________________
(१७५०) गंदगावण प्रनिधानराजेन्फः।
गंदराय सिकाऽऽयतनानि,चिदिक्षु पुष्करिएयातदेव प्रमाण सिकाऽऽवत. ताभूताचासेणावेणारेणाऽऽस्याः क्रमादेकादिसप्ताऽऽचारभुतनानां पुष्करिणीनां च यद्रशाले उक्तम । प्रासादावतंसकास्त- पारियोइजनियत । तत्रैव पुरे कोशा वेश्या, तजामिरुपकोश। येव शकेशानयोर्वाच्याः, यथा भरुशाले, दक्षिणदिसंबद्ध- चाताम् । तत्रैव च बाणिक्यः सचिवो नन्दं समूलमुन्मूविदिग्वर्तिनः प्रासादाः शकस्य, तथोत्तरदिसंबरूविदिग- व्य मौर्यवंश्यं श्रीचन्द्रगुप्तं न्वषीविशद्विशां पतित्थे । तबर्तिनस्तु ईशानेन्जस्य,तेनैव प्रमाणेन पश्चयोजनशतोषत्वाऽऽदि. वंशे तु बिन्दुसारोऽशोकश्रीः कुणाससूनुखिखएकमरताधिपः मेति। अत्र च पुष्करिणीनां नामानि सूत्रकारामिखितत्वाद,सि- परमाईतोऽनार्यदेशेवपि प्रवर्तितश्रमणविहारः संप्रतिमहापिप्रमादावा भादशेषु न रश्यन्ते इति । सत्रैशाम्यादिप्रासाद. राजधाभवत् । मूलदेवः सकसकलाकलापको बलसार्थवाहो क्रमादिमानि नामानि बटव्यानि पूज्यप्रणीतक्षेत्रविचारत:- महाधनी, देवदत्ताच गाणिक्यं तत्रैव प्रागमवत् । समास्वातिनन्दोत्तरारनन्दासुनन्दा ३ नन्दिवर्कना ४। तथा नन्दिषेणा वाचकः कोभीपणिगोत्रः पञ्चशतसंस्कृतप्रकरणप्रसिकः तत्रैव १अमोघा गोस्तूपा ३ सुदर्शना४ा तथा सुन्नका १ विशामा २ तरवार्धाधिगमसूत्र सभाध्यं व्यरचयत । चतुरशीतिर्वादशालाच कुमुदा ३ पुएमरीकिणी४। तथा विजया १ बैजयन्ती २ अपरा- तत्रैव विषां परितोपाय पर्यणसिषुः । तत्रैव चोचुगतरङ्गोत्सजिता ३ जयन्तीय इति। जं०४ बङ्कास्थान(अत्र नन्दनाऽब्दी- गितगगनाङ्गणा परिवहति महानदी गङ्गा,तस्यैव चोत्तरादिशि नि नव कूटानि 'कृ' शब्दे तृतीयजागे ६२२ पृष्ठे उक्तानि ) द्वा-1 विपुलं वालुकास्थलं नातिहरे । यत्राऽऽरह्य कल्की,प्रातिपदा35रिकायां रैवताचलपर्वतस्य बने, अन्त०५वर्गरमा "तस्स गं चार्यप्रमुखसाश्च सलिलप्लबात्रिस्तरीता।तत्रैव च भविष्यति रेवयगस्स पब्वयस्स मदरसामंते, पत्य णं गंदणषणे वाम उ- कल्किनृपतिः।धर्मदचाजितशत्रुमेघघोषाऽऽदयश्चतबंश्याः। तत्रैव जाणे होत्या ।" नि०१६०५ वर्ग १०। मा००। प्रा. च बियतेऽन्तर्निहितनन्दसत्ककनकनवतिरूव्यकोटयः पत्र म.।का। विजयपुरनमरसत्कोद्याने, विपा०२४०४०। स्तूपाः, येषु धनाशया भीलदमयावतीसुरत्राणस्तांस्तानुपाकदणीपिया-नन्दनीपित-पुंभावस्तीनगरीषास्तम्ब स्वना.
मतोपक्रमामातेच तसैन्योपलवायवाकस्पन्त । तत्रैव विहतप.
न्तः भीमरूपाहुमहारागिरिसुहस्तिबजास्वाम्पादयो युगप्रवराऽऽगमन्याते गृहपती, सपा०।
माः,विहरिप्यन्ति च प्रातिपदाचार्याऽऽदयः। तत्रैव महाधमध. तवृत्तम्
नभेष्टिनन्दना रुक्मिणी श्रीवजस्वामिनं प्रतीयन्ती, प्रतियोध्या एवं स्वखु जंबू । तेणं कामेणं तेणं समरणं मावत्थी तेन प्रगवता निर्मोनचूमामणिना प्रवाजिता।तत्रैव मुदर्शनमेष्ठी पायरी, कोहए चेइए, जियसत्तू राया । तत्थ णं सावत्थीए
महषिरभयाराश्या न्यन्तरीवृतया यस्तरमुपसर्गितोऽपि न गंदणीपिया णा गाहाबई परिवसइ । प्रचत्तारिहिरम्प
कोभमभवत। तत्रैव स्थूलनद्रमहामुनिः षट्रसाहारपरः को
शायाचित्रशासायामुत्सादितमदश्चकार वारा बतुमासीम् । कोडीओ णिहाणपनत्ता, वुछिपवित्थरपत्ताओ चत्तारि, ब. सिंहगुहापासिमुनिरपि तत्परिणुस्तत्रैव कोशया तदानीतरया दस गोसाहस्सिएणं वएणं, अस्सिणी नारिया । लकम्बलस्य बन्दनिकामकेपेण प्रतियोध्य पुनश्चास्तरां चरणमामीसमोसढो,जहा आरंदो तरेर गिहिधम्म पडिवज्जइ।
भियमनीकारितः। तत्रैव बादशाब्दे दुर्भिके गळे देशान्तर सामी बहिया विहरह। तए से पंदणीपिया समणो
प्रोषिते सति सुस्थिताऽऽचार्यशिभ्यो पुलकावडश्यीकरणाना.
कबहुषौ चन्द्रगुप्तनृपतिना सह बुभुजाते कियन्त्यपि दिनानि । वासए जाए विहर, तए णं तस्स एंदणीपियस्सपर्ट
सदनु गुरुप्रत्युपासम्नाद्विष्णुगुप्त एव तपोनिरिमकरोता तत्रैव सीसव्वयगुणव्वयं० जाव जावेमाणस्स चोइस संवरा भीबजस्वामी पौरनीजनमनःसंकोभरकणार्थ प्रथमदिने सावितिकता, तडेव बेहपुतं वेद । पम्मपणिति वीसं वासाई
मान्यमेव रूपं विकृत्य, द्वितीयेऽहिचाहो मास्य भगवतो गुणापरिभायं पाणित्ता अरुणगबिमाणे उववाए महाविदो
नुरूपं पमिति देशनारसहतहदयजनमुखात संतापार भुत्वा
उनेकसब्धिमान महलमप्रतिरूपं रूपंचिकुर्म्य सौवर्णसहसपत्रे बासे सिकिहि ति। उपा० ए ० । स्था० । निषध देशनां विधाय राजादिजनताममोदयत । तस्यैव पुरस्प मा० म०।
मध्ये सप्रभावातिया मातृदेवता भासन, तदनुभावात् तत्पुरं पदमाण-नन्दव-निका सौयं मुम्जाने, सं० ।
परैराग्रहवद्भिरपि न बलु प्रहीतुमशाकि।चाणिक्यबचसोत्पा
हिते पुनर्जनात्मएकसे गृहीतबातको चकगुप्तचाणक्यौ। एषदराय-नन्दराज-पु. । पाटलिपुत्रमहाराजे मन्दे, ती।
मानेकसंविधानकनिधाने तत्र नगरेऽष्टादशसु विद्यासु स्मृति तयथा
पुराणेषु च शासप्ततौ कमासु भरतवात्स्यायनचाणिक्यसकरपारसीनाम्ना पाटलिपुत्रं पत्तनमासीतामसमकुसुमबहुखतया सत्रयम,मन्त्रतन्त्रयन्त्रविद्यासुरसबादधातुनिधिवादाखनगुटिकाचकुसुमपुरमित्यपि माम बढमा तन्मध्ये श्रीनेमिचैत्यं राजाका- पावप्रोपरत्नपरीकावास्तुविद्यास्त्रीगजाश्ववृषभाऽऽदिसणेन्द्ररि। तत्र पुरे गजाश्वरयशालाप्रासादसौधनाकारगोपुरपुपयशा- जामाऽऽविप्रन्थेषु काव्येषु च नैपुष्पचणास्तेते पुरुषाः प्रत्यूषकीर्तबासत्राऽऽगाररम्ये चिरं राज्यं जैनधर्म चापासयदुदायिनरेन्द्रः।। भीषनामधेया। प्रार्यरक्षितोपि हि चतुर्दशविद्यास्थानानि तो. तस्मिन्नुपासपौषधेण्यदादापिमारकेण स्वर्गाऽऽतिथ्यं प्रापिते | बाधीत्य दशपुरमागमत् । माद्यास्तु तत्रैवविधा पसन्ति कम, तणिकासुतो मन्दः श्रीवीरमोकाच पष्टिवत्सर्यामतीतायां के योजनसहस्रगमने यानि गजपदानि भवेयुस्तानि प्रत्येक कितिपतिरजनि । तदन्वये सप्त नन्दा नपा जाताः । स्वर्णसहस्रोण पूरयितुमीयते । अन्ये च तिखानामाढके प्रकटे नवमनन्दे राजनि परमार्हस्कल्पकान्वयी शकटाबो मन्श्वभूव। मुफलिते यावन्तस्तिमाः स्युः, तावन्ति हेमसहस्राणि पिम्रति तस्य पुत्री स्थूलनकभीयको, सप्त- पुध्यो यकायकरचाभ- गृहेऽपरेऽनवनामकाः प्रवरगिरिनदीप्रवाहपूरस्वैकदिनोत्पनेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org