________________
(१७४६) पसंतार निधानराजेन्द्रः।
णईसंतार अप्पणो तेण भाककृणमाकसणं, उदगण प्रेरणं उकसणं (उनके __ (से णमित्यादि) अपरो गृहस्थाऽदिन व्यवस्थितः तत्स्थमेव ति)णदीगए समुदे वा बेलापाणियस्स प्रतिकूलं (अहत्ति) | साधुमेब धूवात तिपथा-भायुप्मन् भ्रमण!पतम्मदीयं तावच्चतस्सेव उदगस्स भोतानुकूनम महोभमतिानो प्रतिकूलं,नोमा प्रकाऽऽदि यहाण, तथैतानि शखजातान्यायुधविशेषान् धारय, नुकूलं वि तिरिच्छ तिरियं नाति । एवं उर्छ तिरियं वा । तथा दारकाऽऽधुदकं पायय, इत्येतां परिकां प्राधमां परस्य म रज्जुए कम्मि वा घेर्नु कति ।
शृणुयादिति। गाहा
तदकरणे च परः प्रविः सन् यदि नावः प्रक्षिपेत्, तत्र यत्कतणुयमलित्तं प्रासो, पचे सिरसो पिहो हबति संदो। सम्यं तदाहवंसे णवा उ गम्मति, बलएण बलिज्जतीणावारा सेणं परोणाचागमो प्यावागयं बदेज्जा-आजसंतो! एस तयमदीहं, (अलित्तमिति) अतिसं पासो दो वि पत्तो, तस्स गं समणे गावाए भंडनारिए भवति, सेणं बाहाए गहाय पत्सस्स सिरसो रुंदो पिहो जबति,वंसो बेगु, तस्स भवनेण, णावाश्रो सदगंसि पक्खिवह । एतप्पगारं जिग्घोसं सोचा पादेहिं परितावे णाबा गच्छति,जेण वाम दक्विजंवा वलिनति,
णिसम्म से य चीवरधारी सिया खिप्पामेव चीराणि नवेसो बलतारणं पिजपति ।
ढज्ज वा, णिवेटेज वा,उप्पोसं वा करेज्जा [७१४] अह गाहामले रुंद अवल्ला, अंते तणागा वहविणायव्या।
पुण एवं जाणेज्जा-अभिकंतकूरकम्मा खलु बाला बाहाहिं दची तणुगी लहगी, दोणी वाहिज्ज वीतीयं ॥२०॥ |
गहाय णावाप्रो उदगंसि पक्खिवेज्जा । से पुन्बामेव वएन्जापुवकं कंठं । लहुगी जा दोणी, सा तीए दब्बीए वाहिजति ।।
पाउसंतो! गाहावती! मा मेचो बाहाए गहाय णावाओ गावाउस्सिचणगं च दुगं दब्वगादि वा भवति । उत्तिगं णाम- उदगंसि पक्खिवह । सयं चेव एं अहं पावातो उदगंसि नि, तं इत्थमादीहिं पिहेति ।
श्रोगाहिस्सामि । से णेवं वयंतं परो सहसा बलसा बाहाहिं गाहा
गहाय णावाए उदगंसि पक्खिवेज्जा। तंणो सुमणे सिया, इसिगाइ विपिनती,होति उ उसुमट्टिया य सम्मिस्सा।
णो दुम्मणे सिया, णो नच्चावयं मणं णियच्छेज्जा, यो मोयगुलवंजणाती, अनुबा छझी कुविंदो उ ॥१॥
तसिं वालाणं घाताए बहाए समुद्रुज्जा, अप्पुमुए. जाव महवा सरसछछी ईसिगित्ति, तरसेव उरि तस्स छल्ली,
समाहीए, ततो संजयामेव उदयंसि पवज्जेज्जा । [७२५] सो य मुंजो दम्जो वा; एते विप्पितंति, कुट्टिया पुणो मट्टियाए सह कुट्टिजति । एस उसुमट्टिता, कुसुमहिया पा (से णमित्यादि)स परः, णमिति वाक्यालस्कारे । नौगत. मोरगुलवंजणाती, भादिसदातो वमपिप्पसमासंतयमादिदा. स्तं सुसाधुमुद्दिश्य अपरमेवं ब्रूयात् । तद्यथा-मायुप्मन् ! - णचक्को मट्टियाप सह कुट्टिजति, सो कुविदो जामति । अहवा यमत्र श्रमणो जाएमवनिश्चेष्टत्वाद् गुरुः,भापडेन वा उपकरणेन चेलेण सहमट्टिया कुट्टिया चेन्नमडिया नपति। एवमाश्याहं तं उ. गुरुः, तदेनं स्वबाहुप्राहं नाव उदके प्रक्किपत यूयमित्येचंप्रकारं त्तिगं पिहेति जो, तस्स चलहुं, माणादिया य दोसा । सुतं- शब्दं श्रुत्वा, तथाऽन्यतो या कुतचिनिशम्य अवगम्य, स साधु(जेणावार उदगं पासबमाणं पेदाए श्त्यादि)उसिंगेण णावाए गच्छतो निर्गतो वा,तेन चचीवरधारिणैतद्विधेयं-क्षिप्रमेव चीसदगं पासवति, पेहेति, प्रेक्ष्य उवश्वरि कज्जलमाणे बिनरि- बराणि गुरुत्वानिर्वाहयितुमशक्यानि चोद्वेष्टयत्-पृथक्कुर्यात, जमाणं पक्वित्ता परस्स दापति, प्राणादिया चनलहुंच। तहिपरीतानि तु निर्वेष्टयेत, सुबद्धानि कुर्यात् । तथा (अप्पोसं
था करेज्ज सि) शिरोवेष्टनं वा कुर्यात । येन संवृतोपकरणो निनत्तिंगो पुण छि, तेणासि उचरिएण कज्जलणं ।
ब्याकुलत्वात् सुखेनैव जलं तरति, तांश्च धर्मदेशनया अनुकूल
येत । अथ पुनरेवं जानीयादित्यादि काव्यमिति । वितियपदण मुरूडो, हावाए जंगलतो वा ॥२॥
साम्प्रतमुदकं प्लवमानस्य विधिमारपुवरंगतार्यम् । असिवादिणाणादिकारणेहिं पुरुढोणावं जहा जंमतहाणिवाचारभूतेण भवियन्छ । सन्बसु जाणि चा पमि
से निक्खू वा निक्खुणी वा उदगंसि पवमाणे णो हसिफाणि,ताणि कारणासढो सव्वाणि सयं करेज, कारवेज वा,
त्येण हत्यं पाएष पायं कारण कार्य प्रासादेज्जा, से जो तत्थ साधुणो णिवाबारे टुं कोई परिणीभो जसे - भणासादए अणासायमाणे तो संजयामेव उदगंसि पवे. किनवेज नि० चू०१८301
जा।[७३६]से जिक्खू वा निक्खुणीवा उदगंसि पवनौगतस्य विभ्यन्तरम्
माणे णो उम्मज्जाणिमज्जियं करेजा,मा मेयं उदगं कम्भु वा से गं परोणावागए णावागयं बएजा-पानसंतो!समणा! | अच्छीम का णकसि वा मुहंसि वा परियावज्जेजा, तो एवं ता तुमं छत्तगं वा. जाव चम्च्छे यणगं वा गिराहाहि, संजयामेव उदगंसि पवेजा।[७३७]से जिक्खू वा भिक्खुणी एयाणि तुमं विरूवरूवाणि सत्यजायाणि धारेहि, एयं ता| वा जदगंसि परमाणे दोबलियं पानपज्जा, खिप्पामेव उ. तुमंदारगं वादारियं वा पज्जेहि, णो से तं परिमं परि-| वधि विगिंचेज वा, विसोहज्ज वा, णो चेवणं सातिजायेज्जा, तुसिणीमो उबहेजा।[३३]
जेम्जा । अह पुण एवं जाणेज्जा-पारए सिया बदगामो
गाहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org