कल्प० ।स।
स्थापूरणाद्विलायाभयदानपुरस्सरमुपगत्य च क्षमयित्वा परमाल० प्र०ा विशे० स्था० । प्रो, अभ्युपगमसूचने, सम्म० २ तोऽनत, सिकश्च धर्मचिः क्रमात । कापड । निपातानामनेकार्थत्वात (प्रज्ञा० १५ पद) णमि
सा चेयं समस्या विक्रयात्युपसंहारवाक्यम् । रा० । “णे णं मि अम्मि आम्द मम्ह में
"गंगाए नाविको नंदो, सभाए घरकोसो। ममं मिमं अहं प्रमा"॥८३।१०७॥ इत्यनेन ममासहित
हंसो मयंगतीराप, सीहो अंजणपब्वर ॥१॥ स्पास्मदो णमादेशः । प्रा० ३ पाद । 'शं' इत्यात्मनिर्देशे, निo
बाणारसीए बभुत्रो, राया तस्थेव भागयो। १०२ उ०।
एपसिं घाययो जानो, सो श्त्येव समागो॥२॥" जंगल-लागल-10 "लाहल-लाल-लास्से चाऽऽर्णः "॥
ती० ३७ कम्प । श्रा० काममातं०।(राग'शब्दे ज्दा. ८।१।२५६॥ इत्यनेन सत्रेण मादिलस्य णत्वं पा । षायाम,प्रा०
हरणम्)बीरमोक्षात्पश्चाशत्तमे वर्षे जाते पाटलिपुत्रस्व महा
राजे, ति। नव मन्दा मासन्, तत्र प्रथमस्य यावदशमस्य वृचं गंगलग्गाम-लाङ्गलग्राम-पुं०। स्वनामख्याते प्रामे, या वासु.
कथानुयोगादवसेयम, अन्न नोपन्यते । नवमेन नन्देन चाणदेवगृहे वीरजिनः प्रतिमया स्थितः, तेन सह विहर गोशा- क्यो विप्रो यथा कदर्थितो, यथा च-"कोशैव भृत्यश्च निबद्ध लो डिम्जनापनयाऽक्षिविक्रियां कुर्वन् तत्पित्रादिभिः कुहितो मूलं.पुत्रश्च भृत्यैश्च विवृद्धशास्त्रम् । उत्पाट्य नन्दं परिवर्तयामि, मुनिपिशाच इत्युपेक्षितः । कल्प० ६ क्षणामामामा चू०। | महाबुमं वायुरिवोप्रवेगः" ॥१॥ इति प्रतिक्षाऽनुसारेण नन्दगंगाझिय-लागझिक-पुं० । गलावलम्बितसुवर्णाऽऽविमय- मुन्मूलितवान् । मा० क०। नं। प्राचा०। मा०५०। मा. लालप्रतिकृतिधारिणि भविशेषे, ज० ए श० ३२० । जं०।
मापाव.। (एतच चंदगुत्त' शब्द सतीयभागे १०६८ पृष्ठे द. करूप० । ०।
शिंतम)(चन्द्रगुप्तस्य बिन्दुसार,तस्य चाशोकश्री,तस्य कुणा.
लः, तस्य संप्रतिमहाराज इत्येवं मौर्यवंश्यस्याशोकधिवः भे. गंगुल-लागृल-ना"लाइल-लागल-मास्यूले वादेर्णः"।
णिकापरनामत्वाङ्गीकारे नन्दवंशो वीरजिनाद् पूर्वमेव द्वितीये १।२५६ । इति सूत्रेण मादिलस्य णत्वं वा । पुच्ने, प्रा० तीये या शतके जायते इति युकं स्यात्,तद् न संजाव्यते, तस्मा. १पाद । ०।
मौर्यादशोकभीनाम्नोऽशोकचन्द्रापरनामा वीरजिनसमकालीगंगोलिय-मारगोलिक-पुं०।दिमवसः पश्चिमावां दिशि प- नाणिकोऽन्य इति वीरजिनमोकादागेव नन्दवंशो मायवंशम्भ यन्तादारभ्य पश्चिमोत्तरस्यां दिशि त्रीणि योजनशतानि लब- पाटलिपुत्रराज्यमकार्षीत इति प्रतिनाति) (नवानां नन्दानां समुझमवगाह्मोपरि दंष्ट्रायां चतुर्थेऽन्तरद्वीपे, कर्म०१ कर्मः।
कल्पकवंश्या मन्त्रिण मासन् इति 'कप्पथ' शब्द सृतीयभागे नं० । जी । स्था० । तवासिनि मनुष्ये च । प्रका०१ पद।
२३२ पृष्ठे उक्तम्) (नवमनन्दस्य मन्त्रितां शकटासुतः स्थूलपंतग-नादेशी-बमे.वनवृत्तषु परिहीयमाणेषु भगवता बसो
भद्रोनरीकृत्य प्रवधाजेति 'थूनमई' शब्दे वदयते ) ('नंदराय'
शम्देऽनुपदमेव १७५० पृष्ठेऽस्य संक्षिप्तवक्तव्यतां वक्ष्यामि ) त्पादनिमितं परशिल्पमुत्पादितम । मा. म. १.१
बीरजिनकाने ब्राह्मणग्रामे खनामख्याते प्रधानपुरुषे, कल्प० । खाए। यथा-'मुहणंतर्ग' मुखवालिका। माष०५ मा
ततः स्वामी ब्राह्मणग्राममगात् , तत्र नन्दोपनन्दमातृदय संबद-नन्द-पुं० । नन्दबलि, नन्दतीति वा नन्दः। समरे, का.१| म्धिनी द्वौ पाटकी, स्वामी नन्दपाटके प्रविष्टः, प्रतिलाजितश्च भु.१०।" जय जब गंदा! जय जय नदा!" नन्दति स- मन्दन।गोशालस्तूपनन्दगृहे पर्युषितान्नदानेन रुष्टः, यद्यस्ति मे मुखो भवतीति नन्दः। तस्य सम्बोधनं हे नन्दा! दीर्घन्ध प्रा. धर्माचार्यस्य तपस्तेजस्तदाऽस्य गृहं दह्यतामिति शशाप । तदनु कृतत्वाताकल्प०५क्षण । प्रसास्वनामन्याते राजगहजेम- तगृहमासनदेवता ददाह । कल्प०६ क्षण । आचामा. णिकारभेष्ठिनि,सचमणिकारश्रेष्ठीराजगडे वीरजिनास्तिके भा. म.। श्रेयांसजिनस्य प्रथमनिकादायके, प्रा० म०१ अ. १ घको भूस्वादिमिथ्यास्वंगतःभ्रषिकाया राजगृहस्थबाहिरा- खएक । सः। पाटलिपुत्रे स्वनामक्याते लुब्धवणिजि,मा० म०१ रोग्यशालाऽऽदिशोभितधनसपमचतुष्कपरिवृतां नन्दापुष्करिणी प्र०२ खएर । (उदाहरणं 'लोभ' शब्दे वक्ष्यते)। उत्सपियां निर्माप्य तदश्यवसायेन मृत्वा तत्रैव पुष्करिणयां दर्दुरो जाता। अनिष्यमाणे प्रथमवासुदेवे,सानिका नासिक्यपुरे सुन्दरीजसतो जातिसरणेन वीरसमवसरणमागच्छर श्रेणिकावकिशो. तरि, नापसोहासने.का.१७०१ प्रानका मामा मुहूर्त. रेणाऽऽक्रान्तो मृत्वा सौधर्म कल्पेदईरेऽवतंसके दर्दुरो नामदे- योगभेद, द०५०। नन्दने, कल्प०७क्षण । सप्तमदेवलोकसे बो जाता, सतयुवा-महाविहे सेत्स्यति।का०१०१३०।। विमानभेद, सप्तमदेवलोके नन्दाजधानि विमानानि । स०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org