________________
ढ
ढकार
DOWWOODEDEN.wwwwww..con
"
Jain Educatioता । उत्त० २ ० ।
(२०१६) अभिभानराजेन्द्रः ।
"
ढक्कर', 'छार' "पर पर वज्जर ढक ढकय-न० देशी-तिलके, दे० ना० ४ वर्ग ।
टंदण लाभपरीसह शब्दे प्रथमनाये ७७२ पृष्ठे कथा
6
ढ-द-पुं० | ढकारो व्यञ्जनवर्णभेदो मूर्खस्थानीयः स्पर्शसंज्ञः ढक्कायाम, निर्गुणे, लास्ये, एका० । शुनि, तल्लागुले, ध्वनी च । वाच० । गोमुखे न० । एका• ॥
।
"
ढंक ढङ्क - पुं० । काकपक्तिविशेषे, जं० २ वश० । सूत्र० । उस० प्रज्ञा॰। आ० ম०। म० चू० । स्था० । म० । श्रावस्त्यां तिन्छुकोद्याने पानि साधूनां स सानां दन कुम्भकारभावकेण जमालि मुवा प्रतिबोधितानीति । आ० क० । आ० म० । विशे० । बायसे, दे० ना० ४ वर्ग । डंका - डडून पुं० चतुरिन्द्रियजीव प्रा० १ पह जी० ढंकग ढङ्कनक- पुं०। विधाने, अनु० । श्राचा० । टंकण ढङ्कनकपुं० शब्दायें अनु डंकणी स्त्री० [देसी-पिधानिकायम दे० ना० ४ वर्ग ढंकत्रत्युल्ल - ढङ्कन्यास्तुल- पुं० । शाकविशेषे, घ० २ अधि० प्रव० कुण - पुं० | देशी मत्कुणे, दे० ना० ४ वर्ग । खरी स्त्री० । देशी वीणानेदे, दे० ना० ४ वर्ग ।
"
- एन०मितीर्थंकरा भरतेश्वर वृतो । ढणी - स्त्री० । देशी-कपिकच्छूरूपेऽर्थे, दे० ना० ४ वर्ग इंदरी-पुं० [देशी प्रामतरी मे दे० ना० ४ वर्ग नंदन - जम-धा० । चलने, पर० अक० सेद् । बाच० । " भ्रमेष्टिरिटिल० " ||८|४|१६१ ॥ इत्यादिना ढण्टाऽऽदेशः । ' ढंढलर ' 'भमइ' । प्रा० ४ पाद । भ्रमति, अभ्रमीत् । फणा० । भ्रमतुः बभ्रमतुः । नहि न ह्रस्वः । ज्वला० । भ्रमः, नामः । वाच• । इंदसि पुं० [देशी प्रामा
-
इंडोल गरेपचा० अन्वेषणे अदा-चुरा० आत्म० सेट् । "गवेषे दुल्ल ढंढोलग मेसघत्ताः" |||४|१८६॥ डंदोलश ।' 'गवेसर।' प्रा० ४ पाद । गवेषयते, अजगवेषत् । दात्र० । हंस-विधा "विस "IDINI २८ बितृस इत्यादे टैंकी श्री देशी बलाकायाय ००४ वर्ग शो वा भवति 'सई' 'विवह । प्र०४ पाद विवर्त्तते पाच० देशियालग देणिकालक-पुं० [पचिविशेषे, प्र०१ द्वार । । श्रश्र । ईसय न० । देशी-अयशसि दे० ना० ४ वर्ग । प्रणु० वर्ग अ० । ढक-छदि-पा०प्रद्-थिन् । आवरणे, "उने मनूमसंगको देखी देशी पतिविशेषे ३१ । § स्वानपात्रालाः” || ८|४ | २१ ॥ इति ढेल- पुं० । देशी-निर्धने, दे० ना० ४ वर्ग ।
पर्यन्तस्य ढक्काऽऽदेशः ।
ا.
+
ढक्करि - अद्भुत - न० । " शीघ्राऽऽदीनां बहिल्लाऽऽदयः ||४||४२२ ॥ इत्यनेन अद्भुतस्य ढक्करिः । श्राकाश्म के उल्कापातादी दियमा पतिमा सवार फुट्टि पिऍपसंति हउं, भंमय ढक्करि सार ॥ १ ॥ प्रा०४ पाद | ढक्का ढक्का - खी । ढक्क इति कायति । कै-कः । भम्भायाम, जी० ३ प्रति । स्था० । भेर्याम् श्रा० म० १ ० १ खत्म । यशःपटहे, स्वनामख्याते वाचभेदे च । वाच० ।
ढकिय- ढकित - त्रि० । स्थगितद्वारे, ६५० ६ ३० । समारराजते,
व्य० ४ ० । अनु० ।
ढक्केपव्यक्ति त्रिपिधानी, दश० २ ० ।
इति श्रीमत्सौधर्म बृहत्तपागच्छीय — कलिकाल सर्वकरूपश्रीमहारक- जैन श्वेताम्बराचार्य श्री श्री १००८ श्रीविजयराजेन्द्रसूरिविरचिते 'अ निधानराजेन्द्रे' ढकाराऽऽदिशब्दसकलनं समाप्तम् ।
टेल
। प्रा० ४ पाद ।
For Private & Personal Use Only
द-पुं० [देशी मेषाम् देा
वर्ग १०। एकत्रिंशे दर-दर को बन्दनको उच्चसरेणं बंदर, दर एवं तु दोष बोध" उच्चस्वरेन महता शब्देन ब इनकमुच्चारयन् पन्द्रमिति । बृ० ३ उ० | पं० व० अ० ० | प्रब० आ० क० ॥ घ० ।
टिंकण - ढिङ्कन पुं० । चतुरिन्द्रियजीबभेदे, उच० ३६ म० । डिंकु-दिन-२
|
दिंग - ढिङ्ग - पुं० जीवविशेषे, प्रश्न. १ चाश्र० द्वार । ठिक गर्न पा० जनुकस्यादिपर-सक-सेट। वाच० । 'वृषेर्दिकः' ।। ८ । ४ । ६६ ।। वृषकर्तृकस्य गर्जेर्डिकाssदेशः । 'ढिक्क३', वृपो गर्जतीत्यर्थः । प्रा० ४ पाद | कुंदुण - दुदु - न० । नर्थ ती०४ कल्प।
इंदु - गवेष-धा० । श्रन्वेषणे, मदा० चुरा० आत्म० सेट् "" इत्यादिना डुल, "आदेशः। 'इंदुल्लर, गवेसह ।' प्रा० ४ पाद । "ि भ्रम-धा• चलने, पर०- सक० सेट् । वाच० । रिटिल्ल • [" | |४| १६१ ॥ इत्यादिना बुंदुल्लाऽऽदेशः । 'बुंदु
66
स्व' । ' भमर' । प्रा० ४ पाद ।
किय - गर्जित-न० । वृषशब्दे, प्रब० ४ प्र० ।
"
39
www.jainelibrary.org