________________
पाईसंतार
अभिधानराजन्छः।
खोयएस तीरं पानणित्तए, तो संजयामेव नदनोण चा ससिणि
पटुरसिमामभृतां हितं विधातुम् ॥१॥ देण वा कारण उदगतीरे चिटेज्जा [७३८] से मिक्व वा
हबलु न हिमस्मयोग रोपो,
मच परपुरिपराभवामिलापः। भिक्खणी वा उदउचं वा ससिणिकंवा कायंणो भामजे.
अपितु पितुरिख प्रजाहितस्य, ज वा,पमज्जेज वा, संलिहेज्ज वा, णिनिहेज्ज वा, उठव- प्रथमगुरोर्षचनाऽऽदरो निमित्तम ॥३॥ लेज्ज वा,उन्नदृज्ज वा,पायावेज्ज वा, पयावेज्ज वा। प्रा
नच नयवचनेषु पक्षपाता,
क्वचन समाकलितप्रमाण। पुण एवं जाणेज्जा-विगतोदए मेकाए वोच्चिमासिणेहे तह
अभिमतविषये हि गोपनीयाप्पगारं कायं आमज्जेज्ज वा० नाव पयावेज्ज वा, तो
अनभिमते यदी विगोपनीषा.. संजयामेव गामाणुगाम दुइज्जेज्जा । (७३ए)
मजति फसवति प्रमाणवास्ये, 'से' इत्यादि । स भिक्षुरुदकेप्लवमानो हस्ताऽऽदिकंहस्ताऽऽदिना
नयवचन बहुरूपमझभाषम । नाऽऽसादयेदन संस्पृशेत,मकायाऽऽदिसंरक्षणार्थमिति जावः।
तदिह विविधमाजालयुकं, ततस्तथा कुर्वन् संयत एवोदकं प्लवेदिति। तथा 'स' इत्यादि ।
उसपदिदं न विशनीयमायः ॥ स निकुरुदके प्लवमानो मन्जनोन्मजने नो विध्यादिति सु
प्रथम इहलौकिकोऽर्थबोधगमामिति । किञ्च-'से' इत्यादि । स भिक्षुरुदके प्रवमानो दौर्य
स्तदनु भयात्मक एव मध्यमः स्याद। ब्यात श्रमं प्राप्नुवात्ततःक्षिप्रमेवापाधं त्यजेत,तदेश वा विशोध
तदुपरि परितः प्रसपिंजाबेत त्यजेदिति नैवोपधावाशक्तो भवेत् । अथ पुनरेवं जानीया.
व्यतिकरसंबलितःप्रमाणबोधः॥1 स्-(पारए सिय त्ति) समर्थोऽहमस्मि सोपधिरेवोदकपारगम
भुतमय उदितः किलाऽऽधबोधोडमाय, ततस्तस्मादुदकापुत्तीर्णः स संयत पवोदकाऽऽण गम
मतहतमायचिन्तया रितीवः। द्विन्दुना कायन सस्निग्धेन वा उदकतीरे तिष्ठेत्, तत्र चेर्या
कुमतमदहरः परस्तृतीयः, पथिकांच प्रतिक्रामेन चैतत् कुर्यात् । भाचा.२ ० १ चू०
सकमजगद्धितकाम्यया पवित्रः॥७॥ ३५.१००।
अयमिदमधिकृत्य लोकलोको
सरपथभकभयं नमाश यस्मात् । पउ-ननु-अव्य० । अस्यायाम, आव. .।
गुरुमत व चोपपतिकाथै, पउअ-नि [न्य युत-नः । चतुरशीतियकगुणिते नियुताके, महि परिपन्धि बिरम्य बोधकत्वम् ॥ स्व.२ ग०४न । जी० । अनु । भ०।
अपि च नियतकृतस्पजन्यबोषा
विषमधियो विरहोऽत्र शाब्दबोधे। परग्रंग-नि[न्य] युताग-न। चतुरशीतिसक्षगुणिते प्र
सनियतमनुयायि तत्परत्वं, युते, अनु० । स्था० । जी।
तदिह मतस्तदतज्ञकयोधनेदः॥. उन-नकुल-पुं० । वनौ, उपा०२०। सूत्रः । 'नेवला'
न च शुकवचनादतत्परादइति स्याते जीवे, प्रज्ञा०१ पद । माद्रीजाते पाप/राजपुत्रे, का.
प्यधिगमदर्शनतः प्रतीपमेतत् । १७०१६ अावाद्यन्नेदे, प्रा. चू. १५०रा०। (नकुलो
बुतमयमपहाय बोधियुम्मे, दाहरणम् "अणणुओग" शब्द प्रथमभागे ५८७ पृष्ठे कष्टव्यम)
यदिहन तत्परताधियोऽनपेक्षाः॥१०॥
पतुम्तात्पर्यमझात्वा-ऽप्येतचुन्नीय बास्तवम् । एनलय-नकुलक-पुं• 'नौली' इतिच्याते सायकभरणबखे,
प्रामाण्यमप्रमाणेऽपि, वाक्ये सम्यग्दशां मतम् ॥ ११ ॥ वृ०४०।
सम्यक तस्य मिथ्यात्वं, मिथ्याष्टिपरिग्रहात । उली-न (ना) कुली-बी०। सर्पविद्याप्रतिपक-तापां वि.
मिथ्याभुतस्य सम्यक्रवं, सम्यग्दृष्टिप्रहादतः॥१२॥ पायाम, विशे० । जी०। कल्प० । प्रा०म० । प्रा००।ती। लौकिकाम्यपि वाक्यानि,प्रमाणानि भूतार्थतः।
तात्पर्याय प्रमाणं तु, सप्तभकाऽऽत्मकं वः ॥ १३॥ ओरएस-नयोपदेश-पुं०। जिनप्रबचने, सर्व वस्त्वनन्तधर्माः
माप्रमाणं प्रमाण वा, स्वतः किं स्वतःभुतम् । ऽऽत्मकतया संकीर्णस्वजावमिति तत्परिच्छेदकेन प्रमाणेनापि
इति यत् कल्पभाष्योकं, तदित्यमुपपद्यते ॥ १४॥ तथैव भवितव्यमित्वसंकीर्णप्रतिनियतधर्मप्रकारकम्यवहारसिब्बे समर्थानां नयानां व्युत्पादने, तदर्थगमें प्रत्येकानयो।
तात्पर्य बल्वपेक्षामय इति च समं स्थापितं शाखगर्ने,
तत्काछोलैर्विचिौः समयजलानधौ जायते चिद्विवर्सः । सदविषयच यशोविजयकृतनयामृततरक्रिणीनाम्यां
यत् षेकं निस्तर परमसुखमय ब्रह्म सर्वातिशायि, नयोपदेशटीकायां दर्शितो यथा
स्थाविज्ञानस्वभावं तदिह दहतु बोनस्पसंकल्पजाबम१५॥ "नयोपदेशटीकेयं, नयामृततरक्रिणी।
मिक्षेपा वा नया वातदुभयजनिताः सप्तजामकाबा, सेव्यताममृतप्राप्यै, मिथ्यात्वविषतापहव ॥
धाराः सार्ववारः परगुणरचनाजातरोचिष्णुभाषाः। सबलविषयसन्निविष्टधर्म
यस्थाने भान्ति किश्चिम निरूपधिचिदुदबुष्यबस्वनावात, न्यातकरसरशल्याऽऽविनानाम ।
तपस्वीयमुः प्रकटय भगवन!बाढमात्मरप्रसीद"१६॥ अयति भगवतो मयोपदेशा,
इति महोपासावश्रीकल्याणविजयमलिशियमुख्यपरिकतश्री.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org