________________
मोहल
(१७३५) डिडिम
भनिधानराजेन्द्रः। जी० । गर्भ, पृ. ३ उ० । कांस्यभाजने, न० । प्राचा• २ | मुंमुत्र-पु०॥ देशी-जीर्णघण्टे, दे० ना०४ वर्ग। श्रु.१ चू०१ अ०११ उ० ।
मुंव-मोम्ब-पुं० । एकावशतितमे स्वेच्छभेदे, प्रव०६वार । पं. मिमिलिअ-न । देशी-खलिस्खचितवस्त्रे, स्खलितहस्ते च। दे.
| चू० । व्य । ती । श्वपचे. दे० ना०४ वर्ग। ना.४ वर्ग। मिमी-स्त्री। देशी-सूच्या सङ्घटितेषु वखखरामेषु,दे ना०४ वर्ग।
| मुमवण-द्रुमवन-न० । वृत्तसमूहे. प्राप्त । मिमीबंध-हिएडीबन्ध-पुं० । गर्जसम्नवे, नि० चू० ११३० ।
| मुहिल-हिल-पुं० । द्रोहखभावे, विशे।
मेवण-मेपन-पुं।मात्मनः प्रतिक्केपे, व्य०३ उ०मा०मागर्त मिमीर-मिएमीर-पुं० । 'मिएिम' इति शब्दोऽस्त्यस्य ः।।
बराएमादीनां रयेणोल्लबन्ने, जीत। व्य०। महा। गोध। पूर्वपददीर्घः । समुद्रफेने, वाचाफेने, प्रा०म०१ अरखएम। | मिफिअ-न। देशी-जलपतित, दे. ना.४ वर्ग।
मेषमाण-मेपयत्-पुं० । प्रतिक्रामति, न. १ श०७ २०।
भोंगर-मुगर-पुं० । 'मुंगर' शब्दार्थ,, भ०१ श०२ उ० । मिब-डिम्ब-पुं० । डिबि-घम् । शिशौ, भण्डे, प्लीहनि, वि- | प्लवे, शस्त्रे, कलले, परएमे, भयहेतुके ध्वनी, जये, ममरे,
मोंगिली-स्त्री० देशी-ताम्बूलभाजनविशेषे, देना०४ वर्ग। फुप्फुसे, वाच० । वधे, स्था०९गाजाऔ।माचा ।।
डोंब-मोम्ब-पुं०। एकविंशतितमे म्लेच्चभेदे, प्रव० ६ द्वार। नि०। रा० । ज्ञा। स्वदेशोत्थविप्लवे, न० ज०२ वक्ष०ा जी। मोबिलग-मोम्बिलक-पुं० । म्लेच्छजातीये, प्रश्न०१ आक्ष. पराऽऽनीतशृगालिके, पुं०। सूत्र. २ श्रु० २ ० ।
धार। प्रकाश हिंज-डिम्न-पुं० । मिभि-अच् । लघुतरवयसि बालके, वृ०३ टोअ-पुं० । देशी-दारुहस्ते, दे० ना.४ वर्ग। उ० प्रा० म०नि०। प्रा०काशा।
डोल-मोल-पुं० ।तिकाऽऽस्ये प्राणिनि, पृ० १० । जी० । संस्-धा० । अधःपतने, "संसहसमिभौ'।८।४ । १७॥
| उत्त। मधूकफलादौ , पं० व.२ द्वार । प्रव०। इति संसेडिनाऽऽदेशः । 'मिभ' 'संसाप्रा०४ पाद । डोला-दोला-स्त्री.दुस-अच्-टाप। “दशनदष्ट०-" ||८१२२१७॥ मि अली-स्त्री० । देशी-स्थूणायाम्, दे० ना०४ वर्ग ।
इत्यादिना दस्य मः । 'डोला' दोला। प्रा०१ पाद । मोली' मिहर-न० । देशी-भेके, देना.४ वर्ग।
इतिस्याते यानभेदे, उद्यानाऽऽदी क्रीमाऽथ दोलनयन्त्रे च ।
स्वार्थे कन् । पूर्वोक्तार्थे, वाच । डिशी-मिली-पुं०। प्रादभेदे, जी०१ प्रतिः। प्रका।
मोलायमाण-दोलायमान-त्रि०। पुं० । दोला दोलनमयते । डील-क्षीण-त्रि० । ति-कः । "कः स्वः क्वचित्तु ग्डो"॥८ ।
भय्-शानन्। वाचशिविकावाम, दे० ना०४ वर्ग। चनचित्त. २॥ ३ ॥ कस्य सो भवति, क्वचितु छमावपि । ' स्वीणं'।
वृत्ती, नि चु०१० उ०।दोलनं कुर्वति, दोलायन्त्ररूढे चावाचा 'कोणं।' 'मीणं ।' प्रा०५पाद । मुले, कामेच वाच.।
मोक्षणग-दोधनक-पुं०। उदकसंजाते संस्खेदजे जीवे, सूब अवतीर्णे, दे० ना०४ वर्ग।
२ ० ३ ०। डीणोषय-न । देशी-उपरि, देना.४ वर्ग।
मोलिअ-पुं०।देशी-कृष्णसारे, दे० ना.४ वर्ग। डीर-देशी-कन्दले, दे० ना०४ वर्ग ।
मोव-पुं० । देशी-दाम, नं०। डुंग-मुङ्ग-न० । शिलावृन्दे, जं० २ वक।
मोहल-दोहद-पुं०। न० । “दशनदष्ट-"॥ ७।१।२१७॥ मुंगर-मगर-पुं० । शिलोचयमात्ररूपे पर्वते, म.१०२ उन
इत्यादिना दस्य डा। 'डोहलो, दोहदो'। प्रा०१ पाद । मनोरथे, नि० नू । प्रा० चू । “ जिम मुंगर तिम कुट्टरपं"। प्रा०४ झा.१०१०आव०नि००। गर्भिणीतदपत्ययोहद पाद शैले, दे० ना०४ वर्ग।
द्वयमत्र गर्ने दोहमाकर्ष ददातीति दा-कः । गर्जिएयभिलाषे, इंघ-०। देशी-नारिकेरमये उदञ्चनविशेषे, दे० ना.४ वर्ग|| लालसायां च । चिहे, गर्नलकणे च ।नावाचा
A
1 94444444444 *TTTTTTTTE coolinaselcolosloalsalsawalsolvolvolpaicotoaloatcolossooootscenealootbalvatools alsolvolvalualsalaatoolbaloswoto
इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञकरूपश्रीमन्महारक-जैन श्वेताम्बराचार्यश्रीश्री १००० श्रीविजयराजेन्द्रसूरिविरचिते 'अनिधानराजेन्डे
मकाराऽऽदिशब्दसकलनं समाप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org