________________
( १७३८ ) अभिधानराजेन्रूः ।
मशीनमिति । अनु० दुःशब्दार्थे, यथा मशीला, दुःशीला त्यर्थः । स्पा० ३ वा० ३ उ० । अल्पार्थे, यथाऽयं पुमानइः, स्वल्पज्ञान इत्यर्थः । श्राचा० १ ० ६ ० ६ ० ।
-
इ-इ- अव्य० । अवधारणे, "णश् चेम चित्र व श्रवधारणे" |८|२|१८४॥ इत्यवधारणे णइ इति प्रयोगः । '६' प्रा०२ पाद । नति खी०। नमन प० । खग्गाम-नदीग्राम पुं० "समासे वा ॥ २७॥ इति समासे द्वित्वं वा, द्वित्वे ह्रस्वः । नदीतटस्थे ग्रामे, प्रा०२ पाद । सोच नदीस्रोतम् १०दीर्घस्यो मियो वृती" ॥८१॥ ४ ॥ इति दीर्घेकारस्य वा ह्रस्वः । नद्याः प्रवाहे, प्रा० १ पाद । इसंसार - नदीसन्तार पुं० ईसतार सदायें जीत ई - नदी - स्त्री० । सरिति, सूत्र० २ ० १ ० ५ उ० | नृत० | [झा० । सलिलायाम् भ० ९० २ उ० । प्रश्न० । गङ्गा नहीं पारके रथपथमाया भविष्यति नावेध्यति, तदाऽन्यातुईशसहस्रमिता नद्यः कयास्यन्तीति प्र श्रे ?, उत्तरम् - गङ्गा यथोक्तप्रमाणा भविष्यति, अभ्यास्तु चतुर्दशसहस्रमिता नयः पृथिन्या भूवस्तरतापवत्वेन शोषं यास्यन्तीति जम्बूद्वीपप्रज्ञप्तिवृत्ताविति । ६७ प्र० सेन० १ ० । तथा जम्मूमध्ये पञ्चाशत्सहस्रान्त स्तदा महाविदेदमध्यविजयविभेदविषः पद गया। प्रतिवेतनध्योमन्ना निमन्नाभिचाना गया संख्यामध्ये कथं नामता तसे उत्तर-पुत्रव प्रमाणं जम्बूद्वीपसंप्रकारे तु साधिक सशशलकृमिता नो जम्बूद्वीपमध्ये संकलिताः सन्तीति ६० प्र०व०
प्र० १ उल्ला० ।
(सलिला महानयोस्तरनयथ "जंबूदीव" शब्दे चतुर्थमाये १३७५ पृष्ठे उक्ताः ) ( गङ्गा सिन्धवो कव्यता स्वस्वस्थाने ) राई कच्छ नदीकच्छ-० नदी गहने, ०१०१० ईगाम - नदीग्राम - इम्गाम' शब्दार्थे, प्रा० २ पाद । कईन नदीजलन सामान्यनदीजले गङ्गानदीज यथा लवणान्धौ विश्राम्यति तथा मानुषोत्तर पर्वत संमुखविनि
नदीजलमपि कुत्र विभ्राम्यतीति प्रश्ने, उत्तरम् मानुषो राभिमुखनितनदीजलं पुष्करवर ममुझे विधायतीति स्था नाऽऽदावस्तीति । २६४ प्र० । सेन० प्र० ३ उल्ला० । पाईपमुह - नदीप्रमुख - त्रि । नदीहदाऽऽदिके, प्र० ८२ द्वार । ईमासय १० देखी ०४ वर्ग ाई संवार नदीसम्तार - पुं० नघुसरणे, नदीसन्तार-कादनोदकः, संघट्टस्तदू नाभिद्वय सोदकः, लेपस्तदूर्ध्वजो पोपरि बाश्यामुमुच चतुर्थः सतु प्रायः
1
जनोसर प्रकारा:
जंघातारिम कत्थइ, कत्थइ बाहादि अप्प ण तरेज्जा । कुंने दतिए तुंबे, णावा उडुत्रे य पछी य ।। १५१ ॥ समासतो जनसंतरणं दुविहं- थाई, अथाहं च । जं थाई
Jain Education International
संतार
। एवं तिविद्धं पि
) कविदिषु ) कविप्रादिषु
तं तिषिद्धं संघट्टो, सबो लेयोपरियं च यातारिमाण महिये (कथा दशं भवतीत्यर्थः । वितियं (कल्चर अत्थाहं नवतीत्यर्थः । एत्थ य बाहाहिं श्रपणा णोतरेखा, हस्ताऽऽदिप्रक्षेपे बहूदकोपघातत्वात् । जलनाविप इमेहिं संतरणं काय- कुंण, तदजावा दत्तिएण तदभावा तुंबण, तदभावा उडुपेण तदद्भावा पक्षीय, तदद्भावा जावाए । बंध5लामा म सवागणं कसं
एतो एगतरेणं, तरियन्त्रं कारणम्मि जातम्मि | एतेसि विवचासे, चातुम्मासा भवे लहुया ॥ १०२ ॥ गाड़ा कंठा (विपवासे च सति कुंभस्स दक्षिणा सरति तो चल एवं एकेफस्स विवचासे चललयं दब्वं । सम्बते कुंभाती श्माए जयणार घेराव्या । खवं पुण महिकिस प्रतिवाणवे बिनासा तु भाविताऽजाविते त्तिय । दगाभावए चैष, उच्चाऽशोक्ष यमग्गणा ॥ १७३ ॥
सा जावा महाकमेण य जाति, संजयट्ठा वा महाकडाए गंतव्वं । श्रसति महाकमाए संजयद्वाप वि जा जाति, ताप वि गंतव्यं । सा विहा - ( णवाणने विनास ति) एमा पुराणा वा । णबाए गंतव्यं, न पुराणाए, सप्रत्यपायत्वात् । या विवियानादिति उद्गभाविता, भाषि ताय । जा उदगे बूढपुग्धा सा उद्गनाविया । इतरा अ भाविया । जावियाए गंतव्यं, ण इतराए। मा उदगशस्त्रं नविध्यतीति कृत्वा सदभाविया विदा-(पोि ममाणा बना तिता, अणोल्ला सुद्धा बल्लाप गंतव्वं, ण इयरीए. दगाकर्षणयात् । ( मग्गणे ति ) एषा एव मार्गणा, यानिहिता, परिसणावार पुण गच्छति । नि० ० १ ० । ( चत्वारो नौसंतरणप्रकाराः ' णावा' शब्दे वयन्ते ) महार्णवसूत्रम्
-
नो कप्पर निधाण वा निग्गंधीण वा इमाओ पंच महावाच महानदीओ उद्दिद्वाश्रो गणियाओ वंजियाभो
तोमासस्स दुक्खुतो वा तिक्खुत्तो वा उत्तरितए वा संतरिचए था जहा गंगा, जहणा, सरळ, कोलिया, मही । नोकन्तेन सूत्रे एकवचननिर्देश प्रा ग्रन्थानाम, इमाः प्रत्यासन्नाः पञ्च महार्णवा बहुदकतया महासमुद्रगामिन्यो महानद्यो गुरुनिमा उद्दिष्टशः सामान्येनाभिहि ताः, यथा महानद्य इति । गणिता यथा पञ्चेति । व्यञ्जिता व्यक्तीकृता यथा गङ्गेत्यादि । अन्तर्मध्ये मासस्य द्विःकृत्वो यातुं बाहुदिना, संतरी नावादिना । तद्यथा - गङ्गा १ यमुना २ सरयू ३ कौशिक) ४ मद्दी ५ । एष सूत्रार्थः ।
अथ भाष्यकारः कानिचिद्विपमपदानि विवृणोतिइमाओं चि सुतउत्ता, उद्दिट्ठ नदीउ गरिणय पंचेव । गंगादि मंजिताओ, बहुउद्गा महावाओ तु 1७१४॥ (इमा इति प्रत्यचाचिना सर्वनाम्ना सूका उच्यन्ते । बदिष्टा नद्य इति । गणिताः पश्चेति । व्यञ्जिता गङ्गाऽऽदिपदै
For Private & Personal Use Only
www.jainelibrary.org