________________
(१७३७) अन्निधानराजेन्डः।
र
नकारप्रतिषेधः। यत्र च क्वापि नकारस्योपयोगो भवति तत्रा. मीषां द्वादशानां भेदानामन्यतमः प्रतिषेधः प्रतिपत्तव्य इति ।
भय संयोगाऽऽदिषु यथाक्रमं प्रतिषेधमुदाहरतिनत्थियरे जिणदत्तो, पुन्बपमिछाण तसि दोएडं पि। संजोगो पमिसिज्मइन सव्वसो तेसिँ अस्थित् ॥३३॥ समबाए खरसिंग, सामन्ने नत्थि एरिसो चंदो।
नस्थि मयप्पमाणा, विसेसओ होंति मुत्ताओ ।।२।। HESARI
'नास्ति गृहे जिनदसश्त्यत्र प्रयोगे पूर्वप्रसिद्धयोस्तयोगृहजिनदत्तयोयोरपि संयोगः संबन्धमात्र प्रतिषिध्यते, न पुनः सर्वथैव तयोरस्तित्वमिति संयोगप्रतिषेधः। समवायप्रतिषेधेतु
खरगुङ्गमुदाहरणं, स्वरोऽप्यस्ति, कमप्यस्ति,परं खरशिरसि ण--Kor'इति टबर्गस्य पञ्चमोवों मूर्धन्यः। संस्कृते णेत्ये.
क्ष्णं नास्तीति समवायः, 'एकत्र संश्लेषः भयोरपि' प्रतिकाक्षरभित्रा णकाराऽऽदयः शम्दान सन्ति । ये चोपदेशे 'णम' विध्यते इति समवायप्रतिषेधःः । सामान्यप्रतिषेधो यथा-नाप्रहावे, शब्दे च, इत्यादयो धातवः पठ्यन्ते, तेषामपि "णो नः" , स्स्यस्मिन् स्थानेऽन्य हिशश्चमा इति । विशेषमश्रित्य ॥६।१।६५ ॥ (पाणि) इति नत्वेन नमतीत्यादीनि नकारा. पुनरयं प्रतिषेधान्न सन्ति घटप्रमाणामुक्ताः मुक्ताफलानीस्योः ।
दीन्येव रूपाणि भवन्ति । प्राकृते तु नकाराऽऽदयोऽपि नद्यादयः सन्ति मुक्ताफनानि, परं न घटप्रमाणानीति घटप्रमाणत्वलक्षण. शम्दाः "नो णः" ॥१॥२२७ ॥ इति णत्वे कृते णकारादि- स्य विशेषस्य प्रतिषिध्यमानत्वाद्विशेषप्रतिषेधो भावितः । तां वजन्तीति, अस्माभिनिवेशिष्यमाशा णाऽऽदयः शब्दा भावितः संयोगाऽऽदिचतुष्टयप्रतिषेधः।। नादयोऽपि शुका पवेत्यज्यूह्यम् । णख ' गती मः ।
सम्प्रति कालत्रयविषयं तमेव भावयतिपृषो०-णत्वम् । विन्देवे, भूषणे, गुणवर्जिते, जलस्थाने,
नेवासी न विस्सणेव घडो अस्थि इति तिहा कालो। निर्णये, काने च । वाच । निर्गुणे, जये, योग्य, दुष्टे, कोडे, तस्करे, पशुपुच्छे च । एका।
पहिसेहेइ नकारो, सज्जं तु अकारनोकारा ॥२५॥ " णो निर्गुणे जये योग्ये, पुष्टे कोमे च तस्करे।
नैवाऽऽसीन भविष्यति, नैवास्ति घट इति यथाक्रममपशुपुच्छे श्रियां णा स्त्री, वृहन्माने च णः पुमान् ॥ ५८॥
तोतानागतवर्तमाननेदादू विधा कासविषयं वस्तु नकारः प्रति. संप्रत्यये तथा स्वार्थे, णः कोणे चैकचकुषि ।
षेधयति । भकारनोकारी तु सद्यो वर्तमानकालमेघ प्रायः प्रकीरे रणे धने ध्याने, णी: पुमान् णीर्णियौ णियः॥५६॥
तिषेधयतः। यथा-अकरोषि स्वंनो कल्पते तानप्रलम्ब प्रतिगृसमें स्वरेचये चारे, चरणे णिश्चोनयात्मकः।"
होतुमित्यादि । नाकारस्य द्विविधकालप्रतिषेधकत्वं पूर्वमुक्तमेइति विश्वदेवशम्नुमुनिः । एका।
चेति न पुनरुच्यते । पृ०१ उ०। नि००। सूत्र। उपमायां
बन्धे, प्रस्तुते च । वाच० । नराऽऽदिषु, पका० । "त्रिलियां निर्गुणे गूढे, सौम्ये सव्यापसव्ययोः।
"नो नरे च सनाथेऽपि, नो नाथेऽपि प्रदर्यते । खशम्दः ककटे रागे, भेरावग्नौ ध्वजे पुमार ॥ ३६॥
नृशब्दोऽपि नरे नाथे, ना नरौ नर इत्यपि ॥ ७६ ॥ णा तु स्त्री रजनीशय्या-धेनुनासाकृपास्वपि ।
ननौ इति निपाती द्वौ, नू दऽपि तथोदितः। सं सरोजजले ज्ञाने, गमने चरणे रणे ॥४॥
पृच्चायां नु वितर्केऽपि, निर्निशब्दो तथाऽव्ययम् ॥ ७७॥ शन्दस्त्रिषु लिङ्गेषु,भवेद् णस्तुषवस्तुनि"॥ इतिमाधवः। एका०।
नीवन्तो लक्ष्मीवाच्यः स्या-श्रीनेतरि नियों नियः। न-अन्या 'नह' बन्धने कः। प्रतिषेधे, नि.चू०१3०। न.
नु स्तुती दीर्घडस्वे स्त्री, नेनौश्व तरणी स्त्रियाम 196॥ शम्दवनशब्दोऽप्यस्ति अत एव न एक नैकं,नायं नझ, किन्तु न
नूशब्दः पातके पुंसि, वायौ कीये नुवारिणि ।
नं ब्रह्मणि तथाइनन्ते, सानन्देनं च नन्दने ॥" इति; अन्यथा न लोप: स्यादिति । मा० म०११०२सएम। नि. चू। तत्र क्रियायोगे अभावे, तभिन्नयोगे तु भेदे,
इति विश्वदेवशम्भुमुनिः। एका। "नकारी संजोगमाश्सु पमिसेहे।" नकारः पुनःसंयोगाऽऽदिषु
"नकारस्तु स्त्रियां नाभी, नं नाट्यज्ञानयोर्भवेत् । संयोगसमवायसामान्यविशेषचतुष्टये प्रतिषेध करोति ।
नशब्दखिषु लिङ्गेषु, पठ्यते भिन्नस्दमयोः ॥ ५३॥ पत्रोदाहरणम
प्रस्तुते वा परिश्लिष्टे, शुझे निणेतरि स्मृतः।
नुः स्त्रियां नु स्तुती नावि, नौस्तथैव निरूप्यते । प्रय संयोगाऽऽदिविषयं नकारप्रतिषेधं नावयति
नुनशब्दस्खिलिङ्गः स्या-मिष्टयुक्तार्थवाचकः। संजोगे समवाए, सामन्ने खर तहा विसेसे अ।
अव्ययं प्रतिषेधेऽनकारः स्थिरनिश्चये ॥५५॥ कालतिए पमिसेहो, जत्थुवोगो नकारस्स ॥श्शा
नानाप्रकारे नेदं स्वात, भावे नववधारणे ।" इति माधवः । संयोगे, समवाये, सामान्ये, विशेषे चेति चतुर्का प्रतिषेधो। एका। नकारस्य भवति । स च प्रत्येकमसीतानागतवर्तमानलकणका-३ नम्-अन्य
नव-अन्य० । सर्वनिपेधे, पयुदासे, नं।स्थाकुत्साथै, य. मात्रिकविषयत्वादेकका त्रिविध इति सबैसंख्यया द्वादशषिधो। थाकुत्सितोब्राह्मणोऽब्राझगाधि०१मभिलाकुत्सितं शीख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org